________________
१२४ : राग-रुसिय
राग–अनुराग।
रागो त्ति वा संगो त्ति वा एगट्ठा। (निचूभा ३ पृ १६०) इच्छा मूर्छा कामः स्नेहो गायं ममत्वमभिनन्दः अभिलाषो इत्यनेकानि रागपर्यायवचनानि ।'
(उशाटी प ६३०) राशि-राशिगणित। राशिर्गच्छ इत्यनर्थान्तरम् ।
(व्यभा २ टी प ६५) राहु-राहु (देव विशेष)। सिंघाडए जडिलए खतए खरए दद्दुरे मगरे मच्छे कच्छभे कण्हसप्पे ।
(भ १२/१२३) रिउ-ऋतु, ऋतुमास ।
रिउ त्ति वा कम्ममासो वा एगळं।। (निचूभा ४ पृ २७८) रीत-पद्धति । रीतं रीतिः स्वभावः।
(भटी प २१२) रुइय-रुचिकर । रुइयं ति वा सेयं ति वा एगट्ठा ।
(दशजिचू ३२६) रुटरुष्ट, कुपित। रुठे कुविए चंडिक्किए।
(भटी प ३२२) रुट्टा परिकुविया समरवहिया अणुवसंता। (भ ७/१८१) रुण्ण-रोदन । ___ रुण्णे वा कंदिते वा कूजिते वा।
(अवि पृ १६२) रुग्ण-रडिय-कंदिय-निग्घुट्ठरसिय-कलुणविलवियाई।' (प्र १०/१४) रुद्धापित-रोका हुआ।
रुद्धापिते य संतापिते य संतप्पमाणे य । (अंवि पृ २५४) रुसिय-रुष्ट होना। रुसिय हीलिय निदिय खिसिय ।
(प्र १०/१४) १. देखें-परि० २
३. देखें-परि०२ २. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org