________________
मीसगभग
विपी० १ ० ३ ५० । शीर्षक भ्रम पुं० शीर्षकं शिर एवं शिरः कर्थ वा तस्य अमो व्यभिचारतया शरीररक्षकत्वेन वा येषु ते शीर्षक भ्रमाः । राज्ञामभ्यन्तरपुरुषेषु, विपा० १ ० ३ ० । सीसगुण-शिष्यगुण- पुं० । शुश्रूषादिके शिष्ययोग्यतागुणे, "सुरसा हिच ईओ चं करणं सम्मं, एमाई होति सीसगुणा ॥ १॥" उत्त० १ ० । सीसघडी - शीर्षघटी - स्त्री० । शीर्षमेव घटी तदाकारत्वात् शीर्षघटी। मस्तकहड्डे, उपा० २ श्र० । तं० । 'सीसघडी कंजिय-शीर्णपटीकाकन० कपालकरखरसे
(१२) अभिधान राजेन्द्रः ।
सीहगड
शिष्यकक्षमाः विनीतया शिष्यनुरूपेषु |सीसागुगुण-शिष्यानुगुण्य- त्रि० विनेयमभिप्रायानुरोधे
द्वा० १४ द्वार ।
सीसावेद- शीर्षावेष्ट- पुं० । श्रचर्मादिमये शिरीबन्धने,
सी घडी विणिग्गय शीर्षघटी विनिर्गत त्रि० । शीर्षमेय घटी सदाकारत्वात् शीर्षघटी, तस्या विनिर्गत इव विनिर्गतम् । शिरोघटीमतिक्रम्य वर्तमाने, उपा० २ श्र० । 'सीसता- शिष्यता- स्त्री० । शिक्षणीयतायाम् भ० १२ २०
,
७ ॐ० ।
1
सीसदुपारिया शीर्षद्वारिका श्री० शीर्षस्थावर नि० पू० ३. उ० । ( अन्य यूथकेन शीर्षद्वारं न कर्त्तव्यमिति श्रमकिरिया' शब्दे प्रथमभागे ४८० पृष्ठे गतम् । ) 'सीसपहेलियंग- शीर्ष टेलिफाङ्ग १० तुरशीलिगु
चूलिकाकाले भ० ६ श० ७ उ० । चतुरशीतिलक्षगुणिते महौघे, ज्यो० २ पाहु० । स्था० । अनु० । 'सीसपहेलिया - शीर्षप्रहेलिका- स्त्री० । वाचनान्तरेण चतुरशी'तिमहौघशतसहस्राराधेकशीर्षप्रहेलिकाङ्गम् । ज्यो० २ पाहु० । म० चतुरशीति शीर्षदेखिका अनु० । शीर्षदेखिका चतुरशीलिकाति । अस्याः स्वरूपमङ्कतोऽपि दर्श्यते - ७५८.६३२५३०७३० '१०२४११५७६७३५६६६७५६६६४०६२१८६६६८४८०८०९८३२६ | ६, अग्रे चत्वारिंशं शून्यशतम् १४० तदेवं शीर्षप्रहेलिकायां सर्वानिवत्यधिकशत संयाम्यस्थानानि भवन्ति | अनु । कर्म० । स्था० । सीसपूगशीर्षपूरक ० मस्तकानं
'सीसवग्ग - शिष्यवर्ग-पुं० । श्रन्तेवासिवृन्दे, ग० ५ अधि० । सीसवेणा - शीर्षवेदना - स्त्री० । सर्वमस्तकवेदनायाम्, तं० । सीसहिया शिष्पहिता स्त्री० [इरिभङ्गाचार्यनिर्मितायामाच श्वकवृत्ती, आप०६ अ० ।
V
सीसागर सीसाकर पुं०
ठा० ३ उ० | नि० चू० ।
Jain Education International
[सीसपातूरपशिखानी, स्था०८
१- जम्बूद्वीपे स्थापना चैवम् - ७५८२६३२५३०७३.१०२४११५७६७३५
६६२७१६६६६६६२१८६६८४८८ १८३२६६ ।
आ० म० १ श्र० स० । प्रश्न० । श्राव० | दशा० ।
सीमुकंपिय शीर्षोरकम्पित २० शीर्षकम्पको र्गकरणरूपे कायोत्सर्गदोषे, प्रव० ४ द्वार । " सीसं पकंपमागो, जक्खाटु व्य कुणइ उस्सग्गं । " श्र०५ श्र० सीसुला - शीर्ष - ० प्राकृतभाषया सीखुला इति देशः। शिरसि, ती० ३२ कल्प ।
"
सीसोबहार- शीपपहार-पुं० पादशी ०२
श्राश्र० द्वार ।
सीह शीघ्र त्रि० वेगवति शीघगवत्याः गतिवि यो गतिगोचरस्तात् सू०२०३० शीघ्रः शीघ्रगति विषयः शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः । प्रति० भ० ।
सिंह पुं० दिनस्तीति सिंह पिशव्यादिवादनुवा रस्य लुक् । प्रा०१ पाद । केशरिणि, जी०.३ प्रति० ४ श्रधिः। सूत्र० । प्रज्ञा० | जं० प्रश्न० । बले सिंह एवायम् । प्रा०२ पाद । पुं० | सप्तमदेवलाक विमानभेदे, स०१७ सम० । पुं० । खनामख्याते भगवतो महावीरस्य अनगारे, यो गोशालकतेजोलेश्या रोगाकारले रेवती प
9
नार्थमगमत् । भ० १५ श० । (तत्कथा गोसालग' शब्दे वृत्तीयभागे १०३२ पृष्ठे गता । ) " सी कासवगुत्तं धम्मं पि श्र कासवं वंदे ।” थेरस्स णं श्रजधम्मस्स सुब्वयगोत्तस्य श्रजसीहे थेरे श्रवासी कासवगुत्ते" कल्प० २ अधि०८ क्षण । कोलामजिये ग्रामणीपुत्रे यो हि विद्युत् स्या सह क्रीडन् हसितो गोशालकेन कुट्टितवाँश्च नम् । कल्प० १ अधि० ६ क्षण । श्र० म० श्रेणिकस्य धारयां जाते स्वनामख्याते पुत्रे, अन्न० १ ० २ वर्ग १० प्र० । अ० । ( सचवी रान्तिके प्रव्रज्य सर्वार्थसिद्धे उपपद्य महाविदेहे सेत्स्यतीति अनुरोपपातिकस्य द्वितीये पर्गे सूचितम् । ) सीहत- सिंहकान्त - न० । सप्तमदेवलोकस्थे विमाने .
स०
,
१७ सम० ।
सीदका सिंहक पुं० स्वनामख्याते अन्तरद्वीपे १ पद ।
"
सीहकणी सिंहकर्णी- श्री कन्दविशेषे भ० ७०३५० सहिकेसरय- सिंहकेशरक- पुं० । तथाविधे मोदकभेदे, धर्मलाभस्थाने सिंहकेशरा इति भणनात् तथानाम्ना प्रसिद्वे नगारे, पिं० । पं० व० । दर्श० । श्रातु० । शा० । 'लोभ' श दे भागे तत्कथानकम् । ) । सीखाइता सिंहखादिता श्री० सिंहः पुनः शीर्यातिरेकादवडयोपान्तस्य यथारण्यभक्षयेन या खादिता तथाविधकृतिर्वा सिंहः । प्रयज्याभेदे स्था० ४ ठा० ४ उ० । सीहगइ - सिंहगति-पुं० दिक्कुमारेन्द्रस्य अमितगतेः पश्चिमलोकपाले भ० १ ० १ ३० ।
13
For Private & Personal Use Only
3
www.jainelibrary.org