________________
( ६६ ) अभिधान राजेन्द्रः ।
संग्वेज्जय
9
"
"
म्भाभ्यां योजनशतसहस्रं, परिधिना तु "परिही तिलक्खसोलस, सहस् य सयसत्तबीऽडिया कोखतिय अवीसं, धणुसय तेरंगुलऽद्धहियं ॥ १ ॥ " इति गाथाप्रतिपादितमानो: जम्बूद्वीपप्रमाण इति भावः । श्रयं चाधस्ताद्योजनसहस्रमगड पथ्यः रक्षप्रभापूथिव्या रनकार्ड मि स्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः स प्रमाणः परयो जम्बूद्वीपवेदिकात उपरि सप्रशिखः सिद्धार्थानां सर्षपाणां भ्रियते हि मित्यादि इदमुकं भवति ते सर्पपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एकः समुद्र इत्येयं सर्वेऽपि प्रक्षिप्यन्ते यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपत्यः कल्प्यते श्रत एवाह- एस एवइसे पति बावन्तो द्वीपसमुद्रास्तैः सर्षपैः अफु'त्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपयः सर्षपभृतो बुद्धया परिकल्पत इत्यर्थः । ततः किमित्याह -' पढमा सलाग ' त्ति ततः शलाकापल्ये प्रथमशलाका - एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवइयाएं सलागाणं असंलप्पा लोगा भरिय ' त्ति लोक्यन्ते - केवलिना दृश्यन्त इति लोका-व्याख्यानादिह वक्ष्यमाणाः शलाकाः पल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रलक्ष कोटिप्रकारेण संलपितुमशक्या असंलप्याः प्रतिबहव इत्यर्थः, यधोक शलाकानामसत्कल्पनया भृताः- पूरितास्तथाऽप्युत्कृष्टं सं-ख्येयकं न प्राप्नोति श्राकण्ठपूरिता श्रपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं संख्येयकं सम्पद्यते, किंतु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैको उप सर्वपक्षापरो माति तदा तद्भवतीति भावः । ननु सविता सर्वथा अभूतमपि लोके किं मृतमुच्यते ?, सत्यं प्रोव्यन एव तथा यात्रार्थे दृष्टान्तं ददर्शयिपुराह-यथा कोऽत्र दृष्टान्तः ? इति शिष्येण पृष्ठे सत्युत्तरमाह - तद्यथानाम कश्चिन्मञ्चः स्यात् स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मासमेयमपरापरैः प्रक्षिष्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यति, यश्च तदुउत्तरकालं तत्र मञ्चे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षितैर्यदा संलपितुमशक्या प्रतिवद्दवः सप्रशिखाः पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्टुं संख्येयकं भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरा भावार्थस्त्वयम् पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रायगादास्त्रयः पल्या बुद्धधा कल्प्यन्ते, तत्र प्रथमः शलाकापल्यो, द्वितीयः प्रतिशलाकापल्यस्तृतीयो महाशलाका पल्यः । तत्रानवस्थितपल्यो भृतः शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमा दर्शितम् ; तदनन्तरं पुनरप्यनवस्थितपल्य सर्षपाः समुत्क्षिप्यैको द्वीप एकः समुद्रत्वे प्रतिनिष्ठिकापल्य द्वितीया शलाका प्रक्षिप्यते सर्वपाश्च प्रक्षिप्यमाण यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहतरोऽनवस्थित पल्यः सर्षपभृतः परिकल्प्यते अस एवायमनवस्थित पल्य उच्यते, अवस्थित पल्यरूपाभावात्,
1
"
,
Jain Education International
संखेज्जय
पुनः सोऽप्युपक्रमेण द्वीपसमुद्रेषु प्रशिष्यते. शलाकापल्ये च तृतीया शलाका प्रक्षिष्यंत, ते च सर्षपाः प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहत्तमोऽनवस्थितपल्यः सर्षपभृतः परिकल्प्यते । पुनः सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते शलाकापल्ये व चतुर्थी शलाका प्रक्षिप्यते पर्व यथोत्तरं वृद्धस्यानवस्थितपल्यस्य भरणरिकीकरणक्रमेण तावद् वाच्यं यावदेकरालाका प्रक्षेपेण शलाकापोते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भृतोऽपि नोत्क्षिप्यते, किंतु शलाकापल्य एवोद्धियते, अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात्परत एकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथमा प्रतिशलाका प्रतिप्यते, ततोनवस्थितपल्यः समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात्परतस्तेनैव क्रमेण निक्षिप्यते निष्ठिते च तस्मिन् शलाकापत्ये शलाका प्रक्षिप्यते इत्यं पुनरप्यनवस्थित पल्यपूररेचनक्रमेण शलाका शलाकानां भ्रियते ततोऽमयस्थितशला कापल्ययोर्भृतयोः शलाकापल्य एवोत्क्षिप्य पूवक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यः समुद्धृत्य शलाकापल्यनिष्ठास्थानात्परतस्तेनैवन्यायेन प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपत्यस्योपक्षेपकर्मग शलाकापल्यः शलाकानां भरणीयः । शलाकापल्यस्य तू
"
9
,
3
पविधिना प्रतिशलाकापत्थः प्रतिशलाकानां पूरणीयः, यदा च प्रतिशलाकापल्यः शलाकापल्यो ऽनवस्थितपवध प्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एयोत्क्षिप्य द्वीपसमुद्रेषु तथैव प्रक्षिप्यते निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा महाशलाका प्रक्षिप्यते, ततः शलाकापल्य उत्क्षिप्य तथैच प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते शलाकापत्ये च शलाका प्रतिष्यते, एवमनवस्थित पल्पोत्पप्रक्षेपक्रमेण शलाकापल्यो भरणीयः, शलाकापल्योद्धरविकिरण विधिना प्रतिशला कापल्यः पूरणीयः प्रतिशलाकापल्योत्पाटनप्रक्षेपणाभ्यां महाशलाकापल्यः पूरयितव्यः । यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टुं संख्येयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पत्येषु ये सर्षपा ये चानवस्थितपल्यशला कापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्याप्ता एतावत्संख्यमुत्कृष्टसंख्येयकमेकेन सर्षपरूपेण समधिकं सम्पद्यत इति भावः । एतावद्भिश्च सर्षपैरसंलप्या लोकाः * शलाकापल्यलक्षणान्पिवेति सूत्रमविरोधेन भावनीयम् । इदं चादुत्कृष्टं संख्यकम् जघन्यं तु धी, जघन्योरकष्टयोआन्तराले यानि संख्यास्थानानि तत्सर्वमजघन्योत्कृष्टम. आगमे च यत्र कचिदविशेषितं संस्थेयक करोति त सर्वत्राजन्योर इम्म्बएं सन्धेयकमित्थमे रूपयते शीर्षप्रदेशिकान्तराशिभ्यो ऽतिबहूनां समातिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उ त्रिविधं संख्यकम् अनु 'लोक' शब्दो यः
,
For Private & Personal Use Only
www.jainelibrary.org