________________
मिद्ध
(८२२).
अभिधामराजेन्द्र तान्तरव्यवच्छेदार्थमेतत् । तथा चाहुरेके- दीगो । किं पुनस्तदित्याशङ्कय 'जन्तुकम्म' इत्यस्य व्याख्यानमाहयथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् ।
कम्म ति तुसद्दो, विसेससे पूरणेऽहवा जीवो। दिशं न काश्चिद्विदिशं न काञ्चित् , स्नेह क्षयाकेवलमति शान्तिम् ॥१॥ जीवस्तथा निवृतिमभ्युपेतो, नैवावनि गच्छति
जंतु त्ति तस्स जंतो, कम्मं से जं सियं बद्धं ॥३०३॥ नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चि-स्नेहक्षयात्के- यद् दीर्घकालरजोरूपं दीर्घकालरयं वा कमैति । तुशब्दो वलमेति शान्तिम् ॥२॥" इत्यादि एवंविधसिद्धत्वाभ्युपगमे विशेषणे । तेन विशेषता भव्यस्य सम्बन्धि तद गूदीक्षादिप्रयासबैयानिरन्वयक्षणभरमय चाघटमानत्वा- ह्यते । अर्थ मानत्वाम्तावादेव भव्यसम्बन्धित्यं कमदिति । अथवा-दीदकालस्य ' इति पतदन्यथा व्याख्यायते यो लभ्यते. तर्हि पूरयतीति पूरणेः, तुशब्दः पूरणार्थः । रयो वेगश्चेष्टाविशेषः फलमनुभव इत्यनर्थान्तरम् . ततश्च स- अथवा-जीवो जन्तुस्तस्य जन्तोः कर्म जन्तुकत्येवं तानेनानुभूयमानत्वाहीर्घकालो रयोऽनुभो यस्य नहीघ- व्याख्यायते । 'से-सिप' इत्यस्य व्यास्यामाहस' तस्य कालस्यं यद्भव्यकर्म जन्तुकर्म वा तथा 'सासय मिति एत- जीवस्य यत् सितं बद्धं, 'पिम्बन्धने, इत्यस्य धातोनिष्ठादप्यन्यथा व्याख्यायने-लेश्याविशषालषितं यययोगोलक न्तस्य प्रयोगादिति। न्यायाजीधन सह संश्लेषमुपगतम् । अष्टधा सिमित्या
अथ 'सेसियं' इत्यस्यापराण्यापिण्याख्यानान्तराण्याहदि तु तथैवेति नियुक्तिश्लोकसंक्षेपार्थः ।
अहवा सेसियमसियं, गहियं वत्तमइसंसिलिट्रं वा। आह ननु यच्छेषितं भवोपग्राहि चतुर्विध कर्म तद्यदि पर्यन्ते समस्थितिकं भवति तदा समकालमेच क्षपयित्वा
जं वा विसेसियम?-ह ति खयसेसियं वत्ति ॥३०३६॥ मोक्षं गच्छनीत्यर्थादवगम्यते, यदा तु विषमस्थितिकं तद् अथवा-'से' तस्य जीवस्य सर्वमपि कर्म संसारानुवभवति तदा किं करोतीत्याह ?
न्धत्यादसितं; कृष्णमशुभमित्यर्थः। अथवा-यो' अन्तकर्मणि नाऊण वेयणिजं, अइबहुयं आउयं च थोवागं । 'गाहियं वत्तं 'ति-जीवन गृहीतं व्याप्तं व्याप्तिमानीनमिति गंतूण समुग्घायं, खवेइ कम्मं निरवसेसं ॥ ३०३०॥.
सितम् । अथवा-'सेसियं' ति-लेश्याविशेषात् श्लेषित जी
येन श्लेषविशेषमानीतमिति, संश्लिष्ट बाधकं कृतमिति सम्यगपुनविन उत्प्राबल्येन कर्मणां हनन-घातः प्रलयो यस्मिन्प्रयत्नविशेषे असौ समुद्धातः।
संश्लषितम् । 'जं वा विसेसियमट्रह'त्ति अथवा-एकदेशन
समुदायस्य गम्यमानत्वाद् यदएधा विशेषितं व्यवच्छिन्नं तत्स्वरूपमेवाह
तत् शेषितं विशेपितमिहोच्यते । अथवा-क्षयेण क्षपणया दण्डकवाडे मन्थ-न्तरे य साहगया सरीरत्थे।।
क्रमशः शेषितं स्थित्यनुभवादिनाऽल्पीकृतमित्यर्थः । भास.जोगनिरोह, सेलेसी सिजणा चेव ॥ ३०३१॥
अथ सितं ध्यातमस्येति सिद्ध'इति निरुतविधिमुपदनन्यवंभूतः समुद्घातगतानां विशिष्टः कर्मक्षयो भवतीति
र्शयन्नादकोऽत्र हेतुरिति । अत्रोच्यते प्रयत्नविशेषः । किं पुनरत्र निदर्शनमित्यत्राह
नेरुत्तियं सियं धं-तमस्स तवसा मली व लोहस्स । जह उल्ला साडीया, यासु सुक्का विरल्लिया संती। इय सिद्धस्सेयसी, सिद्धत्तं सिज्मणा समए ॥३०३७।। तह कम्मलहुयसमए,वचंति जिणा समुग्घायं ॥३०३२॥ उवजायइ ति ववहा-रदेसणमभावया निसेहो वा। एता अपि तिस्रो नियुक्तिगाथाः ।
पजायंतरविगमे, तप्पञ्जायंतरं सिद्धो ॥ ३०३८ ॥ अथ दोहकालरय' मित्यादेः भाष्यकारो व्याख्यामाह
द्वे अपि गतार्थे । नवरम् 'अभावया निसेहो व' ति-निर्वासंतागो अणाई, दीहो ठिइकाल एव बंधाओ।
णप्रदीपकल्पतदभावरूपं सिद्धत्वमिति यत् कैश्चिदुन्यते. तजीवाणुरंजणाओ,रउत्ति जोगो त्ति सुहमो वा।।३०३३॥ दभिमताया अभावरूपतायाः 'सिद्धत्वमुपजायते' इत्यनेन सो जस्स दीहकालो, कम्मं तं दीहकालरयमुत्तं।
निषेधो वा क्रियते , सिद्धत्वं भावरूपमुपजायते , न पुनः अइदीहकालरंजण-महवा चेट्ठाविससत्थं ।। ३०३४ ॥
पूर्वपर्यायस्प भाव एव भवतीत्यर्थः । 'बंधानु'त्ति-बन्धमाश्रित्य सन्तानतः-सन्तानभावन अ- अथ 'नाऊण वेयणिज्जं' (३०३०) इत्यादिगाथायाः प्रस्तानादित्याहीर्घः स्थितेः कालो यस्य तद्दीर्घकालं जीवस्यानु- वनार्थमाहरञ्जनात्-मालिन्यापादनाद्रजः, अथवा-'जोगो' त्ति
कम्मचउकं कमसो, समंति खयमेइ तस्स भणियम्मि । स्नेहन बन्धनयोग्यो भवतीति साम्यद्रिजः । अथथा- सुहुमो ' ति सूक्ष्मत्वसाम्यद्रिजःकर्म भरायते
समयं ति कए भासइ, कत्तो तुल्लट्ठिई नियमो?।३०३६। सो जस्स ' इत्यादिना समासः , स च विहित एव । भवोपग्राहिकर्मचतुण्यं तस्य मुमुक्षामोक्षगमनसमये क्रमकिमुक्तं भवतीत्याह-'अइदीह'त्यादि अतिदीर्घकालं जीवस्य । शः क्षयमेति , समकं वा युगपदिति कथ्यताम् ? । एवं र अन-मालिन्यापादने रज इति । अथवा--रय इत्येतत्पदं भणिते परेण पृऐ सूरिराह- समयंति ' त्ति-समकं-युगचाविशेषार्थ, ततश्च दीर्धकालो रयो वेगश्चाविशेषो जीवे- पत् तस्य तत् कर्मचतुष्क क्षयमेति न तु क्रमशः इति । भयो यस्य तद्दीर्घकालस्यमित्यर्थः ।
एवं च सूरिणात्तरें कृते पुनरपि भाषते पर:-कुतः कर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org