________________
सीहगड
शीघ्रगति ० शीघ्रगमनशक्तिसम्पत्रे ०३०२०
सीह गिरि - सिंहगिरि- पुं० । स्थविरस्यार्यस्य स्वनामख्या शिष्ये, कल्प० २ अधि०८ क्षण । अस्य द्वौ शिष्यो धनगिरिरार्यवज्रश्च । श्र० म० १ ८० । प्रा० चू० । ग० | कल्प० । उत्त० । प्राय० ।
( ६१३ ) अभिधानराजेन्द्रः ।
1
सीहगुहा- सिंहगुहा- बी० । राजगृहनगरस्यादूरे दक्षिणपौरसत्ये दिग्भाग: व्यवस्थितायां चोरपल्ल्याम्, शा० १ ० १८
अ० ।
सीप-सिज पुं० श्री० सिहालेखपचिपे
अ, रा०
3
सहिया सिंहनाद- पुं० सिंहस्य करणे प्रश्न ३ श्राश्र० द्वार । ती० । श्रौ० । श्रा० म० । श्राय० । सीहस्सेव स. रिसं णायं करेति । नि० चू० १७ उ० ।
तिर्हि ठाणेहिं देवा सीहणायं करेजा - अरिहंतेहिं जायमाहिं, अरिहंतेहिं प्रब्वयमाणेहिं, अरिहंताणं गाणुप्पायमहिमा | स्था० ३ ठा० १ ३० ।
सहगिफीलिय- सिंहनिष्कीडित
सिंहनितिसिंह गमनं तदव यत्तपस्तत्सिंहनिष्कीडितमित्युच्यते तमव चातिक्रान्तदेशावलोकनतः एवमतिक्रान्ततः समासेवनापूर्वतपसोऽनुष्ठानं यत्र तत् सिनिष्कीदितम्। तपोदे, त द्रकं महश्येति द्विविधम् । श्रौ० । ज्ञा० । अन्त० ।
तते गां ते महम्बलपामोक्खा सत्त अणगारा खुट्टागं सीनिक्की लियं तवोकम्मं उवसंपजित्ता गं विहरति, तं जहाचउत्थं करेंति चउ०२त्ता सव्वकामगुणियं पाति २त्ता छटुं करेंति२त्ता च उत्थं करेंति२चा अट्टमं करेंति२त्ता छई करेंति २त्ता दसमं करेंति २ ता अमं करेंति २ ता दुबालसमं करेति २ ता दसमं करेंति २ चा चाउद्दसमं क - रेंवि २ चा दुबालसमं करेंति २ ता सोलसमं करेंति २ ना चोदसमं करेंति रत्ता अट्ठारसमं करेंति २त्ता सोलसमं करेंति रत्ता वीसइमं करेंति २त्ता अट्ठारसमं करेंति२ बीस करेंतिरता सोलसमं करेंति२चा अट्टार० करेंतिरत्ता चोदसमं करेंति२त्ता सोलसमं करेंति२त्ता दुबाल० करेंतिरत्ता चाउ६० ० करेंति२त्ता दसमं करेंति२सा दुबाल० करेंतिरता अट्टमं करेंति२त्ता दसमं करेंतिर त्ता छठ्ठे करें तिरता अट्टम करेंतिरता चउर करेंतिरता ई करेंशि छटुं
Jain Education International
-M
सीतिलग
परिवाडी नपरं पारणए अलेवार्ड पारेति एवं चउत्थावि परिवाडी नपरं पारण आयंबिले पारेति ॥
'सीनिक्कीलिये' ति सिंहनिष्कीडितमिव सिंहनिष्क्रीडितं, सिंह हि हिरन पश्चाद्भागमवलोकयति एवं पत्र तपस्य/सद् विधीयते तपः सिंहनिष्कीडितम् । तच्च द्विविधं महत्तमनुलोमगती चतुर्भशादि विशवितमपर्यन्तं प्रतिलोमगतौ तु विंशतितमादिकं चतुर्थान्तम् उभयं मध्येऽष्टादशकांपेतं चतुर्थषष्ठादीनि तु एकैकवृद्धयैकोपवासादीनि । स्थापना स्वयम्१२.१/३/२ | ४ | ३ | ५ | ४ ६ ५ | ७ | ६ ६ | ७ १ |२| १|३ |२| ४ | ३ | ५ | ४ | ६ | ५ | ७ | ६ | ८ ७ ६ अतिसार २ चतुर्थादीनि श्रीपादशानि विशतितमे दे चतुष्पञ्चाशदधिकं शतं तपोदिनानां त्रयस्त्रिशच पारणदिनानामेवमेकस्यां परिपाट्यां परमासाः सरात्रिन्दिवाधिका भवन्ति प्रथमपरिपाट्यां च पारस्कं सर्वकामगुणिकं सर्वे काम कमीदयो विद्यन्ते यत्र तत्तथा, द्वितीयायां निर्विकृतं तृतीयायामारिचतुमायामा म्यमिति प्रथमपरिपाटीप्रमाणे चतुर्गुणं सर्वप्रमाणं भवतीति । ज्ञा० १ ० ८ ० । अन्तः । 'खुट्टासीमिसिनियामासिंहनिपीडिता पक्षया क्षुद्रकं सिंहनिष्क्रीडितं सिंहगमनं तदिच यतपस्वरसहनिष्क्रीडितमित्युच्यते, तगमनं चातिकान्तदेशावलोकनतः, एवमतिक्रान्ततपः समासेवनेनापूर्वतपसोऽदुष्टानं यत्रतत् सिंहनीति तचैवं चतुर्थ ततः षष्ठचतुर्थे ष्मष्ठे दशमारंभ द्वादशदशमे चतुर्दशद्वादशे अदशशे विंशतितमाविशनितचेति कर्मविधत ततः पोडशाशदशे चतुर्दशा द्वादश्चतुर्दश दशमादमदमे पातुपष्ठ चतुर्थ चेति । स्थापना चैवम्
i
२३४५६७८६ ४५ ७६५४३२१ ६ । 1 १ ।
For Private & Personal Use Only
9
१२३४५६७८ ४५. ८७६५४३२ परिपाट्यां दिनमानं नवकसंकलन द्वे । ४५ । ४५ । एकसंकलनाका ३६ सप्तक संकलनक दिनानि ३३ सर्वाग्रम् । १८७ । एवं च मासाः ६ दिनानि च । ७ । चतसृषु परिपाटिष्वेतदेव चतुर्गुणं स्यात्तत्र वर्षे वर्षे दिनानि । २८ । तत्र प्रथमपरिपाठ्यां पारणकं सर्वकामगुणितं द्वितीयस्यां निर्विकृतिकं तृतायायामलेपकारी चतुर्थ्यामाचामास्लमिति । श्र० । ( एवं महासिंहनिष्कीडि तमपि तथ 'महासील शहा) |मीहणिसिज्जाययण सिंहनिषद्यायतन - न० सिंहनिषद्यायुगडे, अट्ठाय गय जरथ सिद्ध ज रागवरो भगवं श्रइगरो त्थ य भरहेसरसीह निसिजाययं ति । " ती० ११ कल्प | उत्थं करें० सव्वत्थ सव्वकामगुणिएवं पारंति, एवं सीहरिसाइसिंहनिषादिन् पुं० सिंहयत् निद खलु एसा खुट्टामसीह निकीलियस्स तवोकम्मस्स पदमा शीलः सिंहनियादी यथा तिनं पादयुगलमुत्तभ्यपरिवाडी छहिं मासेहिं सत्तहि य अहोरतेहि य अहासुत्ता पातु पापु संकोच्य नाभ्यां मना निधी• जाप आराहिया भवइ, तपासंतरं दोबाए परिवाडीए दति सिहोपवेशनेनोपविष्टे जी०३ प्रतिश० । उत्थं करेंति नवरं विगइव पारेंति, एवं तच्चावि सीहतिलगमूरि-सिंहतिलकसूरि-पुं० । अञ्चलगच्छीये धर्मप्र
66
।
२२६
3
८
शत्र च यकस्यां
www.jainelibrary.org