________________
दुहट्ट-धण्ण : ८३
दुहट्ट-दुःखी। दुहट्ट त्ति दुर्घटो दुःस्थगो।
(उपाटी पृ १०८) दूइज्जति–विहरण करता है। दूइज्जति रीयति गच्छति ।
(निचूभा २ पृ १२१) देव-देवता।
देवो अमरो व त्ति सुरो वा विबुधो त्ति वा । (अंवि पृ ६२) देश-भाग। देशः प्रस्तावोऽवसरः विभागः पर्याय इत्यनर्थान्तरम् ।
(दशहाटी प ६) देशन-कथन । देशनं भाषणं देशो निर्देशः ।
(विभामहेटी १ पृ ५६३) देसकालण्ण-देश-कालज्ञ ।
देसकालण्णे खेत्तण्णे कुसले पंडिते विअत्ते मेधावी अबाले मग्गण्णे
मग विदू मग्गस्स गतिआगतिण्णे परक्कमण्णू ।' (सू २/१/६) दोमणस्स–दौर्मनस्य ।
___ दोमणम्सं ति वा दुम्मणियं ति वा एगट्ठा। (दशजिचू पृ ३२१) दोसिणा--ज्योत्स्ना।
दोसिणा इ वा चंदलेस्सा इ य एगलै । (सूर्य १६/२) दोसीण-रात का बासी अन्न ।
दोसीण-वावण्ण-कुहिय-पूइय । द्रव्य-भव्य, मोक्षगामी। द्रव्यो भव्यो मुक्तिगमनयोग्यो।
(सूटी १ प ५६) घण्ण-धन्य। धण्णासि पुण्णासि कयत्थासि ।
(जंबू ५/५) १. देखें--परि० ३
३. देखें-परि० २ २ देखें---परि० २
४. देखें-परि० २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org