________________
(७२६) सामाइय अभिधानराजेन्द्रः।
सामाहय ति, एस पदी मत्तवारणकरोरु !। एते य णदीरुक्खा , अहं
सत्तमे दिवसे उद्वितो। राहणा पुच्छितेण कहितं-जहेगा च पादेसु ते पडिभो ।।६॥"सा भणति-"सुभगा होतु ण
देवी ण याणामि कतर त्ति , ताहे राइणा भेडमा हत्थी दोश्रो, चिरं च जीवंतु जे णदीरुक्खा । सुराहात पुच्छगाण य,
कारितो, सव्वाश्रो अंतपुरियाो भणियाओ-एयस्स घत्तीहामो पियं काउं ॥२॥" ततो सो तीए घरं वा दारं अच्चणियं करेत्ता ओलंडह । सब्बाहि श्रोलडितो , सा पेवा अायणन्तो चिन्तति--"अन्नपानहरेद्वाला , यौवनस्थां च्छति , भणति-अहं बीहेमि । ताहे राइणा उप्पलणालण विभूषया । वेश्यां स्त्रीमुपचारेण , वृद्धा कर्कशसेवया ॥१॥" पाहता, जाव मुच्छिता पडिया। ततो से उवगतं-जतीसे बिज्जियाणि चेडरूवाणि रुक्ख पलोएंताणि अच्छ
धेसा कारित्ति, भणिता-मत्तंगयमारुतीए, भेंडमयस्स ति , तेण तेसिं पुष्पाणि फलाणि य दाऊण पुच्छिताणि
गयस्स भयतिए । इह मुच्छित उपपलाहता, तत्थ न मुका एसा ! , ताणि भणनि-अमुगस सुराहा , ताहे सो
च्छित संकलाहता ॥१॥' पुट्ठी से जोइया , जाव संकलचिनति-केण उवाए एतीए समं मम संपयोगो भ
पहारा दिला, ताह राइणा हथिौठो सा य दुयगाणि बेज्जा ? , ततो गण चरिका दाणमाणसंगहीता काऊण
वि तम्मि हथिम्मि विलग्गाविऊण छंगणकडए विलइताविसजिता तीए सगासं । ताए गंतूप सा भणिता-जधा
गि । भरिपतो मिठा-पत्थ अप्पततीओ गिरिप्पवातं देहि, श्रमुगा ते पुच्छति , तीए रुट्टाए पत्तालगाणि धोवंतीए म- हथिम्स दाहि वि पाहिं वेलुग्गाहा ठविता , जाव हसिलित्तेण हत्थेण पिट्ठीए पाहता , पंचंगुलीश्री जाताओ,
थिणा पगा पादा आगासे कनो। लोगो भणति-किं आबारण य णिच्छुढा । सागता साहति-णाम पि र स
निरिश्री जागति ?, एताणि मारतवाणि, तहावि राया हति । तेण णातं जहा-कालपक्वपंचमीए , ताहे वेण पु
रोसं रण मुयति । ततो दो पादा अागासे ततियवारए रणव प्रेसिता पंचसजाणणानिमिचं वाहे सलज्जाए श्रा
तिन पादा भागासे एक्केण पादेव ठितो, लोगेण अर्कइणिऊण असोगणियाए छिडियाए निच्छूढा । सा गता
। दो कतो-किं एतं हस्थिरय विपासेहि ? , रराणो चिसाहति-णाम पिख सहति , तेण णातो पवेसो, तेणाव
तं श्रोधालितं , भरिणतो-तरसि णियत्तेउं?, भणतिहारेण अइगतो , असोगणियाए सुत्ताणि , जाव ससुरेण
जति अभयं देह , दिगणं , तण णियत्तितो अंकुसण
जहा भमित्ता थल ठितो, ताहे उत्तारेत्ता णिब्बिसताणि कदिट्ठा । त्रेप णातं , जधा-ण मम पुत्तो त्ति, पच्छा से पा.
यागिण । एगस्थ पञ्चतगामे सुन्नघर ठितापि, तत्थ य गामेलदातो उरं गहितं , चेतितं च तीए, भणितो य णाए--
यपारडो चोरा तं सुनघरं अतिगतो, ते भणंति-चढेतुं - पास लहुँ, सहायकिश्चं करज्जासि । इतरी गंतू ग भत्तार।
च्छामो, मा कोवि पविसउ, गोसे घेच्छामो । सोऽपि चोरो भणति-इत्थं धम्मो , जामो असोगवणियं , गतारिण , श्रसागणियाए पसुनाणि, ताहे भत्तारं उट्टवेत्ता भणति
लुटुंतो किहवि तीस दुक्को, तीस फासो वेदिता, सा दुका
भणति-कोऽसि तुमं?, सो भणति-चोरोऽहं, तीए भणितुझ पतं कुलाणुरूवं ? , जं मम पादातो ससुरो उरं
यं-तुम मम पती हाहि । जा एतं साहामो जहा एस चोरो गेगहति । सो भणति-सुवसु लभिहिसि पभाते । थेरेण
त्ति, तेहिं कल्लं पभाए मेंठो गहिश्रोताहे प्रोविद्धो सलाए सिट्टे, सो रुट्टो भणति--विवरीतोऽसि थेरा?, सो भण
भिरागो, चोरेण सम सा वश्चति । जावंतराणदी, सा तेण भति-मए. विट्ठा अरणो , ताहे विवादे सा भणति-अहं
णिता-जधा एत्थ सरत्थंभे अच्छ, जा अहं एताणि वस्थाअप्पा साहेमि । एवं करेहि , राहाता , ताहे जक्खघरं भरणाणि उत्तारेमि, सो गतो, उत्तिएणो पधावितो । साभअगता , जो कारि सो लग्गति दोराहं जंघाणं अंतरेण रणति-"पुराणा णदी दीसह कागजा, सव्वं पियाभंडग तुबोलतो, अकारि मुन्नति , सा पधाविता , ताहे ज्म हत्थे । जधा तुम पारमतीतुकामो, धुवं तुम भंड गहीसो विडा पिसायरूवं काऊण सागतएणं गेराहति । उकामा ॥१॥" सो भाति-" चि (र) संथुतो बालि ! साहे तत्थ गंतूग जक्खं भगति--जो मम पितिदिरण- असंथुरणं , मेल्हे पिया ताव धुश्रोऽधुवेणं । जाणेमि तु
ओ तं च पिसायं मानण जइ अरणं जाणामि ता मे ज्म पयइस्सभावं, अराणो गरो को तुह विस्ससज्जा? तुम जाणासि त्ति जस्खा विलक्खा चितेति-पेच्छह केरिसा ॥१॥" सा भणति-किं जाहिं ?, सो भणति-जहा ते णि मंतति ? , अहं पि बंचिता णाए. गस्थि सतित्तण धु- सो मारावितो एवं मम पि कहनि मारहिसि । इतरो विततीए , जाव चिनेति ताव णिफिडिता । ताहे सो थरो स्थ विद्धो उदगं मग्गति , तत्थेगो सहा, सा भणति-जति सब्बण लागण हीलिता , तस्स ताए अधितीए निहा न- । नमाकारं करेसि तो दमि , सो उदगम्स अट्ठा गती , जाय ट्रा , ताह रागोतं कगणे गतं । रायाणपण अंतेउरवाल- तस्मितेचव सो गामोकारं करेंतो चेय कालगता वामश्री कता , श्राभिसिकं च हन्थिग्यगण रागो वासघरस्स तग जातो। सहा वि आरक्खियपुरिसहि गहितो, सा देवा ट्रा बद्धं अच्छति । देवी य हस्थिमैठ श्रासत्तिया, गवरं श्रोहि पयंजति, पच्छति सगरगं सहूंच बद्ध। ताह सो त्ति हन्थिरमा हस्थो पसारिता,सा पासायाओ आया- सिलं विउवित्ता माएति. तं च पच्छति सरधभे णिलकं, रिया , पुगरवि पभाए पडिविलाता , एवं बच्चति का- नाह से घिणा उप्परागपा, सियालरूपं विउब्बित्ता मंसपेसीए ला । अगणना चिरं जातं नि हन्थिमें ठेगा हस्थिसंकलाए गहियाए उदगतीरेण बोलेति । जाव णदीतो माछो उच्छलिहता , सा भणति--सो पुरिसो तारिसो ण सुनि, मा ऊग नई पडिता, ततो मी ममपमि मातगा मच्छस्स पधारूसह । तं थेगे पेच्छति ,सा चिनि-र्जात एताप्रा वि विता, सो पाणिए पडिनो, मंसपसीवि मगागा गहिता, ताह परिसिश्रा, किनु ताश्री भदियाउ ति सुत्ता, पमान स सियाला कार्यान । ताप भगपति-"ममपसी परिवज्जामन्छ ज्यो लागी उदिता , सा न उद्विता । गया भगति--सुबर पास ज बुआ ! । चुको ममं न मचलं च, कलुगणं झायसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org