________________
तीर्थंकर : एक परिचय
चउरासीई बावत्तरी अ सट्ठी अ होइ वासाणं । तीसा य दस य एगं च एवमेए सयसहस्सा ॥ पंचाणउइ सहस्सा चउरासीई अ पंचवण्णा य । तीसा य दस य एगं सयं च बावत्तरी चेव ॥ ( आवनि ३०३ - ३०५ )
निर्वाण, तप और स्थान
निव्वाणमंत करिआ सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिदस्स छट्ठेणं ॥ अट्ठावयचं पुज्जितपावासम्मेअसेल सिहरेसुं । उसभ वसुपुज्ज नेमी वीरो सेसा य सिद्धिगया ॥ ( आवनि ३०६, ३०७ )
सह-निर्वाण
एगो भयवं वीरो तित्तीसाइ सह निव्वुओ पासो । छत्तीसह पंचहि एहि नेमी उसिद्धिगओ ॥ पंचहि समणसएहि मल्ली संती उ नवसएहिं तु । असणं धम्मो सहि छहिं वासुपुज्जजिणो ॥ सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साइं । पंचसयाइ सुपासे पउमाभे तिणि अट्ठ सया || दसहि सहस्सेहि उसभो सेसा व सहस्सपरिवुडा सिद्धा । कालाइ जं न भणिअं पढमणुओगाउ तं अं ।। ( आवनि ३०८-३११)
अन्तराल - काल
उसभो वरवसभगती ततियसमापच्छिमंमि कालंमि । उप्पन्नो पढमजिणो भरहपिता भारहे वासे || पन्नासा लक्खेहिं कोडीणं सागराण उसभाओ । उप्पन्नो अजियजिणो ततिओ तीसाए लक्खेहिं ॥ जिणवसभसंभवाओ दसहिं लक्खेहि अयरकोडीणं । अभिनंदणो य भगवं एवइकाले उप्पन्नो ||
Jain Education International
३०९
तीर्थंकर
अभिनंदणाओ सुमती णवह लक्खे हि अयरकोडीणं । उप्पन्नो सुहपुन्नो सुप्पभनामस्स वोच्छामि || उई सहस्सेहि कोडीणं सागराण पुन्नाणं । सुमतिजिणाओ परमो एवति कालेण उप्पन्नो ॥ परमप्पभनामाओ णवहिं सहस्सेहि अयरकोडीणं । सुहपुन्नो संपुन्नो सुपासनामो समुत्पन्नो | वह सुपासणामा जिणो समुप्पन्नो । चंदप्पभो पभाए पभासयंतो उ तेलोक्कं ॥ णतीय तु कोडीहिं ससीउ सुविहिजिणो समुप्पन्नो । सुविहिजिणाओ णर्वाह कोडीहिं सीतलो जातो ॥ सीतलजिणाउ भगवं सेज्जसो सागराण कोडीए । सागरसयऊणाए वरिसेहि तथा इमेहिं तु ॥ छवीसाए सहस्सेहिं चेव छावद्विसयसहस्सेहि । एतेहि ऊणिया खलु कोडी मग्गिल्लिया होति ।। चउपन्ना अयराणं सेज्जंसाओ जिणो उ वसुपुज्जो । वसुपुज्जाओ विमलो तीसह अयरेहिं उप्पन्नो ।। विमलजिणा उप्पन्नो वहिं तु अयरेहि अनंतइजिणोवि । चउसागरणामेहिं अनंतईओ जिणो धम्मो ॥ धम्मणाओ ती तिहि तिचउभागपलियऊणे हि । अयरेहिं समुप्पन्नो पलियद्वेणं तु कुंथुजिणो ॥ पलियच उन्भागेणं कोडिसहस्सूण एण वासाणं । कुंथूओ अरणामा कोडसहस्सेण मल्लिजिणो ॥ मल्लिजिणाओ मुणि सुव्वओवि चउपन्नवासलक्खेहि । सुव्वयनामातो णमी लक्खे हि छहिं तु उप्पन्नो ॥ पंचहि लक्खेहिं ततो अरिट्ठनेमी जिणो समुप्पन्नो । तेसीतिसहस्सेहि सतेहि अद्धट्टमेहिं वा ॥ नेमीओ पासजिणो पासजिणाओ य होइ वीरजिणो । अड्ढाइज्जसएहिं गतेहिं चरिमो सप्पन्नो || ( आवचू १ पृ २१७ )
For Private & Personal Use Only
www.jainelibrary.org