SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ मामपाय अभिधानराजेन्द्रः। सामाइय सामपाय-श्यामपाद-पुं० । कस्मिंश्चिदाचार्य, कर्म०४ कर्म। विषयसूचनासामपुब्बग-सामपूर्वक-त्रि० । प्रेमोत्पादकवचनपुरस्सरे दा- (१) सामायिकस्वरूपम् । नादौ, पश्चा० ६ विव०।। (२) समायिकलक्षणम् । साममुही-श्याममुखी-स्त्री०। श्यामलकान्तिमुण्यां स्त्रियाम् , (३) समभावः सामायिकम् । श्रा० म०१०। (४) श्रावकस्य सामायिककरणविधिः । सामय-प्रतीक्ष-धा० । “ प्रतीक्षेः सामय-विहीर-विरमा. (५) कृतसामायिका श्रावकः साधुरिव भवति । लाः" ॥ ८ । ४ । १६३ ॥ इति प्रतीक्षतेः सामयादेशः । साम- (६) सामायिकाध्ययननियुक्तिनिरूपणम् । यइ । प्रतीक्षते । प्रा०४ पाद । (७) सामायिकाध्ययनस्यानुयोगद्वारनिरूपणम् । सामलय-श्यामलक-पुथा वनस्पतिविशेषे,जी०३प्रति०४अधिका (८) सामायिकं पुरं कतिद्वारमित्याशङ्कष निर्दिष्टदृष्टासामलया-श्यामलता-स्त्री०। प्रियकुलतायाम्, पा० १ श्रु० __न्तस्योपनयः । २७ अ०। प्रज्ञा । पिं० । जं०। (1) सामायिक उपक्रमादिदारणि । सामलि-शाल्मलि-स्त्री०। सेमरनामके वृक्षविशेष,सूत्र०१श्रु० (१०)प्रथमाध्ययनस्य सामायिकत्वम् । ६अ। जी० । आचा। स्था० । तं० । “सामलिबोंडघणनि (११) कोपक्रमे सामायिकमवतरति । चियच्छडिया" शाल्मली वृक्षविशषः । स च प्रतीत एव सस्य 1. (१२) प्रमाणेन ज्ञानगुणे सामायिकावतारनिरूपणम्। वोएडं-फलं तद्वत् छटिता अपि अतिशयेन नमिताः शाल्म (१३) श्रात्मागमानन्तरागमपरम्परागमभेदतोऽपि लोकोलीवोण्टघननिचितच्छेटिनाः । जी०३ प्रति०४ अधि०। तं० । तरागमस्त्रिविधः, तत्र व सामायिकमवतरति । सामलेर-शाबलेय-पुं०। शवलाया गोरपत्ये, अनु । (१४) नयप्रमाणे न सामायिकमवतरति । सामवम-श्यामवर्ण-त्रि०। श्यामले, प्रव०२६ द्वार। (१५) श्रासीत् पूर्व सामायिकस्य नयेष्ववतारः । (१६) संख्याप्रमाणे सामायिकमवतरति नवा ?। सामवेय-सामवेद-पुं० । गानप्रतिबडे बेदे, उत्त० २२१०। (१७) सामायिकाध्ययनं स्वसमयवक्तव्यतानियतम् । सामहत्थि(ण)-श्यामहस्तिन-पुं० । श्रमणस्य भगवतो महा (१८) सामायिकाध्ययनस्यार्थाधिकारः। वीरस्य स्वनामख्यातेऽनगारे, भ०१० श० ४ उ०। (अत्रत्या (१६) सामायिकसमवतारः। वनव्यता 'तायत्तीसग' शब्दे चतुर्थभाग २२२४ पृष्ठ गता।) (२०) अथानुगमलक्षणं तृतीयमनुयोगद्वारं संबन्धोपदर्शसामा-श्यामा-स्त्री० । “शषाः सः" ॥१॥२६०॥ इति शस्य नपूर्वकं निरूपितम् । सः । प्रा० । “अधोम-न-याम्" ॥८२७८ ॥ इति यलुग्वा । (२१) नामनिष्प निक्षेपमभिधित्सुरध्ययनस्य विशेषनाप्रा०पोडशवार्षिक्यां, श्यामवर्णायां वा खियाम् , 'सामा. मनिक्षेपः। गायर महुरं' । स्था०७ ठा०३ उ० । अनु। शकलोक- (२२) अत्राक्षेपपरिहारौ। पालस्य सोममहाराजस्याग्रमहिष्याम्, स्था० ४ ठा० १ (२३) सूत्रालापकनिक्षेपस्यावसरप्रतिपादनम् । उ०। रात्री, सूत्र०२ श्रु० १ ० । सिन्धुदत्तपुड्यां ब्रह्म (२४) चतुर्विधस्य सामायिकस्य क्रियाकारकभेदपर्यायः दत्तचक्रिभार्यायाम् , उत्त० १३ अ० । अनु० । प्रियकुबल्ली- - शब्दार्थकथनम् । विशेष, प्रशा०१ पद । ज्ञा। विमलस्य त्रयोदशतीर्थकरस्य (२५) श्रुतसामायिकनिरुक्तिप्रदर्शनम् । मातरि, स० । प्रच० । सम्भवस्य जिनस्य प्रचर्तिन्याम, (२६) सर्वविरतिसामायिकनिरुक्तिप्रदर्शनम् । स। आव० । ति।ती। प्रव०। सुप्रतिष्ठिते नगरे सिंह (२७) चतुर्विधसामायिकनिरूपणम् । सनस्य राज्ञा भार्यायाम् , स्था०१०ठा०३ उ०। आचा। (२८) सामायिकोदाहरणे कथानकम् । श्रीपचप्रभस्य अच्युतापरनाम्यां शासनव्याम् , सा च (२६)द्विविधसामायिकस्वरूपनिरूपणम् । श्यामवर्णा नरबाहना चतुर्भुजा वरदवाणान्वितदक्षिणकर (३०) सामायिकस्य द्वारसंग्रहः।। द्वथा कार्मुकाभययुतवामपाणिद्वया च । प्रय०२७ द्वार। (३१) तत्रोद्देशादिद्वारप्ररूपणा । सामाइय-सामायिक-न० । रागद्वषविरहितः समस्तस्य प्र (३२) कुतः सामायिकं निर्गनमत्राक्षेपपरिहारी। तिक्षणमपूर्वापूर्वकर्मनिर्जराहतुभूताया विशुद्धेराया-लाभः (३३) मूलद्वारनयेः सहामीषां भेदप्रतिपादनम् । समायः स एव सामायिकम् । विशे० । 'सामायिकम्' इति (३४) विस्तरार्थे भाष्यम् ।। समानां-शानदर्शनचारित्राणां प्रायः-समायः , समाय (३५) कस्य जीवस्य किं सामायिकम्। एव सामायिकं, बिनयादिपाठात् स्वार्थे ठक । पाह-समय- (३६) गृहस्थसामायिकमपि परलोकार्थिना कार्यम् । शब्दस्तत्र पठ्यते तत्कथं समाये प्रत्ययः?, उच्यत-'एक- (३७) कतिविधं सामायिकम् । देशविकृतमनन्यवद्वती' ति न्यायात् , तथ सावधयांग (३८) श्रुतसामायिकभेदकथनम् । विरतिरूपं, ततश्च सर्वमप्येतच्चारित्रम् भविशेषतः सामा- (३६) सम्यक्त्वादिसामायिकभेदनिरूपणम् । यिकम् । आय. १ मा (सम्मावाय' शब्दऽस्मिन्नेव भागे (४०) कतिसान्तरं सामायिकम् । अस्यकार्थिकान्युक्तानि) (संजम' शब्दऽस्मिन्नेव भाग (४१) किं सामायिकमिति निरूपणार्थ द्वारगाथात्रयम् । किंनामसामायिकर्मिति किश्चिदुक्तम् ।) (४२) ऊर्ध्वलाकादिक्षत्रमङ्गीकृत्य सम्यक्त्वादिसामायि Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy