________________
अभिधानराजेन्द्रः। अत्र निर्वचनम-जाणयसरीरभविश्रसरीरबहरिनं दब्ब- प्रमचन्ति, नाश्च कीलनेषु लग्नाः परिगृह्यन्ते, इत्येतत् प. सुत्र' मित्यादि. यत्र शसरीरभव्यशरीरयोः सम्बन्धि अन- दृसत्रमभिधीयते । अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव स्तरोक्लस्वरूप न घटते तत् ताभ्यां व्यतिरिक्तं-भिन्न द्र- मलयम् , इत्यमेव चीनविषये बहिस्तादुत्पन्नं तदेवांशुकम् व्यभूतम्, किं पुनस्तदित्याह-पत्तय पोत्ययलिहिय' ति प. इस्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकभिधीयते, क्षेत्रप्रकाणि-तालतास्यादिसंबन्धीनि तरसंघातनिष्पन्नास्तु पुस्त- विशेषाद्धि कीटविशेषस्तद्विशेषात् तु पट्टसूत्रादिव्यपदेश काः , तमश्च पत्रकाणि च पुस्तकाश्च तेषु लिखितं पत्रकपु- इति भावः । एवं कचिद्विषये मनुष्यादिशाणतं गृहीत्वा स्तकलिखितम् . अथवा-पोत्थय' ति-पोतं-वस्त्रं पत्रका- केनापि योगेन युक्रं भाजनसम्पुटे स्थाप्यते, नत्र व प्रभूणि च पोतं च तेषु लिखितं पत्रकपातलिखितं शरीरभव्य ताः कृमयः समुत्पद्यन्ते, तेच वाताभिलाविको भाजच्छिशरीरयतिरिक्त द्रव्यश्रुतम् , श्रषच पत्रकादिलिखितस्थ ट्रैर्निर्गस्य श्रासचं पयटनो यन्नालाजालमभिमुश्चन्ति तत् हैश्रुतस्य भावभ्रनकारणत्वात् द्रव्यन्यमयसेयम, नोश्रागम- मिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्व'वं तु श्रागमतो द्रग्बश्रुत इव प्रागमकारणम्यात्मदेहशब्द- परिणामत एवं रक्तं भवान । अन्ये स्थभिदधति-यदा प्रयरूपस्याभावाद् भावनीयम् । तदेवमे केन प्रकारेण शश- तत्र शोणिते कमयः समुत्पन्ना भवन्ति तदा सकृमिकमेगरभग्यशरीरव्यतिरिक्तं द्रष्यश्रुतमुक्तम् । साम्प्रतं तदेव प्र- व तन्मलित्वा किट्टिसं परित्यज्य रसो गृह्या . तत्र च ककागन्तरेण निरूपयितुमाह-'अहवे' त्यादि. अचा-श्रुतं श्चिद् योगः प्रक्षिप्यत, ततस्तेन यद् रज्यते पट्टसूत्रं तत् क. पञ्चयिधं प्रशप्तम् , तद्यथा-'अंडयभि ' त्यदि, मत्राऽऽह- मिगगमुच्यते । नच धीताचवस्थासु मनागपि कश्चिद्राग मनु श्रुत प्रक्रान्ते सूत्रस्व प्ररूपणमप्रस्तुतम्, सत्यम् , किन्तु- न मुञ्चति, 'से तमि'त्यादि निगमनम् । अथ चतुथों भेद उमारुतशैलीमङ्गीकृत्य श्रुतस्पासादिसूत्रस्य च सूत्रलक्ष- च्यते-से किं तमि' त्यादि, अत्रोत्तरम्-(अनु० ।) (बालणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्य- यपदव्यास्था 'बालय' शब्द पश्चमभागे गता।) दोषः । प्रसङ्गतोऽजादिसूत्रस्वरूपज्ञापनेन शिष्यव्युत्प- अथ पञ्चमो भेदोऽभिधीयत-से कि तमि' त्यादि, वल्कासिश्चैवं कृता भवति, अत एव भावथुते प्रक्रान्ते नामथु
जातं वल्कजं.नच सणमभृति, क्वचित् पुनरतस्यादीति पासादिषरूपएमप्रस्तुतमित्याद्यपि प्रेमपाम्तं , तस्थापि शि
ठ, तत्रातसीसूत्र मालबादिदेशप्रसिद्धम् , ' तमि' त्यादि ज्यव्युत्पादनादिफलत्वात् । न च भावचत प्रतिपक्षस्य नाम
निगमनम् । उक्तं पञ्चविधमण्ड जातिसूत्र, नगणन बोक्नं - श्रुतादः प्ररूपणमन्तरेण भावश्रुतस्य निर्दोषत्यादिस्वरूपनि
शरीरभव्य शरीर व्यतिरिक्त द्रव्यश्रुतम् , अतस्तदपिनिगमश्चयः कर्तुं पार्यते, 'जे सव्यं जाणा से एणं जाणा'त्ति च
यति-से तं जाणामे' त्यादि, एवद्भपनन च समर्पितं नोचनाद् इत्यलं विस्तरेण । अत्राद्यमेदशापनार्थमाइ-से कि
श्रागमतो द्रव्यथुतमतस्तदपि निगमयति-से तं नोभागत 'मित्यादि, अत्रोत्तरम् - अंडयं हंसगम्भाति -अण्डा
मो' इत्यादि , एतत्समर्थन च समर्थितं द्विविधमपि ज्जातमण्डजम् , हंसः-पतङ्गश्चतुरिन्द्रियो जीवविशेषः, गर्भ
द्रव्यश्रुतमतस्तदपि निगमयति-से . तं दब्बसुश्रमि' स्तु तनिवर्तितः कोसिकाकारः, हंसस्य गर्मो हसगभः .
त्यादि । अनु। तदुत्पन्नं सूत्रमण्डजमुच्यते , श्रादिशब्दः स्यभेदप्रण्यापनप रः । ननु यदि इंसग व्पन्नसूत्रमण्डत्तमुच्यते तर्हि सूत्र'
विध्युद्यमादिसूत्राणिड्यं हंसगन्माइ 'तिमामानाधिकरययं विरुध्यते , हंसग
चिहि १ उज्जम २ बन्नय- ३ भय ४ भस्य प्रस्तुतसूत्रकारणत्यादेव, सत्यम् । कारो कार्योपचा उस्सग्ग ५ ऽववाय ६ तदुभयगयाई ७ । रात् तदविरोधः, कोशकाग्भवं सूत्रं चटकसूत्रमिति लोकं मुत्ताइँ बहुविहाईप्रतीतमण्डजमुच्यत इति हृदयम् . पश्चेन्द्रियहंसगभसम्भ
समए गंभीरभावाई ॥१०६॥ बमित्यन्ये । 'से तमि'-त्यादि निगमनम् । अथ द्वितीयभेद
ध०र०३ अधि. ३ लक्षः। (अस्याः व्याख्या' सखा उच्यते-से किंत' मित्यादि. अत्र निर्वचनम-बोडय फ
शब्देऽस्मिन्नेव भागे गता।) लिहमाइसि-बोण्डं वमनीफज समाजातं बोराडज, फलि
अस्खलितादिगुणोपेतं सूत्रमुचारणीयम् । किं तत् इत्याहही-चमनीतस्याः फलमपि फलिहं कामाश्रयं कोशकरूपं सदिहापि कारणे कार्योपवाराडोएडजं सूत्रमुच्यते इति भा
अप्पगान्थमहत्थं, बत्तीसदोसविरहियं जं च । यः । स तमित्यादि निगमनम् । अथ तृतीयभेद उच्यते- लक्खणजुतं सुत्तं, अडहि य गुणेहि उववेयं ॥8880 'से किं तमि' त्यादि, अनोत्तरम्-'कीड्य पंचबिहमि' अल्फ्यन्य महाथै च सूत्रं विशेयम् , उत्पादव्यय-व्ययुस्यादि, कीटाज्जातं कीटजं सूत्रं तत् पश्चाबधं प्राप्तम् , क्तं सत् "इत्यादिवत् सूत्रमल्पग्रन्थ महार्य च भवतीत्यर्थः, तद्यथा-पट्टे' ति पट्टसूत्रं मलयम् अंशुकम् , चीनांशुकं कृ यश द्वात्रिंशद्दोषविरहितम् , तल्लक्षणयुक्तं सूत्रमुच्यते । ते मिरागम् । अत्र वृद्धव्याख्या किल यत्र विषये पट्टसूत्रमुत्प- चैतेऽन्यत्रोक्ता द्वात्रिंशद् दोधाःचते, तत्रारण्ये धननिकुञ्जस्थाने मांसचीडादिरूपस्याऽऽमि- "अलियमबघायजण्यं निरस्थयमवस्थयं छल दुहिलं । षस्य पुजाः फ्रियन्से, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्न- निस्सारमहियमूखं. पुणरुतं वाहयमजुतं ॥१॥ ताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते, तत्र बना- कमभिन्नवयणभिन्न, विभत्तिभिन्नं च लिगभिन्नं च । म्तरेषु संचरन्नः पतकीटाः समागत्य मांसाधभिलाचोप- अणमिहियमपयमेव य. सहावाणं वाहियं च ॥२॥ मोगलुब्धाः कीलकान्तरेध्यितस्ततः परिभ्रमन्तो लाला:-I कालजइच्छविदोसो, समयविरुद्धं च धयणमत्तं च।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org