________________
संखेज्जय अभिधानराजेन्द्रः।
संखेज्जय सम्प्रति संख्येयकादिद्वारं प्रचिकटयिषुराह
संख्यातकं, पुनस्त्रिचतुरादिकमनेकप्रकारं भवति। कियद् दूर संखिजेगमसंख, परित्तजुत्तनियपयजुयं तिबिहं ।
यावन्मध्यमं भवतीत्याह-'जा गुरुयं' ति यावदित्यवधी
गुरुकमुत्कृष्ट सर्वोपरिवर्ति संख्यातकं प्राप्नोति इति शेषः । एवमणंतं पि तिहा, जहन्नमज्झुक्कसा सव्वे ॥ ७१॥
अथेदमेव गुरुकं संख्यातकं कथं विशेयमित्याह-इदमधुपतावन्त एत इति संख्यानं संख्येयम् " य एश्चातः "(५- नैव वक्ष्यमाणस्वरूपं गुरुकं संख्यातकं शेयमिति शेषः । कया? १-२८) इति यप्रत्ययः । तच्चैकमेकमेव भवति नापरे श्र- जम्बूद्वीपप्रमाणचतुष्पल्य(प्र)रूपखया जम्बूनाम्ना वृक्षणोपल संख्येयादेरिव परीत्तादयो मूलभेदस्वरूपा भेदा अस्य वि- क्षितो द्वापो जम्बूद्वीपस्तेन जम्बूद्वीपेन प्रमाणमियत्तावधारद्यन्त इति भावः । न संख्यामहतीत्यसंख्य "दण्डादिभ्यो यः" | णं येषां ते जम्बूद्वीपप्रमाणकास्ते च ते चत्वार-श्चतुःसंख्याः (६-४-१७६) इति यप्रत्ययः । असंख्येयकं तत्पुनः परीतं पल्याश्च धान्यपल्या इव जम्बूद्वीपप्रमाणकचतुष्पल्यास्तेषां च युक्तं च निजपदं स्वकीयपदमसंख्येयकलक्षणम् , तश्च प- प्रकृष्टरूपा प्ररूपणा व्यावर्णना तया। एतदुक्तं भवति । यथारीत्तयुक्तनिजपदानि च तैयुक्तं-समन्वितं सत् । किमित्याह- जम्बुद्वीपो लक्षयोजनप्रमाण एवमेतेऽप्यायामविष्कम्भाभ्यां त्रिविधं-त्रिप्रकारं भवति । यथा-परीत्तासंख्येयकं , युक्ता- प्रत्येकं लक्षयोजनप्रमाणा वृत्ताकारत्वाच्च परिधिना-"पसंख्येयकम् , असंख्यातासंख्येयकमित्युक्तं त्रिधाऽसंख्येय- रिहीति लक्ख खोलस,सहस्स दो य सयसत्तवीसहिया । कोकम् ॥अधुना त्रिविधमनन्तकमाह-'एवमणतं पि तिह' सि सतिय अट्टवीसं, धणुसयतेरंगुलद्धहियं ॥१॥” इति गाथाभिएवमनेनानन्तरप्रदर्शितप्रकारेण परीत्तयुक्तनिजपदयुक्तलक्ष- हितप्रमाणोपेताः । उक्तं च धीमदनुयोगद्वारसूत्रे-"जहन्नयं सेनानन्तमपि-अनन्तकमपि न केवलमसंख्येयकमित्यपि- संखिजय कित्तिल्लियं होइ ? दो रुवाई तेण परं अजहन्नमशब्दार्थः । त्रिधा त्रिप्रकारं वेदितव्यम् , तद्यथा-प- णुक्कोसयं ठाणाई जाव उक्कोसयं संखिजयं न व पाव। रीत्तानन्तकं , युक्नानन्तकम् , अनन्तानन्तकमित्येवमेतानि | उक्कोसयं सखिज्जयं कित्तियं होइ?, उक्कोसयस्स संखिजयसमुदितानि सप्तापि पदानि पुनरेकैकशस्त्रिरूपाणि भव- स्स परूवणं करिस्सामि, से जहानामए पल्ले सिया पगं जान्तीति दर्शयितुमाह-"जहन्नमझुक्कसा सब्वे" त्तिं प्राकृत- यणसयसहस्सं पायामविक्खंभेणं तिनि जोयससयसहस्सास्वाल्लिङ्गव्यत्ययाजघन्यमध्यमोत्कृष्टानि-जघन्यमध्यमोत्कृष्ट- ई सोलससहस्साई दोन्नि य सत्तावीसे जोयणसए तिनि य भेदभिन्नानि सर्वाणि-समस्तानि एकैकशः सप्तापि पदानि कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई श्रद्धंगुलं च वेदितव्यानीत्यर्थः । तथाहि-जघन्यसंख्येयकं , मध्यमसं- किंचि विसेसाहियं परिक्खेवणं"ततो जम्बूद्वीपप्रमाणचतुष्पख्येयकम् , उत्कृष्टसंख्येयकम् । तथा जघन्यपरीत्तासंख्येयकं, ल्यप्ररूपणयेदमुत्कृष्टसंख्यातकं प्ररूपयिष्यत इति भावः॥७२॥ मध्यमपरीत्तासंख्येयकम् ,उत्कृष्टपरीत्तासंख्येयकम् । जघन्य
अथैते चत्वारोऽपि पल्याः किनामान इत्येतदाहयुक्तासंख्येयकं , मध्यमयुक्नासंख्येयकम् , उत्कृष्टयुक्तासंख्येयकम् । जघन्यासंख्यातासंख्येयक, मध्यमासंख्यातासंख्येय
पल्लाणवट्टियसला-गपडिसलागमहासलागक्खा । कम् , उत्कृष्टासंख्यातासंख्येयकम् । तथा जघन्यपरीत्तान- जोयणसहसोगाढा, सवेइयंता ससिहभरिया ॥ ७३ ।। न्तकं , मध्यमपरीत्तानन्तकम् , उत्कृष्टपरीत्तानन्तकम् , जघ. धान्यपल्य इव पल्याः कल्प्यन्ते,तेच जम्बूद्वीपप्रमाणाः किंन्ययुक्तानन्तकं, मध्यमयुक्नानन्तकम् , उत्कृष्टयुक्तानन्तकम् । नामान इत्याह-'श्रणवट्ठिये' त्यादि यथोत्तरं वर्धमानस्वभावतजघन्यानन्तानन्तकं, मध्यमानन्तानन्तकम् , उत्कृष्टानन्ता- याऽवस्थितरूपाभावादनवस्थित एवोच्यते। तथह शलाका-ए नन्तकम् । तदेवं संख्यातकं त्रिधा, असंख्यातमनन्तकं च कैकसर्षपप्रक्षेपलक्षणास्ताभिः शलाकाभिभ्रियमाणत्वात्पनवधा भवतीति ॥ ७१ ॥
ल्योऽपि शलाका । तथा प्रतिशलाकाभिनिष्पन्नत्वात्प्रतिशलातदेवं संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतस्त- का, महाशलाकाभिर्निवृत्तत्वान्महाशलाका । तत एषां द्वन्द्वेत्स्वरूपं निरुरूपयिषुः संख्यातकं त्रिधेति यदुद्दिष्टं
ऽनवस्थितशलाकाप्रतिशलाकामहालाकास्ता इत्थम्भूता तद्विवृण्वन्नाह
आख्या संशा येषां तेऽनवस्थितशलाकाप्रतिशलाका
महाशलाकाख्याः । त एव विशिष्यन्ते-योजनसहस्रं तु लह संखिजं दुच्चिय, अश्रो परं मज्झिमं तु जा गुरुयं ।
व्यवगाढा । इदमुक्तं भवति-रत्नप्रभायाः पृथिव्याः प्रथम जंबुद्दीवपमाणय, चउपल्लपरूवणाइ इमं ।। ७२ ।। योजनसहनप्रमाणे रत्नकाण्ड भित्त्वा द्वितीये वज्रकारडे प्रइहैकको गणनसंख्यां न लभते, यत एकस्मिन् घटा
तिष्ठिता इति । पुनस्त एव विशिष्यन्ते-'सवेइयंत' त्ति वज्रदौ दृष्ट घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीति
मय्या अष्टयोजनोच्छायाश्चत्वार्यष्टौ द्वादश योजनान्युपरिमरुत्पद्यते , नैकसंख्याविषयत्वेन । अथवा-दानसमर्पणादि
ध्याधोविस्तृताया जन्बूद्वीपनगरप्राकारकल्पाया जगत्या व्यवहारकाले एक वस्तु प्रायो न कश्चिद्गणयति , अतोऽसं
द्विगन्यूतोच्छ्रितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन व्यवहार्यत्वावल्पत्वाद्वा नैको गणनसंख्यां लभते,तस्माद् द्वि
जालकटकेन परिक्षिप्ताया उपरिवेदिकेति; पद्मवरवेदिकेप्रभृतिरेव गणनसंख्या । अत एवाह-संख्येयं संख्यातकं
त्यर्थः । द्विगन्यूतोच्छ्रिता पञ्चधनुःशततिस्तीर्णा गवाक्षलघु जघन्यं हस्वं , चियशब्दस्यावधारणार्थत्वात् , यदाहुः ।
हेमकिङ्किणीजालघण्टायुक्ता देवानामासनशयनमोहनविविश्रीहेमचन्द्रसूरिपादाः प्राकृतलक्षण-"ण चेष चिय च धक्रीडास्थानमुभयतो वनस्त्रएडवती तस्या अन्तः-पर्यवअवधारणे" (८२-८४) द्वावेव, नैकः पूर्वोदितयुक्तः । सानमप्रभाग इति यावत् वेदिकान्तः, ततश्च सह वेदिअतः परमेतस्माद् द्विकभूतजघन्यसंख्यातकादूर्व,मध्यमं तु.] कान्तेन वर्तन्त इति सवेदिकान्ताः । ते च कथं सर्षपै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org