________________
सिरिप्रभ अभिधानराजेन्द्रः।
লিফি सद्बुद्धिवृद्धजनसे-वनैकसरसी वरमरातः ॥१२॥
धर्माधर्मविजार-श्चिन्त्यो माध्यस्थ्यसुस्थचेतोभिः। .. विनयनयबद्धताः , कृतज्ञताकृलिनीधुनीनाथः ।
स्वजनधनादिषु निबिडा, प्रतिवन्धी नो विधातव्यः ॥३७॥ परहितकरणप्रवणः , सुलब्धलक्ष्यश्च कृत्येषु ॥१३॥
भोगोपभोगतृष्णा, कृष्णाहिविनिग्रहे प्रयतितव्यम्। .. तत्रापरेधुरागात् , केवलकलिता गुरु वनभानुः ।
सतनं यतिधर्मधुरो-बरणोधुरकन्धरैर्भाव्यम् ॥ ३८॥ तं नन्तुमगान्नृपतिः, सुतसामन्तादिपरिकलितः ॥ १४ ॥
एवं भ्रमरणोपासक-धर्म विधिना विधाय विमलमनाः ।। कृत्वा प्रदक्षिणात्रय-मानम्य गुरुं गरिष्ठया भक्त्या ।
मुचरित्रमाप्य लभते, भवाएकस्यान्सरपवर्गम ॥ ३६॥ . उचितस्थाने न्यषद-द्यनिपतिरथ देशानां चक्रे ॥ १५॥
इत्याकरार्य श्रीम-न्द्रनरपतिर्भुवनभानुगुरुमूले। इह भवगहने उनम्ते, भ्राम्यन् जीयः सहसानभरम् ।
श्रीप्रभसुनादिमहितो, जगृहे गृहमेधिनां धर्मम् ॥ ४०॥ जातिकुलप्रभृतियुतं , कथमपि लभते मनुजजन्म ॥१६॥
अथ नत्वा गुरुचरमो, निजधाम जगाम वसुमतीनाथः । तदवाप्य भव्यलोकाः!, जिनधर्म कुरुत सकलदुःखहरम् ।
बिजहार हारनिर्मल-गुणोच्चयः सूरिरन्यत्र ॥४१॥ स पुनद्वेधा प्रोक्तो , यतिगृहिधर्मप्रभेदेन ॥१७॥
चतुर्भिः कलापकम्तत्राचे पश्च यमाः, प्रत्येक पञ्च भावनाः पाल्याः।
अपरगुः श्रीचन्द्र-क्षितीशितुः सविनयं तनूजाभ्याम्। हिमालीकस्तेया-ब्रह्मपरिग्रहबिरतिरूपाः ॥ १८ ॥
संबाह्यमानचरण-वयस्य सुकुमारकरकमलम् ॥४२॥ समितिभिरीर्यादाम-पमाभिरनिशं तथा मनागुप्ल्या। मौलिमणिरुचिररोची , रचितसदःसदनभूरिहरिचापैः। दृष्टान्तादिग्रहणेन भावयेन्प्रथमयमममलम् ॥१६॥
भक्त्या पर: सह-रवनिधवैः सेव्यमानस्य ।। ४३ ॥ विविधैर्नियमविधानैः , प्रत्याख्यामनिरन्तरं मतिमान् ।
राज्यभरभवनधरण-स्तम्भैः सद्बुद्धिभिर्विगतदम्भैः । पालोच्य भाषणेना-पि भावयत् सूनृतं च यमम् ॥२०॥
शतशः सचिववरिष्ठै-रलंकृतासन्नदेशस्य ॥४४॥ याचनमवग्रहस्या-लोच्यावग्रहबिमार्गणं च भृशम् ।
बहसमसमरसंप-बम्पटभटकोटिभिः परिवृतस्य। । सततं समनुनापित-भक्तासाभ्यवहृते करणम् ॥२१॥ करकलितकनकदण्डो, विज्ञपयामास वेत्रीति ॥ ४५ ॥ " साधर्मिकती याचन-मवग्रहस्योचकैस्तथाऽस्यैव ॥ देव ! दिदृचार-समल्लनामा नटाग्रणी रुद्धः। मर्यादाकरणमिमा , अस्तये भावनाः पश्च ॥ २२ ॥
संक्षेपनिबद्धसन-त्कुमारनाट्यप्रबन्धोऽस्ति ॥४६॥ नारीपएडकपशुम-निवासकु उद्यान्तरासनोज्झनतः । लघु मुश्चन्युक्त सति, महीभुजा वेत्रिणा सानायि । स्त्रीरम्यागनिरीक्षण-नजाङ्गसस्कारपरिहारात् ॥ २३ ॥ कृत्वा त्रिपात्रकिंकर-मित्याशिषमथ नृपस्यादात् ॥४७॥ स्निग्धाऽत्यशनत्यागात्-सरागयोपित्कथाविवर्जनतः ।
तद्यथापूर्वरनास्मरणेन-ब्रह्म सदा भावयद्वीमान् ॥ २४॥
पट्खण्डामबनि निधीव चतुःषधि सहस्रारिप च, स्पर्श रसे च गन्ध, शब्द रूपे शुभाशुभ सततम् ।
स्त्रीणां क्षोणिभुजां तदर्द्धमपरं द्विःसप्त रत्नानि च । रागद्वेपत्यागो, हि भावनाः पश्चमयमे स्युः ॥ २५ ॥
यस्त्यक्त्वा तृषवद्भवातिविधुरो जैन वतं शिधिये, एवं व्रतानि पश्चा-पि पञ्चभिः पञ्चभिः सुवास्य भृशम् । राजर्षिः स सनत्कुमार इह ते भूपाल ! भूयाच्छिये ॥४॥ सद्भावनाभिरगम-नसुमन्तः शिवपदमनन्ताः ॥ २६ ॥ अथ नाटकावलोकन-कातुकरसविवशमानसं सकलम् । गृहमधिनां तु धर्मे, निशम्य सम्यक सुसाधुगुरुपार्थे । निजतनयप्रभृतिजनं, नृपतिर्विस्पष्ट मैक्षिष्ट ॥ ४६॥ हात्वा तथा गृहीत्वा, व्रतानि परिपालनीयानि ॥२७॥ तस्यानुवृत्तिवशतः, सविलासामुज्ज्वलां ततो दृष्टिम् । प्रायतनसेवनाय, शीलं परिशीलनीयमनवरतम् ।
तदभिनयकृते स कृती , नटनेतरि पातयाञ्चके ॥ ५० ॥ सद्भिः, समर्जनीयः, स्वाध्यप्रभृतिविभवभरः ॥२८॥ बुद्धाऽथो नृपहृदयं, हृदयंगमया गिराऽगृणात् सोऽपि । व्यवहारशुद्धिरनिशं, भव्यैरब्याजभावनैः कार्य ।
भो भो पापंद्यजनाः !, श्रीचन्द्रनरेश्वरप्रमुखाः ! ।। ५१ ॥ गुरवश्वरणविहंगम-तरवः शुश्रूषणीयाश्च ।। २६॥
क्षणमेकमेकतानी-भूयः शृणुत तुर्यचक्रिणश्चरितम् । भाव्य प्रबचनकौराल-सुपेशलैगलितसकलपापमलैः । इति जल्पनट उच्च-स्तदभिनयं कर्तुमारभे ।। ५२ ।। स्त्रीणां वश्योऽवश्य, नात्मा कार्यः कदाचिदपि ॥ ३०॥
तथाहिसुज्ञानशृङ्खलाभि-हृषीककपयः समन्ततो रोध्याः। श्रीहस्तिनापुरपतेः, सनत्कुमारस्य नृपतितिलकस्य । गृद्धिर्नचार्थसाथै, क्लेशायासाकरे कार्या ॥३॥
षट्खण्डभरतभर्तुः, प्राज्य सामाज्यमनुभवतः ।। ५३ ।। निर्वेदः संसारे, दुःखागारे सदा विधातव्यः।
अप्रतिमरूपलक्ष्मी-विलोकनोत्पनविस्मयोत्कर्षः । विषयाः कुनृपाधिष्ठित-विषया इव दूरतस्त्याज्याः ॥ ३२॥ मध्ये सभं निलिम्पान् ,सुरपतिरिति निगदति स्म मुदा॥५४॥ तीवारम्भा दम्भा, इव निर्दम्मैः कदापि नहि सेव्याः । भो भो अमराः ! पश्यत , सनत्कुमारस्य सार्वभौमस्य । सकलक्लेशनिवास,न गहवासे रतिः कार्या ॥ ३३ ॥
पूर्वार्जितशुभनिर्माण कर्मनिर्मितलसन्मूर्तेः ॥ ५५ ॥ धार्य निरतीचार, सुदर्शन स्थगितदुर्गतिद्वारम् ।
सा काऽपि रूपलना , वरेण्यलावस्यकान्तिपरिकलिता। मोहनृपविजयभेग, न लोकहेगे मनो धेयम् ॥ ३५॥
सुरसा जन्मिनामपि, या प्रायो नैव सभवति ।। ५६ ।। शुद्धागमविशदविधिः, समस्तकल्याणशयाधः सेव्यः । अश्रद्दधताविति सुर-पतेर्वचो विजयवैजयन्ताख्यो । दानादिकश्चतुर्दा, धर्मः शिवशर्मकृत् कार्यः ॥ ३५ ।। क्षिप्र वसुंधरायां , हायमृतभुजाववातरताम् ॥ ५७ ॥ न्याय्य पथि प्रवृत्त-विमुग्धहसितेऽवधारणा धया । अत्रान्तर च सर्वे-ऽपि विस्मयस्मेरलोचना लोकाः । हेयौ रागद्वेषौ, भवभाविषु सकलभावेषु ।। ३६ ॥
किमितो भवितेत्यवाहित-चित्ता याकर्णयामासुः ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.