________________
१५६ : सोह-हंतव्व
सोह - शोधि ( शुद्धि) |
सोहत्ति व धम्मो त्ति व एगट्ठ ।
सौकरिक - कसाई |
सौकरिकाः श्वपचाश्चाण्डालाः खट्टिकाः ।
स्थान- प्रवृत्ति ।
स्थानं वृत्तं कर्मेत्यनर्थान्तरम् ।
स्थान – स्वाध्याय भूमि ।
स्थानमिति वा नैषेधिकीति वा एगट्ठ ।
स्थान- कारण ।
स्थानं कारणमित्ये कोऽर्थः ।
स्थापना- -आकार ।
स्थापना आकारी मूर्तिरिति पर्यायाः ।
स्पर्शना-प्राप्ति |
स्पर्शना प्राप्तिरवगाहो लंभ |
स्पृष्ट - व्याप्त ।
स्पृष्ट: व्याप्तः पूर्ण इत्यनर्थान्तरम् ।
स्वर्— स्वर्ग ।
स्थिति-अवस्थिति ।
स्थतिरायुः कर्मानुभूतिर्जीवनमिति पर्यायाः ।
हंतव्व - हनन करने योग्य ।
( व्यभा १० टी प ६७ )
१. देखें-- परि० २
२. देखें - परि० २
Jain Education International
( सूटी २ प ६३)
( सूचू २ पृ ४४३ )
स्वः स्वर्गः सुरसद्म त्रिदशावासः त्रिविष्टपं त्रिदिवमित्याद्येकाथिकनाम । '
( विभामहेटी पृ ५०७ )
For Private & Personal Use Only
( व्यभा ३ टीप ५४ )
( बृकटी पृ १४२५ )
( बृकटी पृ २६० )
( आवचू १ पृ ४८६)
( आमटी प ३५ )
हंतव्वा अज्जावेयव्वा परिघेतव्वा परियावेयव्वा उद्दवेयव्वा । '
( प्रज्ञाटी प १६६ )
( आ ४ / २० )
www.jainelibrary.org