________________
सिद्धत्य - सिद्धार्थ (महावीर के पिता का नाम ) ।
सिद्धत्थे सेज्जसे जससे ।
सिद्धत्थ - जिसका प्रयोजन सिद्ध हो गया ।
सिद्धिगत-सिद्धि को प्राप्त ।
सिद्धिगते णिव्यगते अयोगगते परिसुद्धगते ।
सिद्धिमग्ग - सिद्धि का मार्ग ।
सिद्धत्यो सुभगोत्तिय । धण्णो य सुहभागी य सुद्धभावी य ।
सीईभूय - प्रशान्त ।
सीत - शीतल, ठंडा ।
सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे । ( ज्ञा १ / २ / ११२ )
सीतं हिमं ति सीतलं ति ।
सीमा -- मर्यादा ।
सीईओ परिनिव्वुओ य संतो तहेव पण्हाणो ( ल्हाओ ) ।
सीमा मेरा मर्यादा इत्यनर्थान्तरम् ।
सीलमंत - शीलवान् ।
सिद्धत्य — सुकड :
सीलमंता वयमंता गुणमंता ।"
सुकड - सुकृत ।
तिण्णगते अरुजगते अकम्मगते मुक्कगते (अंवि पृ २६८ )
१. देखें- परि० २
Jain Education International
( आचूला १५ / १७ )
सुकडे ति वा सुट्ठकडे ति वा साहुकडे ति वा ।
१५३
(अंवि पृ १०३ )
For Private & Personal Use. Only
( आनि २०६ )
( अंवि पृ २४४ )
( आवचू २ पृ २५६ )
( आचूला २ / ३८ )
( आचूला ४ / २१ )
www.jainelibrary.org