________________
(६४२)
अभिधानराजेन्द्रा सूत्रनाद्वा सूत्र, सुष्टु उक्तमिति वा सूत्रम् । प्राकृतशैल्या तु
सूत्रपदनिक्षेपमाहसुत्तमिति।
दव्यं तु पोएडयादी , भावे सुत्तमिह सूयगं नाणं ।' सम्प्रति सूत्रशब्दस्यैव निरुक्तान्याह
सम्मासंगहवित्ते, जातिणिबद्धे य कत्थादी॥३॥ नेरुत्तिया तस्स उ, सूयह सिब्बइ तहेब सुबइ ति ।। नामस्थापने अनाहत्य द्रव्यसूत्रं दर्शयति-'पोराउ पाई' अणुसरति त्तिय भेया,तस्स य नामा इमा हुति।। ३१३॥
ति-पोण्डगं च बनीफलादुत्पन्नं कासिकम प्रादिग्रह
णाद् अराउजबालजादेप्रेहणं. भावसूत्रं तु इह-अस्मिन्नधिकारे तस्य सूत्रम्य निरुक्तान्यमूनि-सूचयतीति सूत्रम् । अथ
सूत्रकं ज्ञान-श्रुत शानमित्यर्थः , तस्यैव स्वपरार्थसूचकरयाबा-सीव्यतीति सूत्रम् । यदिवा-स्वपतीति सूत्रम् 'अथ
दिति । तच श्रुतज्ञानसूत्रं चतुर्दा भति , तद्यथा-संज्ञासूबा-अनुसरतीति सूत्रमिति निरुक्तस्य भेदाः, नामानि पुनस्त
त्रम् . संग्रहसूत्रम् , वृत्तनिबद्धम् , जातिनिबद्धं च । नत्र सस्येमानि सुप्तादीनि भवन्ति।
ज्ञासूत्र यत् स्वसंकेतपूर्वकं निबद्धम, तद्यथा-"जे छेए मा. तान्येवार्थतो व्याख्यानयति
गारियं न संव , सब्बामगंध परिमाय णिगमगंधो परि. पासुत्तसमं सुत्तं, अत्थेणाबोहियं ण तं जाणे ।
व्वए" इत्यादि . नथा लोकेऽपि पुद्गलाः संस्कारः क्षेत्रमा
इत्यादि , संग्रह सूत्रं तु यत्प्रभूतार्थसंग्राहकम , नद्यथा-द्रव्यलेससरिसेण तेणं, अत्था संघाइया बहवे ॥ ३१४ ॥
मित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति । यदिवायथा द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन् न किञ्चि- 'उत्पादव्य यध्रोव्ययुक्तं सदिति, वृननिबद्धमत्रं पुनर्यदनेकतासां कलानां जानाति एवमर्थेनाबोधितं न किंचिदर्थविशे- प्रकारया वृतजात्या निबद्धम् , तद्यथा-'बुद्धिजति तिउट्टि पं जानाति, यदा त्यर्थेन प्रबोधितं भवति तदा सर्वेषां तद- जे' त्यादि, जातिनिबद्धं तु चतुर्दा, तद्यथा-कथनीयं-कम्तर्गतामां भावानां ज्ञायकमुपजायते । यथा स एव पुरुषः ध्यमुत्तराध्ययनज्ञानाधर्मकथादि. पूर्वर्षिचरितकथानकवायप्रबोधिनस्तासां कलानामतः प्रसुप्तसमं सूत्रम् । अथवा- त्वानस्य, तथा गद्यम्-ब्रह्मवर्याध्ययनादि. नथा-पद्यम्-छश्लेषसरशं तत् सूत्रम् , तथाहि-तेन श्लेषसहशेन-तन्तुसह- न्दोनिबद्धम् ,तथा-गेयम्-यत् स्वरसंचारेण गीतिकापायनिक्षेण बहवोऽर्थाः संघातितास्ततः श्लेषसएशम् ।
बद्धम् , तद्यथा-कापिलीयमध्ययनम्, 'अधुवे श्रसासयम्मि संप्रति अर्यस्य सूचनादिति व्याख्यानयति
संसारम्मि दुक्खपउराए 'इत्यादि । सूत्र०१U०१ १०१ सूइजइ सुतेणं, सुई णट्ठा वि तह सुएणऽत्थो । उ० । " अार्थ भासद अरिहा. सुनं गुंफंति गणहरा निउणं । सिधइ अत्थपयाणि व, जह सुतं कंचुगाईणि ॥३१॥
सासणम्स हियटाए. ततो सुत्त पवत्त ॥" दशा०४ अ०।
तत्र गणधरा विशेष्यन्ते निपुणाः सूक्ष्मार्थदर्शित्वात् निययथा सूची नया सूत्रेण सूख्यते सूत्रण चापलक्ष्यते, तथा थु
तगुणा निगुणा वा सन्निहितसमस्तगुणत्वात् , श्राहसेनार्थः सूख्यते इति अर्थस्य सूचनात् सूत्रम् , एसेन सूत्रय
तत्पुनः सुत्रं किमादिकं किंपर्यवसानं कियत्परिमाणं को तीति निरुक्तं व्याख्यानम् । अधुना सीव्यतीति व्याख्यानय
वास्य सार इत्यत श्राहति-यथा सूत्र कञ्चुकादीनि सीव्यति एवमर्थः पदान्यनेकानि सीव्यतीत्यर्थः, सीवनात् सूत्रम् ।
सामाइयमाईयं, सुयनाणं जाब विंदुसाराओ । सव (सुचयतीति अस्य व्याख्यानमाह
तस्स चि सारो चरणं,सारो चरणस्स निमाणं । सूरमणिं जलकतो, व अत्थमेव तु पसबई सुत्तं । तत् श्रुतज्ञानं सामायिकमादिर्थस्य तसामायिकादि यावत् पणियसुयअंधकयवर-तदणुसरंतो सुयं एवं ।। ३१६॥ बिन्दुसारात् बिन्दुसारं यावत् बिन्दु-साराख्यचतुर्दशपूर्वयथा सूर्यकान्तोऽग्नौ, जलकान्तो जले, दीप्ति स्रवति एवं |
मित्यर्थः । तच मूलभेदापेक्षया द्विभेदम् , तद्यथा-अजयसूत्रम् अर्थ प्रस्रवतीति सूत्रम् । अनुसरणं द्विधा द्रव्यतो,भा.
विधम , अनङ्गप्रविष्ट च। अङ्गमावष्टं द्वादशभेदमाचागदि. यतश्च । तत्र द्रव्यो वणिकसुतोऽन्धः कचबरे दृष्टान्तः। एक
भेदाद् । अनङ्गमविष्टमने कभेदमावश्यकं तद्वयतिरिक्त कालिस्य घणिजः पुत्रोऽन्धः,वाणजा चिन्तितम-एम घराको निर्दि |
कोत्कालिकादिभेदात् । उक्तं च-द्वयनेकद्वादशभेदं धुत$ भुकं भुक्त्वा परिभवस्थान गाढतरं भविष्यतीति द्वौ स्त- मिति । श्रा० म०१०। अनु० । म्भौ निहत्य तत्र रज्जुर्वदा । ततः सोऽन्धः पुत्रो रज्ज्वनु- से किं तं जाणयसरीरभविअसरीरवइरित्तं दव्वसुधे. सारेण कचबरं वहिस्त्यजति, एप रष्टान्तः । अयमर्थोपनयः- | जाणयसरीरभविसरीरवइरित्तं पत्तयपोत्थयलिहिअं, अधणिस्थानीय श्राचायः, अन्धस्थानीयाः साधवः, रज्जुस्था- |
हवा-जाणयसरीरभविसरीरवइरितं दधसुध पंचविहं नीय सूत्र, कचवरस्थानीयमष्टप्रकारे कर्म । तथा चाह-एवं यगिकसुनान्धहटान्तप्रकारेण तत्सूत्रमनुसरन् अप्रकार
पसतं, तं जहा-अंडयं, बोंडयं, कीडयं, बालय, बागयं । कर्म कचबरस्थानी यमपनयति । ततः सरणात् सूत्रं, सुन्छु अंडयं हंसगब्भादि, बोंडयं-कप्पासमाइ, कीडयं पंचविहं उक्नं सक्रमिति नाम तु प्रतीतमिति न व्याख्यानम् । ०१ पमतं, त जहा-पट्टे, मलए, अंसुए, चीणंसुए, किमि उ०प्र० । स्था। सूत्र०। प्रव०। गणधरादिकते पञ्चसा'क्षिकधर्मप्रतिपादनप्रायोगिकसूत्रादौ, संघा०१ अधि०१प्र.
रागे, (अनु० ) बागयं सणमाइ, से तं जाणयसरीस्ता० सुतं ति वा पययणं ति वा एगट्ठा । प्रा० चू० १
रभवियसरीरवरितं दध्वसुधे । से तं नोयागमतो मा सिमागमें, दर्श० ३ तत्त्व।
दबसुग्रं, से तं दध्वसुधे । (सू० ३७१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org