________________
गृहिपर्याय - गृहस्थ पर्याय । गृहपर्यायो जन्मपर्याय इत्येकोऽर्थः ।
गेहि —आसक्ति ।
गेही कंख त्ति इति वा एगट्ठा ।
गोभग – देव, इन्द्र ।
गोज्भगो गोज्भकपती देवराय त्ति वा पुणो ।
गोणस - सर्प |
गोणस मंडल दव्वीकर मउली ।
गोधिका - वाद्यविशेष ।
गोधिका दर्दरिकेति पर्यायाः ।
गोब्बर -- गोबर ।
गोब्बरोति करीसो त्ति सुक्खं वा छगणं पुणो ।
गोयर - विषय |
गोयरो विसतो त्ति एगट्ठा ।
ज्ञान- ज्ञान ।
ज्ञानमागमित मित्येकार्थम् ।
प्रथित-- आसक्त ।
ग्रथिताः संबद्धा अध्युपपन्नाः ।
गृहिपर्याय - ग्राम्यवचन
ग्राम्यवचन - अशिष्ट वचन ।
ग्राम्यवचनं कर्कशं कटुकं निष्ठुरं ।
१. देखें - परि० २
Jain Education International
५५
ज्ञानमागममित्येकार्थम् ।
(व्यभा १० टी
३१)
ज्ञानमिति वा भाव इति वा अध्यवसाय इति वा उपयोग इति वा एकार्थम् ।
( ब्रुकटी पृ८)
ज्ञानं ज्ञा संवित्तिः ।
( आमटी प ३६६ )
For Private & Personal Use Only
( बृकटी पृ ४२५)
( आचू पृ २१२ )
( अं विपृ ६२ )
( प्र २ /१२)
( स्थाटी प ३७९ )
(अंवि पृ १०६ )
( आचू पृ २५१ )
( सूटी १ प ४८ )
(निचूभा ४ पृ २५७ )
www.jainelibrary.org