________________
समास-ससंभम .. १४६
समास-संक्षेप । समासो संखेवो पिंडार्थः।
(निपीचू पृ १०१) समित–उपशांत । समितं ति वा सेवितं ति वा एगट्ठा ।
(आचू पृ १०१) समुस्सय–ढेर।
समुस्सयो त्ति वा रासि त्ति वा एगट्ठा। (दशजिचू पृ २१९) समूह–समूह।
समूहो वर्ग: राशिः इति पर्यायाः । (विभामहेटी पृ २७८) समूहः समुदायो मीलनक इति । (विभामहेटी पृ ३६३) समूहः संघात इत्यनर्थान्तरम् ।
(सूचू २ पृ ४५०) सयय--सतत ।
सययं ति वा सव्वकालं ति वा एगट्ठा। (दशजिचू पृ ३२४)
सययं ति वा अणुबद्धं ति वा एगट्ठा । (दशजिचू पृ ३२३) सरभ-शरभ । सरभा परासरेति पर्यायाः।
(प्रटी प ६) सर्व-सम्पूर्ण। सर्व संपूर्णमखण्डं निरवशेषं कृत्स्नमिति पर्यायाः ।
(विभाकोटी पृ ६५६) सर्वर्जु-संयम। सर्व : संयमः सद्धर्मों वा।
(सूटी १ प ३५०) सव्व-सम्पूर्ण । • सव्वं कसिणं पडिपुण्णं निरवसेसं ।
(अनुद्वा ५५७) सव्वओ-सब ओर से। सव्वओ समंत त्ति एकाथौं ।
(भटी पृ ७८) ससंभम-शीघ्रता। ससंभमं तुरियं चवलं ।
(राजटी पृ ४६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org