________________
देव
३४७
देवों की आयुस्थिति
सर्वार्थसिद्ध देव वे हैं, जिनके प्रायः कर्म क्षीण हो चुके हैं और जिनके सामने हर क्षण कल्याण उपस्थित रहता है। सिद्धों की भांति इनके सब अर्थ सिद्ध होते हैं।
सर्वे-निरवशेषा अर्थ्यमानत्वादर्थाः-- अनुत्तरसुखादयो यस्मिस्तत् सर्वार्थम् ।
(उशा प ७०४) जहां अनुत्तर सुख-समृद्धि पूर्णतः विद्यमान है, वह सर्वार्थसिद्ध विमान है। ६. देवों को आयुस्थिति
साहियं सागरं एक्कं, उक्कोसेण ठिई भवे । भोमेज्जाणं जहन्नेणं, दसवाससहस्सिया ॥ पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवाससहस्सिया ।। पलिओवमं एगं तु, वासलक्खेण साहियं । पलिओवमट्ठभागो, जोइसेसु जहनिया ।। दो चेव सागराइं, उक्कोसेण वियाहिया । सोहम्मंमि जहन्नेणं, एगं च पलिओवमं । सागरा साहिया दुन्नि, उक्कोसेण वियाहिया । ईसाणम्मि जहन्नेणं, साहियं पलिओवमं ॥ सागराणि य सत्तेव, उक्कोसेण ठिई भई। सणंकुमारे जहन्नेणं, दुन्नि ऊ सागरोवमा ।। साहिया सागरा सत्त, उक्कोसेण ठिई भवे । माहिदम्मि जहन्नेणं, साहिया दुन्नि सागरा ॥ दस चेव सागराइं, उक्कोसेण ठिई भवे । बंभलोए जहन्नेणं, सत्त ऊ सागरोवमा ।। चउद्दस सागराइं, उक्कोसेण ठिई भवे । लंतगम्मि जहनेणं, दस ऊ सागरोवमा ।। सत्तरस सागराइं, उक्कोसेण ठिई भवे । महासुक्के जहन्नेणं, चउद्दस सागरोवमा ।। अट्ठारस सागराइं, उक्कोसेण ठिई भवे । सहस्सारे जहन्नेणं, सत्तरस सागरोवमा ।।
सागरा अउणवीसं तु, उक्कोसेण ठिई भवे । आणयम्मि जहन्नेणं, अट्ठारस सागरोवमा ।। वीसं तु सागराइं, उक्कोसेण ठिई भवे । पाणयम्मि जहन्नेण, सागरा अउणवीसई॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहन्नेणं, वीसई सागरोवमा ।। बावीस सागराइं, उक्कोसेण ठिई भवे । अच्चुयम्मि जहन्नेणं, सागरा इक्कवीसई ।। तेवीस सागराई, उक्कोसेण ठिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ।। चउवीस सागराइं, उक्कोसेण ठिई भवे । बिइयम्मि जहन्नेणं, तेवीसं सागरोवमा । पणवीस सागराइं, उक्कोसेण ठिई भवे । तइयम्मि जहन्नेणं, चउवीसं सागरोवमा ॥ छव्वीस सागराइं, उक्कोसेण ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणुवीसई ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहन्नेणं, सागरा उ छवीसई ।। सागरा अट्ठवीसं तु, उक्कोसेण ठिई भवे । छट्ठम्मि जहन्नेणं, सागरा सत्तवीसई ॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अट्टवीसई ।। तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्टमम्मि जहन्नेणं, सागरा अउणतीसई॥ सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्नेणं, तीसई सागरोवमा । तेत्तीस सागराउ, उक्कोसेण ठिई भवे । चउसु पि विजयाईसुं, जहन्नेणेक्कतीसई ॥ अजहन्नमणुक्कोसा, तेत्तीसं सागरोवमा । महाविमाण सव्वळे, ठिई एसा वियाहिया ।।
(उ ३६।२१९-२४४)
जघन्य आयु दस हजार वर्ष दस हजार वर्ष पल्योपम का आठवां भाग
उत्कृष्ट आयु किचित् अधिक एक सागरोपम एक पल्योपम एक लाख वर्ष अधिक एक पल्योपम
भवनपति व्यन्तर
ज्योतिष्क • वैमानिक
सौधर्म ईशान
एक पल्योपम किंचित अधिक एक पल्योपम
दो सागरोपम किंचित अधिक दो सागरोपम
Jain Education International
For Private & Personal use only
www.jainelibrary.org