________________
सामएपविसेस अभिधानराजेन्द्रः।
सामएपविसेस यजननसमर्थस्वभावात् सममात् , तत्सिडेस्तथाविधका- अननैकस्वभावानेव-तथाविधकार्यजनकखभावादेव, ततः संसिद्धेः , अन्यथा तत्तत्स्वभावत्वाचुपपत्तिरिति बदयम् ।। प्रथमसममात् , तबुन्पत्तेस्तथाविधकार्योव्यत्तेः, अन्यतः म. द्वितीयपक्ष च-प्रत्येकं ते न तथाविधकार्यजननसमर्थ- मनान्तरात् , तदभार बन्योत्पश्नकार्याभावात् .तत एवोल्प. स्वभावा इत्यस्मिन् । किमित्याह-अपेक्षायामयि सत्या, त- नं तदिति किमन्य स्मादुत्पादेन ।सोऽपि तज्जनतस्वभाव दसिद्धः-विवचितकार्यासिद्धेः । असिद्धिश्च प्रत्येकमतत्स्व- इत्येवं तजनयतीत्याशङ्कानिरासायाह-तस्यापि अन्यस्य भावत्वात् समग्राणाम् । न हि प्रत्येकं लैलाजजनस्वभावाः समयान्तरस्य, सत्वे तज्जननेकस्वभावत्वे । किमिव्याहसिकवाणवः परस्परापनयाऽपि तैलं जनयन्ति, तहतत्स्व- अन्यत्वाभावः तत्स्वभावस्य तत्वादिति निरूप्यतां सम्यक । भावत्वविरोधादिति ।
अन्यथैवमनभ्युपगमे,किमित्याह-कार्यकत्वानुपपत्तिः । कुत तेषामत एव प्रत्येकत्वाभावादप्रत्येकत्वत्त एव तत्स्व
इत्याह-समग्रस्यैव-अखण्डस्यैव, तस्य कार्यस्योत्पत्तेः।
यदि नामैयं ततः किमित्याह-अनेकजन्यत्वे च सति काभावत्वाददोष इति चेत् । न । अनेकतः सर्वथैकभवना
यस्य,तदयोगात्-समग्रोत्पस्ययोगात् । अयोगश्च सर्वेषां ससिद्धेः, तद्भिन्नस्वभावत्वात् , अन्यथाऽनेकत्वायोगात् । मग्राणां तजनकत्वाद-विवक्षितककार्यजनकत्वात् । किमेवं एवं चतरेतरस्वभाववैकल्येन तवानुपयोगात् । तत्स्वभा- न समग्रोत्पत्तिरित्याह-एकभाविनः इति, एकस्माद् भविबविकलस्तद्रूपो न स्याद् , नातत्कार्य इति चेत् । न । त
तुं शीलमस्येत्येकभावि कार्य गृह्यते तस्य , क्रिमित्याहस्वभावविकलस्य तत्कार्यत्वविरोधात , तजननैकस्वभा
अपरस्माद् भावोऽपरभावः,भवनं भाव उत्पादः, तदसिद्धेः ।
असिद्धिश्च तद्वैयर्थ्यप्रसादपरवैयर्थ्यप्रसङ्गात् । नैको जनकः वादेव ततस्तदुत्पत्तेः, अन्यतस्तदभावात् , तस्यापि त- समग्रा एव जनका इत्यसद्ग्रहव्यपोहायाह-समग्रजनकचेऽन्यत्वाभाव इति निरूप्यतां सम्यग् , अन्यथा का- त्वेऽपि सति, किमित्याह-एकस्यापि जनकत्वात् । इत्थं थैकत्वानुपपत्तिः, समग्रस्यैव तस्योत्पत्तेः, अनेकज- चैतदङ्गीकर्तव्यमित्याह-अन्यथा एवमनभ्युपगमे, समग्रन्यत्वे च तदयोगात् , सर्वेषां तजनकत्वाद् , एकभाविनोऽ
जनकत्वविरोधात् , नैकाद्यभावे सामन्यमिति भावनीयम् ।
यदि नामैवं ततः किमित्याह-भेदशः भेदैः, तद्भावापत्तेःपरभावासिद्धेः तद्वैयर्थ्यप्रसङ्गात ,समग्रजनकत्वेऽप्येकस्या
कार्यभावापत्तेः, न तत्रैकोऽप्यजनकः, न चांशजनक इति पि जनकत्वाद् , अन्यथा समग्रजनकत्वविरोधाद् , भेदश- कृत्वा । अथान्योऽपि तदव जनयति यदेकेन जनितमित्यस्तद्भावापत्तेः, अन्यतजनकत्वे च कुतस्तत्स्वभाववैकल्यम् ? पाह-अन्यतजनकत्वे च अन्यस्यापि समस्य तज्जनकन्वे इति यत्किश्चिदेतत् ।
समग्रान्तरजनकत्वे चाभ्युपगम्यमाने । क्रिमित्याह-कुत
स्तत्स्वभाववैकल्यं समग्रान्तरस्वभाववैकल्यम् ?-नैव, तजतेषामित्यादि । तेषां-ममनोत्पन्नानां समप्राणाम् ; किमि- न्यजनकत्वान्यथानुपपत्तेः उक्तं च-"उत्पद्यते यदेकस्मा-दनशं त्याह-अत एव हेतोः, प्रत्येकत्वाभावात् कारणात् , अप्रत्ये- नान्यतोऽपि तत् । समग्रभावे सामथ्या,नैकं कार्य सुनीतितः कत्वत एव-अप्रत्येकत्वेनैव समग्रतयेत्यर्थः, तत्स्वभावत्वात् । ॥१॥” इति यत् किश्चिदेतत्-तत्स्वभावविकलस्तपो न तथाविधकार्यजननसमर्थस्वभावत्वाददोष इति चेदनन्तरवि
स्याद् नातत्कार्यः, इति । कल्पयुगलकोपनीतः । एतदाशङ्कयाह--नानेकेत्यादिना । ननैतदेवम् । कुत इत्याह-अनेकतोऽनेकेभ्यः समग्रेभ्यः, स
हेतुभेदात् फलभेद इति चापन्यायः। तथा च सत्ययमेव कभवनासिद्धेर्निरंशभवनासिद्धरित्यर्थः । असिद्धिश्च त- खलु भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः द्भिनस्वभावत्वात्--तेषामनेकेषां भिन्नस्वभावत्वात् । इत्थं कारणभेदश्चेत्युक्तिमात्रम् , भावार्थशून्यत्वात् , सामग्रथचैतदङ्गीकर्तव्यमित्याह--अन्यथा एवमनभ्युपगमेऽभिन्नस्व- योगात, समग्रेभ्यस्त दाभेदासिद्धेः, तत्वतः समग्रमात्रभावत्वादनेकत्वायोगात् । एवं चेत्यादि । एवं चानेकत्वे सति
स्वात् । तदुपादानादिभेदेन तद्भेद इति चेत् । न । तत्स्वइतरेतरस्वभाववैकल्येन न य पवैकस्य स्वभावः स एवापरस्य, तदभेदप्रसादितीतरेतरस्वभाववैकल्यं तेन, तत्र स
भावभेदमन्तरेण तदसिद्धेः, तद्भेदे चानेकस्वभावतापराथैकभवने, अनुपयोगाद नानेकतः सर्वथैकभवनमिति । धः, अन्यथोभयोस्तुज्यतापत्तेस्तत्कार्ययोरपि तुल्यता. तत्स्वभावविकलस्तस्य विवक्षितस्य कस्यचित् तथाविध- सामस्त्येनोभयजननस्वभावादुभयादुभयप्रसूतेः , तत्तथाकार्यजननसमर्थस्य समग्रस्य स्वभावस्तत्स्वभावस्तेन वि- स्वकल्पनायास्तद्वैचित्र्यापादनेनायोगात् । इति प्रयश्चितकलो रहितोऽपरः समग्र एव तत्स्वभावविकलः सः, नढू
मेतदन्यत्र, नेह प्रतन्यते इति परमते सहकारासिद्धेपोऽधिकृतसमग्रान्तररूपः, न स्याद्--न भवेत् तद्वैकल्येन, नारीत्कार्यों न समग्रान्तराकार्यः, किन्तु तत्कार्य एव, समग्रा
रशोभनस्तदुपन्यास इति परिचिन्त्यतामेतत् । न्तरवत् , तस्यापि तज्जननस्वभावत्वादिति चेत् । एतदा- दोषान्तग्माइ-हेतुभेदात् सकाशात् फलभेद इति चापन्याशङ्कयाह--नेत्यादि । न-नैतदेवम् । कुन इत्याह-तत्स्वभाव- यः, तथानकैकभावन । तथा च सति 'अयमेव खलु भेविकलस्य विवक्षितसमनतथाविधकार्यजननसमर्थस्वभाव- दो भेदहेतुर्वा भावानां, यदुत-विरुद्धधर्माध्यासो भेदः , विकलस्य समग्रान्तरस्येति प्रक्रमः । किमित्याह- तत्कार्य- कारणभेदश्च भेदहेतुः , इत्युक्तिमात्रम् । कुत इत्याह-भावात्वविराधात्-समयान्तरकार्यत्वविरोधात् । विरोधश्च त- र्थशून्यस्यात् । भावार्थशून्यस्वं च सामध्ययोगात् । अयोग
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org