________________
साहम्मिय अभिमानराजेन्द्रः।
साहरित्तए णे-स्नात्रादौ, न च मानगुणास्ते भवेयुः धमणाः, : सुग्रगु- हा। प्रतदर्थों यथा विस्वतस्य धमकल्यस्य बाप्रनं णपसत्थ इयरे'त्ति-इतरे इति अपानां परामर्शः, ते अशाः स्मारणा, तथा कुसंसर्गाद्यकत्यस्य निषेधनं वारणा,एतयोश्च 'सुयगुणे'ति-श्रुनगुणा अपि सन्तः 'प्रसस्थात्त-प्रशस्त भूत-1 सततं क्रियमाणयाहि कस्यचित्प्रमादबहुलस्य नियममग्नगुणा गृह्यन्ते , तदनेन 'सुयगुणपत्थ ति-भाबित.म् , लितादौ युक्तम् , कि श्राद्धकुलोत्पन्नस्य तवत्थं प्रवर्तितुमि'इयर' त्ति-इतरे इत्यहणानां परामर्शः ते मरणाः श्रुतगुणा त्यादिवाम्यैः सोपालम्भं प्रेरणं चोदना, तथा तत्रैवाऽसकृत इत्ययमनन्तरगाथोपन्यस्तभङ्गकः एकः सूचित इति सम- स्खलितादौ धिम् ते जन्मत्यादि निष्ठुरवाक्यैर्गादतरंपरणुनियरे य सब्बेऽवि ' सर्वेऽपि चैते भूतादिमुणभेदभिन्नाः णा प्रनिचोनना । उक्तं च-"पम्हट्रे मारणा बुत्ता,अणायारम्स माधवः समनोक्षा इतरे च-असमनोचा इति च , साम्भो- चारणा। चुक्काण चोप्रणा होइ,निटरं पांडवोश्रणा॥१॥" त्तिा ए गिका असाम्भोगिकाश्चत्यर्थः । भोघ।
सच्च भाववात्सल्यम । यतो दिनकृत्ये साहम्मिश्राण बच्छलं,
एअं अन्न विवाहि अं । धम्मट्ठाणेसु सीअंतं, सब्वभावेण चोसाहम्मिअणुववृहण-साधर्मिकानुपबृंहण-न० । सम्यग्दृष्टिः
प्रणा ॥१॥" साधर्मिकाणां वात्सल्यमेतदन्तरोनं द्रव्ययात्मसाधुः साध्वी श्रावकः श्राविका च एतष्पं कुशलमार्ग
ज्यम् , अम्यदिति भाववात्सल्यमिति तदर्थः इत्थं चनेप्रवृत्तानामतिचारे, भा०।
षां प्रतिपत्तिरेव श्रेयसी नतु तैः सह कलहादि, यतः "निघायं साहम्मियचेइय-साधर्मिकचैत्य-न० । चारितकम्माध्यादीनां कलहं चंब पयहा परिवजए। साहम्मिएहि सदितु, जो प्रतिकतिरूपे चैत्ये, जीता।
पविभाडिनं ॥२॥ जो किर पहा साह-स्मिम्मि को
वेण दसणं यम्मि । पासायणं तु सो कुण-तिकिया लोगसाहम्मिमचविणय-साधर्मिकत्वविनय--पुं। सम्मकत्वन
धणं ॥२॥" इति साधभिवात्सल्य द्वारम। ध०२ अधिक। नसे, व्य० १० उ०।
(साधर्मिकस्य वैयावृत्त्यकरणफलम् 'महाणिजर' शब्द षष्ठसाहम्मियपीइ-साधर्मिकप्रीति--स्त्री०। समानधर्मजनविष- | भागे गतम्।) सप्रेमजन्यवात्सल्ये, काय कारणोपचारान सामानधर्मका- साहम्मियबेयावच्च-साधर्मिकौयावृत्य-न० । साठयाः सानुरामे , पश्चा० ३विव०॥
धोर्वा वैयावृन्ये , औ०। साहम्मियवग्ग--साधर्मिकवर्ग-पुं० । स्वजनातिरिक्रसमान- साहम्मिया-साधर्मिकी-स्त्री० । समिण्यमं संयम्याम् , वृ० धार्मिकजने, पञ्चा० ६ विव०।
३ उ०। साहम्मियवच्छख-साधर्मिक्रवात्सन्य--न । साधर्मिकाणां साहय-संहत--त्रि० । संक्षिप्ते , त। प्रा० म० निमन्त्रमा मेरजने, ध० । मार्मिकाणां वात्सल्यमपि प्रति- | साहयसोशंद-सहतसौबन्द-न० । ऊवीकृते उदृखखाविकावर्षे यथाशक्ति कार्य, सर्वेषां तत्करणाशक्तेनाप्य कवचावी- में, जी । " साहयसोगा इमसखरपण" संहनसोनम नाम मामवाय तत् काये समानधर्मागो हि प्रायेगा दुष्प्राणः, यतः | कीकृतमुख लाकृतिकाप्रम्-तकच मध्ये तनु उभयोः पाश्य. "संवः सर्ये मिशः समे-सबरवालम्धारणः । मधर्मिका- योपरत् मुशलं प्रतीतम दर्पणशब्देनहायवे समुदायोपविषम्ध-लम्धारस्तु मिताः कचित् "॥१॥ तेषां महरपु- चारार्पणगएडो गृह्यते । जी०३ प्रति अधिक। गयलभ्यम्मंगमामा प्रतिपत्तेस्तु फलमतुल ष यतः ।
माहर-ग-पा० । संघरणे, " सगेः साहर-साही " " एगस्थ सम्मरमा , साहम्मिय पगस्थ। बुद्धिदुलार तुमिमा, दो मिनुलाई भयिामा॥॥"सा
॥ ४॥ १२॥ व संगो साहरादेशः । संपूणोति । धर्मिकवात्सहयमेव च राहामातथिसाबभागाधन रा
मासमा ३वा... प्राचा०। जपिएजस्य मुनीनामकात्याविति तद्विधिस्त्वयम्-सांतसा. साहरग-साहरक-पु० । इपके , मि०पू०१०। मध्ये प्रत्यहमकम्पाविसाधर्मिकाणामन्यथा तु स्थपुत्रादि
साहरण-संहरण-१० । ननयमे, भ.श.३१०। जन्मोत्सषे विवाहऽम्यस्मिन्नपि प्रकरणे साधर्मिकजबामासविनयं निमन्त्रणं, भोजनबेलामो स्वयं पानमसालनाविमतिप
| साहरमाण-संहरत--त्रि० । अन्यत्र नयति, भ०५०४०। लिपुरस्म निशिशासनेषु संभिषेश्य प्रबरभाजनमुना- साहरावित्तए--संह म्-मन्य० । मोचयितुमित्यर्थे , करप०१ नाग्यानसहितमिशिवभौजनताम्बूलपात्राभरणाविज्ञानम् । अधिक । भापभिमानात सधनव्ययेतायुद्धरण । मन्त- साहरिज्जमाण-संघियमाण-नि० मीयमाने , ज० १ यतः । रायपास मिभमनये पुनः पूर्वभूमिकागणपणम् । जी। चाया। यानिक. शीतलीझरणार्थ महावि जि. अकमपि-"मयं वीणुधरणं, न कयं साहिम्मिमाण स्तारितं तत्पूनर्भाजने क्षिप्यमाणं संहियमाणमच्यते । औ०। बरुछन । बिप्रायस्मि बानराम्रो, न धारिश्रो हारियो जम्मा ॥१॥" .धर्मे व विपीदना लेन देन ,प्र
साहरिजमागाचरय-संद्रियमाणचरक-पुं० । संहियमाणस्यैव कारेण स्थैर्यारोपण , समानतांज स्मारपवारणकोदन पति
पिण्डस्य तशाविभाभिप्रहांवशेषाद । भिक्षाचरे, औ० । चोमनाविकरणम् । यतः-" सारस्यामारणा लेख , चाणा मादरिना-पंहर्त्तम-श्रव्य० । प्रवेशयितुमित्यर्थे, भ० ५ श० पांडचाया । सावरणावि दायम्या, सावायरस हाव-४ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org