________________
रागे।
१२२ : मोत्ति-रज्ज मोत्ति-मुक्ति।
मोत्ती णिज्जाणं निव्वाणं च एगट्ठियाणि । (दश्रुचू प ६१) मोहणिज्जकम्म-मोहनीयकर्म।
मोहणिज्जस्स णं कम्मस्स बावन्नं नामधेज्जा पण्णत्ता-कोहे, कोवे, रोसे, दोसे, अखमा, संजलणे, कलहे, चंडिक्के, भंडणे, विवाए, माणे, मदे, दप्पे, थंभे, अत्तुक्कोसे, गव्वे, परपरिवाए, उक्कोसे, अवक्कोसे, उन्नए, उन्नामे, माया, उवही, नियडी, वलये, गहणे, णूमे, कक्के, कुरुए, दंभे, कूडे, जिम्हे, किब्बिसिए, अणायरणया, गृहणया, वंचणया, पलिकुंचणया, सातिजोगे, लोभे, इच्छा, मुच्छा, कंखा, गेही, तण्हा, भिज्जा, अभिज्जा, कामासा, भोगासा, जीवियासा, मरणासा, नंदी,
(सम ५२) यजन-यज्ञ । यजनं इज्या यागः ।
(अनुद्वामटी प २६) यत-संयत। यतः प्रयतः प्रयत्नवान् ।
(सूटी १ प २०६) यतः प्रयतः सत्संयमवान् ।
(सूटी १ प २६६) युवा-युवक। युवा यौवनस्थः प्राप्तवया ।
(अनुद्वामटी प १६२). योग-अवसर। योगः प्रस्तावोऽवसरः ।
(विभाकोटी पृ ५) योग–सामर्थ्य, चेष्टा।
योगो विरियं थामो, उच्छाह परक्कमो तहा चेट्ठा । सत्ती सामत्थं ति य, योगस्स हवंति पज्जाया ॥ (आवचू १ पृ. ६०६)
योगो व्यापारः कर्म क्रियेत्यनर्थान्तरम्। (आवहाटी १ पृ १०) रज्ज-राज्य । रज्जं देसो ति य जणपदो।
(अंवि पृ २४१) १. देखें-परि० २
२. देखें-परि० २
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org