________________
साहसिय अभिधानराजेन्द्रः।
साहम्मिय पश सकेशाः, एकादशः प्रतिमाप्रतिपन्नस्तु लुश्चितशिराः | मिको न लिङ्गतः। प्रत्यकबुद्धस्तीर्थंकरो लिङ्गतोऽपि समानदश्रमणभूतो भवति ततस्तव्यवच्छेदाय सशिखग्रहणम् ।। शनी साधुः । नापि लिङ्गतो नापि दर्शनतः एष शून्यः । तथा एते हि दश शसिखाकाः प्रवचनतः सार्मिका भवन्ति , लिङ्गनः साधर्मिको न मानतः निहवा विभिन्नशानी वा सातेशं संघातभूतत्वान्न लिङ्गतः रजोहरणादिलिङ्गरहितत्वात् । धुः सामनो न लिङ्गतः समानज्ञानी धावकः प्रत्येक बुद्धस्तीतृतीयचतों तु भङ्गी सुप्रतीतत्वानोकी ती चेमी प्रवचन- करावालिङ्गतोऽपिशानतोऽपि समानज्ञानी साधुःन लिङ्गतोऽपि साम्मिको लिङ्गतोऽपि साधुः एष तृतीयः । न प्र-मोऽपि नापि ज्ञानतः एष शून्यः । तथा लिङ्गतो न चारित्रतोवचनतो नापि लिङ्गतः इति चतुर्थः । एष शून्यो भङ्गः । त- निदवा विषमचारित्री वा साधुः चारित्रतो न लिङ्गतः प्रत्येदेवं लिङ्गप्रवचनेन सह चतुर्भङ्गिकोक्ता।
कबुद्धस्तीर्थकरो वा, चारित्रतोऽपि लिङ्गतोऽपि समानचासंप्रति दर्शनादिभिः सह चतुर्भनिकाप्रतिपादनार्थमाह- रित्री साधुः । न लिङ्गतो नापि चारित्रतः एष शून्यः। तथा
लिङ्गतो माभिग्रहनः विचित्राभिग्राही साधुर्निवो वा अएमेव य लिंगेणं,दंसणमादी उ होंति भंगा उ।
भिग्रहतो न लिङ्गतः समानाभिग्रही श्रावकः प्रत्येकबुद्धभइएसु उवरिमेसुं, हेडिल्लपदं तु छड्डेजा ॥ १८ ॥ स्तीर्थकरो वा लिङ्गतोऽप्यभिग्रहतोऽपि समानाभिग्रही
साधुः लिङ्गनो नाप्यभिग्रहतः । एष शून्यः । तथा एवमेव-प्रवचनगतेन प्रकारेण लिङ्गेन सह दर्शनादिषु भङ्गा
लिङ्गतः साम्मिको न भावनातः विषमभावनाकः साधुभवन्ति-सातव्याः । उक्नेषु च उपरितनेषु सर्वेष्वपि भावना
निहवो चा, भावनातो न लिङ्गतः समानभावनाकः श्रावकः पर्यन्तषु अधस्तनं लिङ्गलक्षणं पदं त्यजेत् त्यक्त्वा च तदनन्त- प्रत्येकबुद्धस्तीर्थकर वा, लिङ्कतोऽपि भावनातोऽपि समाद्वितीयपदं गृह्णीयात् । अभिगृह्य च तेनापि सह चतुर्भ
नभावनाकः साधुः , न लिङ्गतोऽपि न भावनातः एष शून्यः। निकाक्रमेण योजयेत् । तत्राप्युपरितनेषु सर्वेषु भङ्गेषु तदध
तदेवमुक्ता लिनेन सह दर्शनादिषु भङ्गाः । संप्रति लिङ्गपदं स्तनं पदं त्यजेत् । अग्रेतनमनन्तरमाश्रयेत् । तत्राप्ययमेव
त्यक्त्वा दर्शनपदमभिगृह्यते । तेन सह ज्ञानादिषु उच्यन्ते । क्रमः एवं तावद्वाच्यं यावदन्तिमपदद्वयचतुर्भलिका । इह दर्शनतः साधर्मिमको न मानतः, क्षायिकदर्शनी यः एकः केवललिङ्गन सह दर्शनादियु भङ्गसूचा कृता तत्र लिङ्गग्रहणमुपल
शानी एको दिक्षानीति शानतः साधम्मिको न दर्शनतः समाक्षणं ततः प्रवचनेनापि सह भा द्रएब्याः त चामी प्रवचन
नशानी विभिन्नदर्शनी दर्शनतोऽपि मानतोऽपि समानदर्शसाधाम्मका न दर्शनतः। एष ज्ञायिके औपशामके क्षायोपश
नज्ञानी । न दर्शनताऽपि न ज्ञानतः एष शून्यो भङ्गातथा दर्शमिकेवा । उक्तं च-'विसरिसदसणजुसा, पवयसाहम्मिया
नतः साधम्भिको न चारित्रतः समानदर्शनी श्रावका चानसणतो'। इति दर्शनतः साधर्मिको न प्रवचनतस्तीर्थ
रित्रतो न दर्शनतः समानचारित्री विभिन्नदर्शनी साधुः , करः प्रत्येकबुद्धश्च तेषां संघानन्ततित्वाद् ,श्राह च-"ति- चारित्रतोपि दर्शनतोऽपि समानदर्शनचारित्री साधुः, न चास्थयरा पत्तेया, नो पक्यणदंससाहम्मी"। प्रवचनतोऽपि
रित्रतोऽति नापि दर्शनतः एष शून्यः। तथा दर्शनतो न अभिप्रसार्मिको दर्शनतोऽपि समानदर्शनी । संघमध्यवर्ती न प्र
हतः समानदर्शनी विचित्राभिग्रहः श्रावकः साधुर्वा,अभिप्रबचनतो नापि दर्शनत इति चतुर्थः । एप शून्यः । उक्ता प्रव- हतो न दर्शनतः, सामानाभिग्रही विचित्रदर्शनतः श्रायकादिः, चनेन सह दर्शनस्य चतुर्भङ्गिका । संप्रति शानस्याच्यते-प्र- दर्शनतोऽपि अभिग्रहतोऽपि समानदर्शनाभिग्रहीन श्रावकावचनतः साधर्मिको न ज्ञानतः, एको द्विज्ञानी एकत्रिज्ञानी
दिःन दर्शनता नाप्यभिग्रहतः एष शून्यः। तथा दर्शनतो न भा. चतुर्शानी केवलज्ञानी वा ज्ञानतः साधर्मिको न प्रवजनतः
वनातः। समानदर्शनो विचित्रभावनाकः श्रावकादिः, भावतीर्थकरः प्रत्येकबुद्धो वा प्रवचनतो शानतोऽपि तृतीयः । न
नातो दर्शनतः समानभावनाको विचित्रदर्शनः श्रावकादिः,प्रवचनतोऽपि नापि ज्ञानतः इति चतुर्थः । एष शून्यः। तथा दर्शनतोऽपिभावनातोऽपि समानदर्शनभावनाकः श्रावकादिः, प्रवचनतः साधर्मिको न चारित्रतः श्रावकः, चारित्रतो न
न दर्शनतो नापि भावनातः एष शून्यः । तदेवमुक्ता दर्शनेनापि प्रवचनतः तीर्थकरः प्रत्येकबुद्धो वा , प्रवचनतोऽपि साधुः, सह शानादिषु भङ्गाः अधुना दर्शनपदमपहाय ज्ञानपदमभिन प्रवचनतो नाऽपि चारित्रत एष शून्यः । तथा प्रवचनता गृह्यते । तेन सह चारित्रादिषु प्रदर्श्यन्ते । ज्ञानतः साधम्मिनापि अभिग्रहतः । साधर्मिकोऽनभिग्रहतः । श्रावको यति
को न चारित्रतः समान ज्ञानो विचित्रचारित्रसाधुः यदिया उभयारप्यन्योन्याभिग्रहयुक्तत्वात् । अभिग्रहतो न प्रवचः वा-श्रावकः चारित्रतः सामिको न शानतः समानचारित्री नतो निहवः, तीर्थकरः प्रत्येकबुद्धो वा । उक्लं च-"साहम्म
एकः केवली एकः छमस्थः । ज्ञानतोऽपि चारित्रतोऽपि भिग्गहेण, नोपवयणनिराहतित्थपत्तेया" । इति प्रवचनतो:
समानज्ञानचारित्री साधुन ज्ञानतोऽपि न चारित्रतोऽपि एष प्यभिग्रहतोऽपि श्रावको यति, समानाभिग्रहः न प्रवचन
शून्यः।तथा ज्ञानतो नाभिग्रहतः। सामान ज्ञानो विचित्राभिग्रहः तो नाप्यभिग्रहत इति शून्यः। तथा प्रवचनतः साधाहको न
श्रावकादिःअभिग्रहती ज्ञानतः। समानाभिग्रहो विचित्रज्ञानी भावनातो भिन्नभावनाकः श्रावको यति; भावनातः। साध
साधुस्तीर्थकरः प्रत्येकबुद्धो वा, ज्ञानतोऽप्यभिग्रहतोऽपि सर्मिको न प्रवचनतः समानभावनाकस्तीर्थकरः प्रत्येकबुद्धो
मानज्ञानाभिग्रही साध्वादिः,न ज्ञानतो नाऽप्यभिग्रहतः शून्य निद्ववो वा प्रवचनतोऽपि भावनातोऽपि समानभावनाकः एषः । तथा ज्ञानतो न भावनातः समानशाना विचित्रभावश्रावको यतिर्वा न प्रवचनतोऽपि नापि भावनातः एप शून्यः। नाकः श्रावकादिः। भावनातो ज्ञानतः समानभावना विचिउक्ताः प्रवचनेन सह दर्शनादिषु भङ्गाः । संप्रति लिङ्गन सहा- प्रशानी श्रावकादिः। शानतोऽपि भावनतोऽपि समान ज्ञानभाच्यन्त-लिङ्गतः साधर्मिको न दर्शनतः निह्नवः,दर्शनतः साध बनाकः । श्रावकादिर्न ज्ञानतो नाऽपि भावनानः एष शून्यः ।
२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org