________________
पट्ट - विनष्ट |
'पयत्त - संयत ।
पम्हुट्ठे पमुक्के पब्भट्ठे पकिण्णे पविसिते पमुच्छिते पलोलिते परावत्ते परिसडिते परिसोडते पडिसिद्धे पप्फोडिते पडिणायिते पडिहरिते पडिदिन्ने पछुिद्धे पडिते परिवद्धिते पडिलोलिते पडिसरिते पडिओधुते । (अंवि पृ १६९ )
पयतो पयत्तवान् अप्रमत्तः ।
'पयस् - पानी ।
पयः पिच्चं नीरमुदकम् ।
पयाति - उत्पन्न होता है ।
पयाति उपपद्यत इत्यनर्थान्तरम् ।
'पर- ज्येष्ठ |
परं प्रधानं ज्येष्ठम् ।
परग्ध- - महंगा |
परग्घम्हि महग्घम्हि जुत्तग्धहि ।
परज्भ-परवश ।
परज्झा परवसा रागद्दोसवसगा ।
परम प्रधान ।
परमं पहाणं ति होति एगट्ठ ।
परमाणु - परमाणु ।
परमाणुनिरंशो निरवयवो निष्प्रदेशो निर्भेदः ।
परिउसित - पास में बठा हुआ ।
पन्हुटु - परिउसित
परिउसितो पज्जुसितो थितो त्ति वा एगट्ठा ।
१. देखें - परि० ३
Jain Education International
६५
For Private & Personal Use Only
( दश्रुचू प ८६ )
( प्रसाठी प २६२ )
( सू २ पृ ३४४-४५)
( निचूभा ३ पृ ४)
(अंवि पृ १६ )
( उच् पृ १२६)
( जीतभा ७०६ )
( आमटी प ४५ )
( आचू पृ. २७३ )
www.jainelibrary.org