________________
सुजाय
निवड
( ६२७ ) श्रभिधान राजेन्द्रः । खरं. सघयमहुं श्रगहियो बलियो ॥४४॥ किं न हु गहिया मित्रखा, मुखिया इय जाव चितए मंती । निज्जूहठिश्रोता तत्थ मच्छिपाओ निलीणाश्रो ॥ ४५ ॥ frees घरको इलिया, तं सरडो तं पि दुडुमज्जारो । तं पयंतियसुण, तं पि य वन्थव्वश्रो सुखश्रो ॥ ४६ ॥ से फलते दठ्ठे उघट्टिया तप्पहू पहूयबला । जायं च महाजुज्झ, तो मंत्री चितर चिते ॥ ७७ ॥ इय कारणा न गहिया, भिक्खा ते ति सुखभावयसा । जाइसरो गहिषयचो, पत्तो सो सुसुमारपुरे ||४८|| तस्य निवधुंधुमागे, अंगारबई सुया य से तं च । परिणयक मग्गर, पजोओ देह न य इयरो ॥४६॥ अह रुट्टो पजोश्रो, पथलबलो संभव तयं नगरं । अप्पयलो मज्झनियो, पुच्छर नेमित्तियं भीश्रो ||५०|| सो विनिमित्तनिमितं, भेसह डिभाणि ताणि भीषाणि । गागहरे बारसय - बरणे सरणं पवन्नाणि ॥५१॥ तो सहसाकारें, मा बीडंड सि पभणियं मुलिला । नेमित्तिएण कहिये, निवस्स जं तुह अनो नूणं ॥ ५२ ॥
सत्थो मज्झरहे, पजोनो धिन्तु धुंधुमारें । नौ नियनयरीप अंगारबई य से दिना ॥५३॥ पुरि भमिरो जोश्रो, अपवलं तु धुंधुमारनियं । कह गड़िओ इं पुट्ठा, दइया सा कहर मुणित्रयणं ॥५४॥ कहर नियो तुज्झतमो, नेमित्तियाग ! सो वि उबडशो । आप सुमह, बेडसवरं नवरं ॥ ५५॥ आलोयपडितो, बारतरिसी परंपयं पश्तो । भणिश्रमं तु पसंगा, सुजायचरिएण इह पगयं ॥ ५६ ॥ यंत्र धर्मोन तिहेतुरुषी जीतः सुजातः शुचिरूपरूपः । तमुक्तं यदमीष्टरूपो, जीवो भवेद्धर्मसुरक्षयोग्यः ॥५७॥ इति सुजातकथा । ध० २० १ अधि० । श्रधस्तनोपरितन मैवेयक विमानप्रस्तटे नपुं० । स्था० ६ ठा० ३ उ० । चम्यां धनमित्रस्य सार्थवाहपुत्रे, पुं० श्राव० ४ प्र० प्रा० चू० । ( 'संवेग' शब्देऽस्मन्नव भागेऽस्य कथा गता । ) सुजायदंत--सुजातदन्त--त्रि० । सुजाता जन्मदोषरहिता दन्ता येषां ते सुजातदन्ताः । जी० ३ प्रति० ४ अधि० । जं० । सनिष्पन्नदशनेषु श्र० ।
सुजायपास - सुजातपार्श्व - त्रि० । सुनिष्पक्षपार्श्वे, जी०३ प्रति० ४ अधि० । पार्श्वगुणोपेतपार्श्वे प्रश्न० ४ श्रश्र० द्वार । सुजायपीवरंगु लिय-- सुजातपीवर । ङ्गुलिक - त्रि सुजाताः सुमिष्पन्नाः पीवरा श्रङ्गुलिकाः पदाप्रावयवा येषां ते तथा । सुनिष्पन्नचरणाग्रेषु, नं०
सुजाया-सुजाता स्त्री० । भूतानन्दस्य नागकुमारस्याग्रमहिष्याम् भ० १० श० ५ उ० ।
सुजेडा-सुज्येष्ठा - स्त्री० 1 बेटकराजदुहितरि घाव० ४ ० |
० क० । (साच कुमारिका एवं प्रजिनेति 'णियंठिपुत शब्दे चतुर्थभागे २०८ पृष्ठे उक्तम् ) बेटकमहाराजदुहिता सुज्यष्ठाभिधाना वैराग्येण पवजिता । स्था० ६ ठा० ३३० । सुजोग - सुयोग - पुं० | शुभव्यापारे, पश्चा० २ विव० ।
Jain Education International
For Private
सृज्जसिरी सुजोसिय-सुझोषित - त्रि०। सुष्ठु क्षिप्ते, "तेसि सुविधेगमाहिए पणमा जेहि सुजोसिश्रं धू (धु) यं" सूत्र०१ श्रु०२ श्र० २३० ॥ सुज - सूर्य - पुं० । रौ, स० ६ सम० । (सूर्यादेव दिग्विभाग इति 'दिसा' शब्दे चतुर्थभागे दर्शितम् ।) सुप्रभजिनस्य प्रथमगणधरे, ति० । रूप्यविशेष. जी० ३ प्रति ४ अधि० । सुअकंत-सूर्यकान्त-म० स्वनामस्याले ब्रह्मलोकषिमाने, स०
६ सम० ।
सुजसिरी- सूर्यश्री - स्वी० । सूर्यशिवस्य दुहितरि महा० । तरकथा वैधम्
9
अस्थि इहं चैव भारहे वासे अवंतीनाम जणवभो । तत्थ यसंयुके नामं खंडगे, तर्हिस य जम्मदरिद्दे निम्मेरे णिfat far frणुकंपे अकूरे निकलुये निर्चिसे रोहे चंडे रोहपयंडदंडे पात्रे अभिग्राहियमिच्छदिट्ठी अणुच्च रियनामधे सुखसित्रे नाम धिजाई प्रहेसि । तस्स य धूया सुज्जसिरी । साय परितुलियसयल तिरुयणनरनारी गण लावतिदित्तिरूवसोहग्गाइसएणं भयोवमा | अन्नदा तीए अमभवंतरम्मि इमो हियए दुचितियं महेसि । जहा गं सोहणं हविआ - जड़ इ मस्स बालगस्स माया वावजे तो मज्झ असतं भवे एसो य बालगो दुञ्जीवियो भवद्द ताहे मज्झ सुयस्स रायलच्छी परिणमे अति । तकम्मदो सेयं तु जायमेत्ताए चैव पंचतमुवगया जगणी | तो गोयमा । तेणं सुसङ्केणं मह या किलेसे छंद माराहमाणा बहूणं श्रहिणवपमूयजीवaj घराघरं तं पाऊलं जीवाविया सा बालिया । अहनया जाव बालभावमुत्तिना सा सुखसिरी तात्र आगयं मायापुतं महारोरवं दुवाल ससंवच्छरियं दुग्भक्खं ति जाव णं फेडाफडीए जाउमारद्धे सयले विगं जणसमूहे । अनया बहुदिवसखुतेणं विसायमुवगएणं जहा
hi वावाऊणं समुद्दिसामि किंवा णं इमीए पोग्गलं. वि aruni अ किंचि विपरिणमग्गाओ पडिग्गाहित्ता ं पाणवितिं करेमि । गुणमने केइ जीवधारणोवाए संपर्य मह विजति । श्रवा हा घी हा हा व जुत्तमिणं किं तु जीवमाणि चैत्र विक्किणामिति नितिऊणं विक्किया सुज्जसिरी महारिद्धिजुबस्स चोहसविजाठाणपारगयस्स णं माहणगोविंदस्स गेहे । सो उ बहुजणेहिं घिीसोव तं देतं परिचिच्चा से गश्रो अभदेसंतरं ।
असिवो तत्थ वि सं पयट्टो । सो गोयमा ! इत्थेव विअमाणो जाव णं श्रसि कन्नगाच अवहरित्ता २ - नत्थ विकिणिऊण मेलिगं सुअसिषेणं बहुं दविणजायं । एयावसरम्मि उ समझते साइरेंगे अट्ठ संवछरे दुम्भिक्खस्स ० जाव णं वियलियमाणविहवं तस्स वि णं गोविंदमाह-
Personal Use Only
www.jainelibrary.org