________________
( ४५ ) अभिधानराजेन्द्रः ।
संख
ततश्च ' बुद्धिरेका एकोऽहंकारः पञ्च तन्मात्राणी ' त्यादिकः परिमाविभागो सङ्गतः स्यादिति निष्परिमाणमेव जग स्स्यात् । तथा प्रधानहेत्वभावे एव प्रातन्यायेन अमेन श किर्न क्रिया इत्यादिना घटादिकरणे कुम्भकारादीनां शक्रितः प्रवृत्तिरुपपद्यते, कार्यकारविभागोऽपि प्रधानंदत्यभावे एव युक्ो नतु तत्सद्भावे इति प्रा प्रतिपादिनम् । प्रधानसद्भावे वैश्वरूयमनुपपत्तिक्रमेच, सर्वस्य जगतः तन्मयत्वेन तत्स्वरूपवदेकत्वप्रसक्लेस्तदविभागो दूरोत्सारित एवेति न कुतश्चिद्धेतोः प्रधानसिद्धिः ।
"
"
यदपि प्रधानविकारबुडव्यतिरिकं चैतन्यमात्मनो रूप ल्पयन्ति " चैतन्यं पुरुषस्य स्वरूपम् " इत्यागमात्पुरुषश्च शुभाशुभकर्मफलस्य प्रधानोपनीतस्य भोक्ता न तु कर्त्ता सकलजगत्परिणतिरूपायाः प्रकृतेरेव कर्तृत्वाभ्युपगमात् । प्रमाणयन्ति चात्र यत्संघातरूपं वस्तु तत्परार्थे दृष्टुं यथाशयनाशनायगादि संघातरूपाथ चक्षुरादय इति स्वभावदतुः यश्वासी परः स श्रात्मेति सामर्थ्यात्सिद्धम् । अत्र च 'चैतन्यं पुरुषस्य स्वरूपम् ' इत्यादिवदता चैतन्यं नित्यैकरूपमिति प्रतिज्ञातम् तस्प नित्यैकरूपात्पुरुषादयतिरित्वात् अध्यक्षविरुद्धं चेदं रूपादिवियां स्फुटं स्वसंविस्था मित्रस्वरूपाययमादेकरूपत्वे स्वात्मनोऽनेकविधार्थस्य भो क्तृत्वाभ्युपगमो विरुद्ध आसज्येत। अभोक्त्रवथाव्यतिरिक्त बाङ्गोत्रयस्थायाः न च दिक्षादियोगादविरोधो freeशुभूषादीनां परस्परतो ऽभिन्नानामुत्पादैरात्मनोऽप्युत्पादप्रसङ्गः तासां तदव्यतिरेकात्, व्यतिरेके च 'तस्य ताः' इति सम्बन्धानुपपत्तिरुपकारस्य तत्रियम्धनस्याभावात् भाषे वा तत्राऽपि भेदाभेदषिकल्पाभ्यामनवस्था-तदुत्पत्तिप्रसङ्गतो दिशाद्यभावान्न भोक्तृत्वम्, प्रयोयो वस्य चापव्यवस्थानिबन्धनं नास्ति मासी शातात. ङ्गावेन व्यवस्थाप्यः पाकयेन नाच भो स्वव्यवस्था निबन्धनं पुरुषस्य दिदि इतिकारणानुपलविधः । नचायमसिखों हेतुरिति प्रतिपादितम् । कर्तृत्वाभाaritraमपि तस्य न युक्तम् न ह्यकृतस्य कर्मणः फलं कश्चिदुपभुङ्क्ते अकृताभ्यागमप्रसङ्गात् । न च पुरुषस्य कर्मा कर्तुत्वऽपि प्रकृतिरस्याऽभिलषितमर्थमुपनयतीत्यसो भोभवति यतो नासामप्यचेतना सती शुभाशुभकर्मणां कभ युक्ता येनाऽसौ कर्मफलं पुरुषस्य सम्पादयेत् । अथ यथा पबन्धयोः परस्परसंबन्धात्यवृत्तिस्तथा महदादिलि तनपुरष सम्बन्धांचेतनापरिय धर्मादिषु कार्येषु अध्यवसायं करोतीत्यदोष एवायम् -"पुरुषस्य दर्शनार्थं पार्थ तथा प्रधानस्य पदधदुभयोरपि संयोगात् तत्कृतः सर्गः ॥ २१ ॥ " (सायका० ) इति । असत् यतो यदि प्रकृतिरकृतस्याऽपि कर्म्मणः फलमभिलषितमुपनयति तदा सर्वदा सर्वस्य पुंसोऽभिलषितार्थसिद्धिः किमिति न स्यात् । न च तत्कारणस्य धर्मस्याभावान्नासाविति वक्तव्यम्, यतो धर्मस्वाऽपि प्रकृतिकार्यतया तदव्यतिरेकात्सदेव भाष इति । सर्वदा सर्वस्याऽभिलषितफलप्राप्तिप्रसक्तिः । अपि चयद्यभिलषितं फलं प्रकृतिरुपनयति तदा नानिएं प्रयच्छेत् न हि कब्धिनिमभिलषति किच- उपनयतु नाम प्रकृतिः फलं तथापि भोक्तृत्वं पुंसोऽयुक्तमधिकारित्वान्नहि सुखदुः
१२
Jain Education International
संव
खादिनाऽादपरितापादिरूपं विकारमनुपनीयमानस्य भो क्तृत्वमस्याकाशवत् सङ्गतमान च प्रकृतिरस्योपकारिणी श्र धिकृतात्मन्युपकारस्य कर्तुमशक्यत्वाद्, विकारित्वानित्य स्वहानिप्रसक्रिः ः श्रतावदस्थ्यस्याऽनित्यत्वलक्षणत्वात्तस्यापि विकारित्यवश्यंभावित्यात् । अथन विकापारम भोक्तृत्वमि, कि त बुद्धयसितस्यार्थस्य प्रतिषि योदयन्यायेन संचेतनात् तथाहि पुदिकान्मत्र विस्वकं द्वितीय स्वच्यारोहनि देव भोक्तृत् मस्य नतु विकारापत्तिः न च पुरुषप्रतिविम्यमात्र संकारता वपि स्वरूपप्रच्युतिमान् दणवदविचलितस्वरूपत्वात् श्र संदेतत् यतो बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंसि संक्रामत् ततो व्यतिरिक्रमन्यतिरिकं येति वायम् । यदि अव्यतिरिक्तमिति पक्षस्तदा तदेवोदय व्यपयोगित्वं पुंसः प्रसज्येत उदयादियोगिप्रतिबिम्बाव्यतिरेकात्तत्स्वरूपवत् । अथ व्यतिरिक्रमित्यभ्युपगमस्तदा न भोक्ता न भोकल स्थातस्तस्य कस्यचिद्विशेषस्याऽभावात् । न चार्थप्रतिबिम्बसम्बन्धात्तस्य भोक्तृत्वं युक्तमनुपकार्योपकारकयोः सम्बन्धासिद्धेः उपकारकल्पनाया अपि भेदाभेदविकल्पतोऽनुपपतेः ।
अपि च- पुरुषस्य दिदृक्षां प्रधानं यदि जानीयात्तदा पुरुपार्थे प्रति प्रवृत्तिर्युक्ा स्यात् नचैवं तस्य जरूपत्वात् सत्य पि चेतनावत्सम्बन्धे न पङ्बन्धदृष्टान्तादप्रवृत्तिर्युक्तिमती यतोऽन्धो यद्यपि मार्ग नोपलभते तथापि पि क्षामसी वेति तस्य चेतनास्वात् न चैवं प्रधानं पुरुषचिवक्षामवगच्छति तस्याचेतनावस्थेत जडरूपत्वात् । नच तयोनित्यत्वेन परस्परमनुपकारिणोः पदम्वन्धवत्सम्बन्धोप युक्तः । अथ प्रधानं पुरुषस्य 'दिक्षामवगच्छतीत्यभ्युपगम्यते, तथा सति भोक्तृत्वमपि तस्य प्रसज्यते करणशस्य भुजि क्रियावेदकत्वाविरोधात् न च य एकं जानाति तेनापरमपि ज्ञातव्यमित्ययं न नियमो यतः प्रधानस्य कर्तृत्वे भोक्तृत्वम पि नियतसम्धीति तं चक्रम् यतो यदि प्रधानस्य बुद्धिम स्वमङ्गीक्रियते तदा पुरुषवश्चैतन्यप्रसङ्गो बुद्ध्यादीनां चैतन्यपर्यायत्वात् यतो यत् प्रकाशात्मतया अपरंप्रकाशनिरपेक्ष ख संविदितरूपं चकास्ति तत् चैतन्यमुच्यते, तद्यदि बुद्धेरपि समस्ति चिपा सा किमिति न भवेत् । न च यथोबुद्धिव्यतिरेणापरं तम्यमुपलक्षयामः, यतस्तद्वपतिरितस्य पुरुषस्य सिद्धिर्भवत् (सम्म) (विशेष बुद्धि शब्दे पचममा १३२७ पृष्ठे मता ) पदपि पराराइयः" इत्याद्युम्, तत्राधेयातिशयो वा परः साध्यत्वेनाभिप्रेतः, यद्वा- अविकार्यनाधेयातिशयः, श्राहोस्वित्सामान्येन चक्षुरादीनां पार्थ्यमात्रं साध्यत्वेनाभिप्रेतमिति विकल्पत्रयम् । तत्र यदि प्रथमः पक्षः स न युक्तः, सिद्धसाध्यतादोषाss. प्रातत्वाद यतोऽस्माभिरपि विज्ञानोपकारित्वेनाभ्युपगता एव चक्षुरादयः "चक्षुः प्रतीत्य रूपादि-चोत्पद्यते, चतुर्विज्ञानम्" इत्यादिवचनात् । अथ द्वितीयः पक्षोऽङ्गीक्रियते तदा देतोतिलक दोषः विकापकारित्वेन रानाध्यविपर्ययेण दृष्टान्ते हेतोर्व्याप्तत्वप्रतीतेः । तथाहि अविकारिण्यतिशयस्याधातुमशक्यत्वाच्छ्यनाशनादयोऽनित्यस्यैवो पकारिणो युक्तानामित्यस्येति कथं न तद्धिता, यदि पुनः सामान्य आवेषा नाधेयातिशयविशेषमपास्प पारा
For Private & Personal Use Only
3
1
www.jainelibrary.org