________________
१२६ : लम्मति-लोटन लब्भति-प्राप्त करता है। लब्भति त्ति वा दीसति त्ति वा पन्नायति ति वा एगट्ठा।'
(आवचू १ पृ १०३) लय-लीनता।
लयः लीनता तिरोभाव इत्यनर्थान्तरम् । (विभामहेटी २ पृ १४०) लयण-घर।
लयणं ति वा गिहं ति वा एगट्ठा। (दशजिचू पृ २६०) लाविय-अल्पेच्छा।
लाघविय अप्पिच्छा अमुच्छा अगेही अपडिबद्धया। (भ १/४१७) लाभ-लाभ, प्राप्ति ।
लाभे आगमे य उवगमण उवगमो वा वि। (अंवि पृ २५५)
लाभः प्राप्तिः परिच्छित्तिरित्येकोऽर्थः । (आवमटी प ६४) लिङ्ग–चिह्न ।
लिंगं चिंध निमित्तं, कारणमेगट्ठियाई एयाई। (जीतभा १७) लिगिय-लिंग-हेतु से निष्पन्न ।
लिंगियं ति वा चिंधणिप्फण्णं ति वा करणनिष्फण्णं ति वा परनिमित्त_णिप्फण्णं ति वा एगहें ।
(आवचू १ पृ ७) लुटण-लुटना।
लुटण लोट्टण पलोट्टण उट्ठाणं चेव एगट्ठा । (व्यभा ३ टी प १२४) लूसग-हिंसक। .. लूसगा भंजगा विहारगा एगट्ठा ।
(आचू पृ २४२) लोटन-लुटना।
लोटनं लुठनं प्रलोटनमवधावन मिति चैकार्थः । (व्यभा ३ टी प १२४) १. देखें-परि०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org