________________
सामाइय अभिधानराजेन्द्रः।
सामाइय कोराहुभा ॥१॥" तेण भरणति-" पत्तपुडपडिच्छरणे !, हिः ताहे णात्थ त्ति सा अद्धितीए परुरागा , ताओ सएजण यस्स अयसकारिए !। चुक्का पति च जारं च , झियाओ पुच्छंति, णिबंधे कथितं । ताहिं अणुकंपाए अकलुग झायसि बंधकी ! ॥२॥" एव भणिया ना विलिया एग्णाए वि अमाए वि प्राणीतं खीरं साली तंदुला या ताधे थे. जाता, नाहे सो सयं रूवं इंसेति , पराणवित्ता बुता-पब- रीए पायसो रजो, ततो तस्स दारयस्स राहायम्म पायसस्स याहि, तोहे सो गया तज्जितो, तेण पडियराणा , सकारेण घतमधुसंजुत्तस्स थालं भरेऊण उद्वितं । साधूय मासणिक्खंता, देवलोयं गता एवमकामनिजगए मेण्ठस्स ॥२॥ खवणपारणते आगतो, जाव थेरी अंतो घाउला साव बालतवण-वसंतपुरं नगरं , तत्थ सिाढेघरं मारिए उच्छा- तेण धम्मोऽवि मे होउ त्ति तस्स पायसस्स तिभागो विदिनं, इंदणागो नाम दारो, सो छुट्टो , छुहितो गिलाणो राणो । पुणो चिंतितं-अतिथोवं बितिमो तिभागो दिएणो पाणितं मग्गति, जाव सव्याणि मतानि पेच्छति । बारं पि पुणो विणण चिंतित-पत्थ जति अरणं अंबक्ख लगादि लोगण कंटियाहिं दक्कियं । ताहे सो सुणश्यच्छिदेण णि लुभति तोऽवि णस्सति, ताहे तो तिभागो दिएणो । ग्गतग तम्मि णगरे कप्परेण भिक्खं हिंडति , लोगो से | ततो तस्स तेण दब्बसुद्धेण दायगसुद्धेण गाइगसुजेण देह सदेसभूतपुब्यो त्ति काउं, एवं सो संवङ्कइ । इतो य एगो
तिविहेण तिकरणसुद्धण भावेणं देवाउए णिबद्धे, ताधे सत्यवाहो रायगिह जाउकामो घोसणं घोसावेति , तेण
माता से जाणति-जिमिश्रो, पुणरवि भरितं, अतीव रंसुतं, सत्येण समं पत्थितो । तत्थ तेण सत्थे करो लद्धो
कत्सणेण भरितं पोट्टं । ताधे रतिं विसूइयाए मतो देवसो जिमितो ण जिएणो , बितियदिवसे अच्छति, सत्थवा
लोगं गतो, ततो चुतो रायगिहे नगरे पधाणस्स धणाहेण विट्ठो, चिंतेति--रपूर्ण एस उववासिनो सो य अव्वस
वहस्स पुत्तो भद्दाए भारियाए जातो । लोगो य गम्भगते लिंगो, बितियादिवसे हिंडतस्स सेट्रिणा बहुं गिद्धं च दि
भणति-कयपुनो जीयो जो उववरणो , ततो से जातस्स एण, सो तेण दुवे दिवसा अजिएणएण अच्छति । सत्थवा
णामं कतं कतपुराणो त्ति । यहितो, कलाश्रो गहियातो, पहो जाणति--एस छट्टराणकालिश्रो, तस्स सद्धा जाता।
रिणीतो, माताए दुल्ललियगोट्टीए छूढो, तेहिं गणियाघर सो ततियदिवसे हिंडंनो सत्थवाहेण सद्दावितो , कीस
पवेसितो, बारसहिं बरिसहिं णिद्धणं कुलं कनं । तोऽवि उसि कल णागतो?, तुरिहक्को अच्छति, जाणा, जधा
सो ण णिग्गच्छति, मातापिताण से मताणि , भजा य से छटै कतेलयं , ताहे से दिएण, तेणवि अमेवि दो दिवसे श्राभरणगाणि चरिमदिवसे पेसेति। गणितामायाए णानं पण. अच्छावितो। लोगोऽवि परिणतो, अण्णस्स णिमंतेतस्स- स्सारो कतो,ताधे ताणि अमन च सहस्सं पडिविसज्जितं,गरिण वि ण गेराहति । अरण भणंति-एसो एगपिंडिओ, तेण या माताए भएणह-निन्छुभउ एसो मा गच्छति,ताहेमोरियं तं अट्ठापदं लद्धं, वाणिपण भणिता-मा अण्णस्स खणं णीणिो घरं सजिज्जति, उत्तिराणो बाहिं अच्छति, ताहे गेरहेज्जासि , जाव णगरं गम्मति ताव अहं देमि । गता दासीए भमति-णिच्छूदोऽवि अच्छसि ?, ताहे निययघरपं रणगरं, तेण से णियघरे मढो कतो, ताधे सीसं मुंडावेति सडियपडियं गतो, ताहे से भज्जा संभमेणं उटिना, ताहे से कासायाणि य चीयराणि गेएहति, ताधे विक्खातो जणे सव्वं कथितं, सोगेणं अप्फुरणो भवति-अस्थि किंचि ? जा जातो ताधे तस्सधि घरे णेच्छति , ताधे जविसं से अन्नहिं जाइत्ता चवहरामि, ताहे.जाणि श्राभरणगाणि गणिपारणयं तहिवसं से लोगो बाणेइ भत्तं , पगस्स पडि- तामाताए जं च सहस्सं कप्पासमोलं दिरण ताणि से दसि. कछति । ततो लोगो ण याणति--कस्स परिच्छितंति?, ताणि । सत्थो य तदिवसं कंपि देसं गंतुकामओ, सा तंभसाधे लोगण जाणणाणिमित्तं भेरी कता , जो देति सो डमोल्लं गहाय तेण सत्येण समं पधावितो, बाहिं घेउलियाए ताडेति, ताह लोगो पविसति, एवं बच्चति कालो। खटुं पाडिऊणं सुत्तो। एणस्स य वाणिययस्स माताए सुतं, सामी य समोसरितो, ताहे साधू संदिसावेत्ता भणि- जधा-तव पुत्तो मतो वाहणे भिन्ने,तीप तस्स दवं दिएणं, ता-मुहुतं अच्छह , अणसणा , तम्मि जिमिते भ- मा कस्सहकधिजसि, तीए चिंतितं-मा दव्वं जाउ रागिगता भोयरह । गोतमो य ाणतो-मम बयगण उल, पविसिहिति मे अपुत्साए, ताहे रसिं तं सत्थं एति, जा भणेज्जासि--भो अणेगपिडिया! एगडितो ते दठु- कंचि प्रणाहं पासेमि, ताहे तं पासति. पडिबोधित्ता पवेमिच्छति, ताहे गोतमसामिणा भणितो रुटो, तुम्भे अणे- सितो,ताहे. घरं नेतूण रोषति-चिरणटुग ति पुता!,सुण्हागाणि पिंडसताणि श्राहारह,अहं एग पिंडं भुंजामि, तो अहं रंग चउराह ताण कधति-एस देवरोभे चिरणो । सानो चेय एगपिंडिना , मुहुत्तन्तरस्स उपसंतो चितेति-गाए. तस्स लाइताओ,तत्थ यि बारस बरिसारिण अच्छति । तत्थ ते मुसं बदति , किह होज्जा?, लद्धा सुती, होमिश्रणेग. एकेकाए चत्तारि पंच चेडरूवाणि जाताणि । थेरीए भणित पिंडिता , जहिवसं मम पारणयं तदिवस अणेगाणि पिं- पत्ताह णिच्छुभतु, तानो ण तरंति धरितुं । ताधे ताहि संउमताणि कीरति , एन पुण अकतमकारितं भुजति , तं बलमोदगा कता, अंतो रयणाग भरिता, वरं से एयं पामच्चं भनि । चिन्तंतेण जाती मरिता, पत्तेयबुद्धा जा श्रोग्ग हाति,ताधे वियर्ड पाएत्ता ताए चेव देवउलियाए तो , अज्झयण भासति । इंदणागेण अरहता बुतं , सिद्धो श्रासीसए से संबलं ठवेत्ता पड्डियागता। सोऽथि सीतलय । एवं बालतवेण सामाइयं लद्धं तण ॥३॥ दाणेगा . एगा पवणेण संबुद्धो पभातं च, सोऽवि सत्थो तदिवसमाजधा--एगाए घच्छवालीए पुनो , लोगेण उस्सवे पायसं गतो । इमाए वि गवसो पेसिओ,ताहे उटुबित्ता घरं णीओवक्खडितं । तत्थामन्नघरे दारगरूवागि पानि पायसं तो,भजा स संभमेण उट्टिता,संपलं गहितं, पविट्ठो, अभंजिमितागि । ताधे सो मायरं भणेइ-ममऽवि पायसं रंध- गादीणि कति । पुत्ता-य स तदा गम्भिणीए जातो,सो ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org