________________
मुज्जसिरी
(६६८) अभिधानराजेन्द्रः।
मुज्जसिरी णस्स तं च वियाणिऊणं विसायमुवगएण चिंतियं गोय- अन्नाणमंदरमएणं दीहेण खवह मा मा विगयजलाए सरीमा तेणं गोविंदमाहणेणं । जहाण होही संघारकालं मज्झ राए बुज्झेह मा मा अरजुपहिं पासेहिं नियंतिए.,मज्झकुडुंबस्स, नाहं विसीयमाणे बंधवे खणद्धमवि दणं सकु- माहे णाणप्पेह जहा णं किल एस पुत्तो एसा धूया एम णं णोमि ता किं कायव्वं संपयमम्हेहिं ति चिंतिगमाणस्सेवा णत्तुगे एसा णं सुन्हा एस णं जामाउगे एसा बंधवा एसा गया गोउलाहिवाणो मजा खड्यगविक्किणणत्थं तस्स गेहे | णं माया एस णं जणगे एसो भत्ता एस ण इडे मिटे पिए जाव ण गोविंदस्स भज्जाए तंदुलगेणं पडिग्गहियाओ च- कंते सुहियसयणमित्तबंधुवग्गे इहयं पचक्खमेवयं णिदिले उरो घयविगईभी मीसंखइयगंगोकुलियाउत्तंच-पडिग्गहि- अलियमलिया चव सकअत्थी चव संभवए लोमो, पयम्मि तमेव पडिभुतं डिंभेहि,भणियं च महयरीए-जहा णं | रमत्थो न कोई सुही जाव णं सकजं ताव णं माभट्टिदारिगे!पयच्छाहिणं तमम्हाणं तंदुलमुल्लगं चिरं चिडे या ताव णं जणगे ताव णं धूया ताव ण जामाउगे ताव ण जेणमम्हे गोउलं बयामो । तो समाणीता गोयमा! तीए णतुगे ताव णे पुत्ते ताव ग मुन्हा ताव ण कंता ताव माहणीए सा सुज्जसिरी, जहा णं हला तं जम्हा णरवइ- णं इंट्ठ मिट्ठे पिए कते सुही सयणयणमिते बंधुपरिवग्गे णा णिसावयं एहि पयच्छ जं तंदुलमुल्लगं तमोगहि ल. सकअसिद्धिविरहेणं तु.ण कस्सइ कइ माया ण कस्सा # जेणाहमिमीए पयच्छामि णं जाय ददं वसिऊण नीह- केइ जणगेण कस्सइ काइ धूया ण कस्सइ केइ जामाउ-- रिया मंदिरं सा सुज्जसिरी, नोवलद्धं तंदुलस्स मुलगं,सा- गेण कस्सइ केह पुत्ते ण कस्सइ काइ सुबहा न कस्सइ हियं च माहणीए,पुणो वि भणियं माहणीए. जहा हला ! केइ भत्ता ण कस्सइ केइ कंता कस्सइ केइ इडे मिट्ठ पिए अमुगं अमुगया मम णो ध्या अन्नेसिं ऊणमाणेह पुणो कंते सुही सयण मित्तबंधुपरिवग्गो जेणं तु पेच्छ पेच्छ मए वि पइट्ठा प्रालिंदगे जाव ण ण पिच्छे ताहे समुट्ठिया स- अगोवायसोवलद्धे साइरेगणवमासकुच्छीए विधारिऊयमेव सा माहणी जाव लावसं तीए विणिद्दिदं तं पुण णं च अगणिद्धमहुरउसिणतिक्खसुललियसणिआहामुचिम्हियमाणसा निउणमन्नेसिउं पयत्ता, जोव्यणं पिच्छे । रपयाणसिणाणुव्वदृण धूपकरणसंवाहणधन्नपयाणाइणि हिं गणिगासहायं पढमसुयं पयरिक्के पोयणं समुद्दिसमाणं णं एतमहं तमणुस्सीकए जहा किल अहं पुत्तं रजम्मि पुत्ततेणावि पडिदई जणणीए गच्छमाणीए चिंतियं अहनेणं पुत्तमणोरहमुहं सुहेणं पाए ण इमाणं पूरियासा काल जहावरिया अम्हाणं पोयणं अवह रिउकामा ण य मे सा। गमिहाभि,ता एग्सिं संपयं इयरंमि एयं च णाऊणं मा धवाना जइ इहासनमागच्छिही तोऽहमेयं वावाएसामि ति ईसुं करेह खणद्धमवि अणुं पि मा पडिबंधे जहा णं इमे य मचिंतयंतेणं भणिया , दासमा चेव महया सद्देणं सा ज्झ सुए संबुते तहा णं गेह जे केई भए जे केई वटुंति जे माहणी । जहा णं भट्टिदारिए जइ तुम इहई समाग- | केई भविंसुए तहा णं परिसेवि बंधुवग्गे केवलं तु सकालुद्ध च्छिहिसि तो मा एवं तं वोच्छिया । जहा णं णो चेव घडिया मुहत्तपमाणमेव कंचि कालं नएजा वा ता परिकहियं निच्छयं , अह एयं वावाएसामि एवं च | भो भो जणा ण किंचि कजं एसेणं कारिमं बंधुसंताणणं अणिढवयणं सोचा णं वजासणिहया इव धसति मुच्छऊ- अणंतसंसारपोरे दुक्खपदा य गेण्हंति एगे चेव वाहं निणं नियडिया धरणिपिढे, गोयमा! माहणि ति । तो साणुसमयं सुविसुद्धासए भयह (महा०) ल द्वेल्लियं च बोहिं रणं तीए मइयरीए परिवालिऊण किंचिकालक्खणं वुत्ता जो णाणुचिट्ठे अणागयं पिच्छ भो भो अमं बोहिं लहिहिसा सुज्जसिरी, जहा णं हला कन्नग अम्हाणं चिरं बट्टे सि कयरेण मुल्लेणं । जाव णं पुबजाईसरणपच्चएणं सा ता भणस सिग्धं नियजणणि जहा णं एह लहुं पयच्छ माहणीय सीय वागरेइ , ताव णं गोयमा! पडिबुद्धमतुमम्हाणं तंदुलमुलगं अम्हाणं तंदुलमुलगं विप्पणहूं सेसं पि बंधुजणं बहू णागरजणो य । एयावसरम्मि उ तो णं मुग्गमुल्लगमेव पयच्छसु ताहे पयिट्ठा सा सुज्ज- गोयपा! भणियं सुविदियसोग्गइपहेणं तेण गोविंदसिरी अलिंदगे जाव णं दट्टणं तमवत्थंतरगयं माहणी माहणेणं जहा णं धिद्धिद्धि वंचिया । एयावतं कालं जातो महया हाहारवेणं धाहावियं पयत्ता सा सुजसिरी । उयमूढे अहोण कड़गन्नाणं दुन्विन्नेयमहाभागधाह खुद्दतं चाइत्तिऊणं मह परिवग्गणं वाइओ सो माहणो मह- सतेहिं अदिघोरुग्गपरलोयपञ्चबाएहिं अतत्ताभिणिविट्ठदियरीए । तो पवणजलेण आसामिऊणं पुट्ठा सा तेहिं डीहिं पक्खवायमोहसुधुक्कियमाणसेहिं रागदोमोवहयबुद्धीजहा भटिदारगे किमेयं ति? तीए भणियं जहा मा मा। हिं परततधम्मं हो सञ्जीवमेव एरिमसुए एवयं काल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org