________________
तट्टक—थाल ।
तट्टकं सरकं थालं सिरिकुंडं ति वा पुणो । तपणसकं वत्तितधा अद्धकविट्ठगं || सुपतिट्ठकंति व वदे तथा पुक्खरपत्तगं । सरगं मुंडगं वत्ति तधेव सिरिकंसगं ॥ '
थालकं ।
तनुतरशरीर-सूक्ष्मशरीरी ।
तनुतरशरीरो महावीर्यो देवो वा ।
हा तृष्णा ।
तह गेहि लोभ ।
तत्त्व - पारमार्थिक सत्य ।
तत्त्वेन परमार्थेन मौनीन्द्राभिप्रायेण ।
तस्थ - त्रस्त |
तत्था उव्विग्गा संजायभया ।
तत्थ तत्थ — वहां वहां ।
तत्थ-तत्थ देसे-देसे तहि तर्हि ।
तद्दिट्ठि -- एकाग्रदृष्टि ।
तमस् —अन्धकार ।
तमो तिमिरमन्धकार इत्यनर्थान्तरम् ।
तमुक्काय - तमस्काय ।
तट्टक-तमुक्काय : ७३
१. देखें- परि० २
तद्दिट्ठिए, तम्मोत्तिए, तप्पुरक्कारे, तस्सण्णी, तन्निवेसणे ।
Jain Education International
( विभामहेटी १२८८ )
( अंवि पृ ६५ )
( सूटी १ प ९३ )
त इवा, तमुक्काए इ वा अंधकारे इ वा, लोगंधकारे इवा, लोगतमिसे इ वा, देवंधकारे इ वा वा, देवरणे इवा, देववूहे इ वा, देवफलिहे इ वा, इवा, अरुणोदए इ वा ।
For Private & Personal Use Only
( विपाटी प ४३ )
( प्र ५ / ६)
२. देखें- परि० २
( सू २/१/२)
(सूच् २ पृ ३४७)
( आ ५ / ६८ )
महंधकारे इ वा, देवतमिसे इ देवपक्खिोभे (भ ६ / ८६ )
www.jainelibrary.org