________________
(३५६) सिरिता अभिधानराजेन्द्रः।
मिरिपम नो भार्यायां सुलभकुमारमातरि, ध० र०२ अधिः । मरुदे- सिरिदत्त-श्रीदत्त-पुं० । कुल्लाकसनिवेशवासिनि स्वनामख्यावस्य षष्ठकुलकरस्य भार्यायाम् , प्रा० म०१०। स्था० । तेश्रेष्ठिपुत्र, ध०र०२ अधि०(श्रीदत्तवदिति तदृष्टान्तस० । स्वनामख्यातायां सार्थवाह्याम् , श्राव० ४ ० । । श्च संसार' शब्देऽस्मिन्नेव भागे उक्तः । ) ऐरयतेऽस्यामप्रा० म०। प्रा० क०। ('अलोभया' शब्द प्रथमभाग ७८५ | वसर्पिण्यां जातेडएमे तीर्थकारे, प्रव०७द्वार। प्रष्ट कथोना । ) स्वनामख्यातायां नगर्याम, यत्र विजयसेनापति-सीतारा० शोभावन्मालायामा .. . माम राजा श्रीकान्तास्यश्च व्यवहार्यासीत् । कल्प०१ अधिक
८० । अनेकरत्नखचिते दर्शनसुभगे पाभरणविशेषे, प्रा. १क्षण । जम्न्याः सुदर्शनाया अपरस्यां दिशि नन्दापुष्करिण्या
म०१०। मथुरायां नन्दिवद्धनस्य नन्दिषेणस्य विपाकम्, जी०३प्रति०४ांध०। जं० । पुरिमतालनगरराजस्य उदितोदयस्य भार्यायाम् , नं० । श्रा० म०। श्रा०चू० । च
थुतोकस्य पितरि, स्था० १० ठा० ३ उ० । विपा० । एका
दशदवलोकविमाने, स०२१ सम। म्पायां नगर्या दत्तराजस्य पुत्रमहाचन्द्रराजभायोयाम् , विपा०२ श्रु० ६ ०।
सिरिदामगंएड-श्रीदाम(गण्ड)काण्ड-पुं०।श्रीदाम्नां शोभा. सिरिकंदल-श्रीकन्दल-पुं०। एकखुरजीवविशेष, प्रशा०पद।। धचित्ररत्नमालानां गएडं गोलवृत्ताकारत्वात् , काण्डं वा स
मूहः श्रीदामगण्डम् । श्रीदामकाण्डं वा। अथवा-गण्डो दण्ड सिरिकूड-श्रीकूट-पुं० । न०। श्रीदेवतानियासभूते हिमवर्ष
स्तद्वद्यत्तद् गएड एवोच्यते श्रीदाम्नां गएडः श्रीदामगएडः । धरस्य षष्ठे कूटे, स्था०२ ठा०४ उ० । ।
श्रीदामसमूहे. जं०५ पक्ष । स्था। शा। सिरिखंड-श्रीखण्ड-२० । मलयजे, मा० म०१०। स्था० सिरिदेवी-श्रीदेवी-स्त्री० । दीर्घदशानां चतुर्थाध्ययनोकायां सिरिगुप्त-श्रीगुप्त-पुं० । भार्यसुहस्तिनः शिष्ये अन्तरनिका- सौधर्मकल्पदेव्याम् , स्था०१०ठा०३ उ०(अस्याः कथा.'सि. यां नगर्यो राशिकाचार्यस्य रोहगतस्य गरी शर्वि- रि' शब्दऽस्मिन्नेव भागे उक्ला ।) ण्याचार्ये, विश०। उत्त। श्रा०म०। प्रा०५०। कल्प० ।। सिरिद्दही-देशी-पक्षिपानपात्रे, दे० ना०८ वर्ग ३२ गाथा। विन्ध्याद्री पार्श्वनाथे, ती० ४३ कल्प।
सिरिधम्म-श्रीधर्म-पुं० । स्थविरस्यार्यसुहस्तिनः काश्यपसिरिघर-श्रीगृह-न० । भाण्डागारे, शा०२७०२ १०। विशे०।। गोत्रस्य शिष्ये दशपूर्विणि स्थविरे, कल्प० २ अधि० - मा० । भ० । प्रा० म०। पार्श्वनाथस्य षष्ठे गणधरे, स्था० ८ क्षण । उपजयिन्यां मुनिसुव्रतस्वामिशिष्यसुव्रताचार्यस्थ ठा०३ उ०।
बन्धनकर्तरि राजनि, ती० २० कल्प । सिरिघरपडिरूवय--श्रीगृहप्रतिरूपक-त्रि०। रत्नमयत्वाना-सिरिधर-श्रीधर-पुं० । स्वनामख्याते नैयायिके, स्या० । एडागारतुल्ये, भ० ११ श० ११ उ० ।
सिरिपभ-श्रीप्रभ-पुं० । स्वनामख्याते राशि, ध० र०। सिरिघरिय-श्रीगृहिक-पुं०॥श्रीगृहं भाण्डागारं तदस्यास्तीत्य
श्रीप्रभमहाराजकथा चेयम्
"सौधोज्ज्वलप्रभाभि-निरन्तरप्रसृतधूपधूम्याभिः । तोऽनेकस्वरादीतीकप्रत्ययः । श्रा०म०१०। भाण्डागारिके, विशे० । भाण्डागारनियुक्त, व्य०३ उ० । प्रा. म. ।
जितसुरसरिदर्कसुता-सकाऽस्ति पुरी विशालेति ॥१॥ सिरिचंद-श्रीचन्द्र-पुं० । ऐरवते वर्षे उत्सर्पिण्या भविष्यति
सुरलोकावधिविदल-द्विवकिलकलिकामलं यशो यस्य
प्रबलबलशत्रुसंहति-कूलक्षयावधि सदा शौर्यम् ॥ २॥ षष्ठे तीर्थकरे, स० । ति०। प्रव० । भारते वर्षे भषिष्यति
स्यागस्तर्कुकजनवा-ञ्छितावधिः सागरावधिर्वसुधा। तृतीयचक्रवर्तिनि, ती०२० कल्प । मलधारिश्रीहेमचन्द्र
श्रीजिनपतिपदकमल-द्वयप्रमाणावधिभक्तिः॥३॥ सूरिशिष्ये, विक्रम ११२१ वर्षे भृगुकच्छनगर श्रेष्ठिनो धवल
शेषः पुनर्गुणगणो, निरवधिरवधीरितान्यदोषभरः । शाहनाम्नः प्रार्थनया मुनिसुव्रतस्वामिचरित्रकारके प्राचार्य
स श्रीचन्द्रनरेन्द्र-स्तां नगरी पालयामास ॥४॥ च । जै००।
तितिपतिहदयकुशेशय-शया सदाचरणरागपरिकलिता । सिरिचंदा-श्रीचन्द्रा--स्त्री० । जम्ब्वाः सुदर्शनाया अपरोत्तर
शुद्धोभयपक्षाऽजनि, हंसी हंसीव तस्य जनी ॥५॥ स्यां दिशि नन्दापुष्करिण्याम् , जी०३ प्रति०४अधिः । तनयो तयोरभूतां, परिभूताखिलविपक्षसंदोही। सिरिजगसूरि-श्रीजगत्सूरि--पुं० । सत्यपुरनगरे नाहकारित- ज्येष्ठः श्रीप्रभसंश-स्तथा कनिष्ठः प्रभाचन्द्रः ॥६॥ श्रीवीरप्रतिमाप्रतिष्ठापके स्वनामख्याते सूरी, ती० १५
तत्र ज्येष्ठो गम्भीर्यसागरो रूपविजितरतिकान्तः । कल्प।
सौम्याकृतिः प्रकृत्या, लोकप्रियगुणमणिकरणः ॥ ७॥ सिरिह--ध्याय--पुं०। स्थविरस्यार्यमहागिरेरेलापत्यसगोत्रस्य | अक्रूरचित्तपरिणति-निर्जरजम्बालिनीहिमानीभृत् । स्वनामख्याते शिष्ये, कल्प. २ अधिक्षण।
शिवसुखघातकपातक-भीरुत्वसरोजदिननाथः ॥८॥ सिरिणाभिअजिण-श्रीनाभेयजिन-पुं० । नाभेरपत्यं नाभेयः।
शठतालतालवित्रं , दाक्षिण्यहिरण्यमेरुगिरिसरशः । श्रीयुतो नाभेयः श्रीनाभेयः स चासो जिनश्च श्रीनाभेयजि
संततमकार्यलज्जा-स्फुरदलिनीकमलिनीतुल्यः ॥ En नः । ऋषभदेवे, द्रव्या० १० अध्या।
जीवदयाकैरविणी-शशभृत् माध्यस्यहस्तिविध्याद्रिः।
गुणर गजनवतंसा, साघुकथाकथनपथपान्थः ॥१०॥ सिरिणिलया-श्रीनिलया-स्त्री० । जम्ब्याः सुदर्शनाया अप
जिनधर्मदक्ष सतप-क्षकक्षसेवनपयोधरप्रतिमः। रोत्तरस्यां दिशि नम्वापुष्करिण्याम् , जी० ३ प्रति०४ प्र- स्फूर्जदुरुदीघ्रदर्शि-स्वतारकातारकामार्गः । ११॥ धि० ज० । स्था।
जिनपरिवृढगदितागम-विशेषविज्ञत्यकेलिधामसमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org