________________
सामण्ण विसेस
मात्रा. तद्ग्रहात् अधिकृत स्वभावग्रहात् तदपरायसायप्रहणमङ्गः तस्मात् एकस्मात् प्रमातुरपट प्रक्रमात् प्रमासार एव तदपरे तेषामवसायाः ज्ञानानि तेषां ग्रहणम्-अबगमस्तत्प्रसङ्ग इति समासः । कुत इत्याह-तस्यत्यादि । तस्याऽधिकृतस्वभावस्य किं विशिष्टस्येत्याह - तज्जनन
स्वतश्वस्य अपरा बसाय जनन स्वभावत्यस्य, अन्यथा नद
पराऽवसायग्रहणमन्तरेण, ग्रहणाऽयोगात्, अयोगश्च तत्सार्वाधिकत्वात् तदपरावसाय जननस्वभावो साविति तत्सावधिकः । यदि नामैवं ततः किमित्याह-न निरवधिकं ग्रहणं तदपराऽवसायजननस्वभावविकलं ग्रहणम्, सद्ग्रहणं तदपरावसायजननस्वभावग्रह गमिति भावनीयमेतत् । पराभिप्रायमाह - मलसामर्थ्याद् हेतोः तदग्रहगम्-परावसायाख्यावध्य ग्रहणम् । एतदाशङ्कयाऽऽह-तदग्रहणमेव तस्याधिकृत स्वभावस्याऽग्रहणमेव । कुत इत्याह - सर्वथैकस्यात् एक एवासौ तद्गराऽवसाय जननस्वभाव इति तखमिति पर्मः । इत्यं बैतडीक
व्यमित्याद अम्यधा एवमनभ्युपगमेन भ्युपगमे, अस्य स्वभावस्य ग्रहण। ऽग्रहणप्रसङ्गः । समान्येन ग्रहणात् श्रवधिमत्तयाऽग्रहणात् । यदि नामैव ततः किमित्याह- तथा च सति एवं च सति अस्मन्मतानुवाद एव त चित्रताविधानेन श्रत एवाह गृह्यमाणा गृह्यमाणयोर्धर्मयोः.
"
विरोधादिति । एवं तावत्र कथंचित् केनचित् प्रकारेण तद्ग्रहणात्-अधिकृत स्वभावग्रहणात्, एकस्याऽपि वस्तुनः, सामान्येन श्रनेकप्रमातृभिरवसायः नान्यथा कुत इत्याह-उक्तदोषानतिवृत्तेः तम् इत्याद्युक्रदोषानतिवृते इले प्रसङ्गेनेति ।
9
Jain Education International
( ६६६ ) अभिधान राजेन्द्रः ।
·
,
यच्चोक्तम्- किञ्च विकल्पात्मकत्वेऽस्य • नियात्मकमिदम् इत्यनेकप्रमाणवादहानिः तेनैव वस्तुनो निश्चयात् नित्यत्वादौ भ्रान्त्यनुपपत्तेः अनेक धर्म के वस्तुन्यन्यतरधर्मनिश्चयात् तदन्यनिधयाय प्रमाणान्तरसाफल्यमिति चेत्, इत्याशङ्कय- नैकधर्मविशिस्यापि निश्चये सर्वधर्मवत्तया निश्रयात् प्रमाणान्तरस्य मेव विषयीकुर्वतः स्मृतिरूपानतिक्रमात् एकधर्मद्वारेणाऽपि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयी कर सकलधनोपकारकशक्त्यभिश्रात्मनो नियात् इत्यादि, तदप्ययुक्तम् छद्यस्थज्ञानस्येत्थमप्रवृतेः ज्ञेयतज्ज्ञानचयोपशमानां तथास्वभावस्यादित्युक्रप्रायम् केबलिनां तु तथानिश्चयः, प्रमाणान्तराभावश्र, इति न कश्चिद्दोषः । आह एवमप्यनेकस्वभावतया ततस्तथानियतात् कथमनन्तानां केवलिनां तदविकलात्मग्राहकज्ञानभावः, एकत्र कार्तस्न्योपयोगित्वेन तत्तञ्जननखमापत्वात्, अपरस्यापि सद्भावापतेर्हेत्वविशेषादिति न हेत्वविशेयासिद्धेः, ज्ञानिनोऽन्यत्वात्, अधिकृतवस्तुनश्च विचित्रत्वात् ततज्ज्ञान्यपेक्षया तत्र तत्र तदा तदाऽ
,
,
,
सामण्ण विसेस विकलात्मग्राहकज्ञानाभिव्यञ्जकात्मकत्वेनैकत्र कास्न्यिोपयोगित्वादिति । न चैत्रमपरस्यापि तद्भावापनि अधिकृतवस्तुनस्तथात्वविरोधादिति सूक्ष्मधिया भावनीयम् । एकान्तैकस्वभाववस्तुत्रादिनस्त्वेष दोषोऽनिवारितसर एवं तद्भेद निबन्धनाधिकृतः स्तुवैचित्र्यानुपपतेरिति । किञ्च निर्विकल्पकेनाऽपि प्रत्यक्षेकस्वभावे वस्तुनि परिच्छिने कथं नाऽनेकप्रमाणवादहानिरिति चिन्त्यम् ? । प्रत्यक्षस्वानिश्चयरूपचन्तितमेवैतत् ।
पूर्व-किश विपात्मकत्वेऽस्येत्यादियाचाप लड़ना मिना प्रत्यदिपीकरने सकलधम्मपिकारकशक्त्यमिश्रान्न निश्वयादित्यादि, तदप्ययुक्तम् । कुन इत्याह-छद्मस्थज्ञानस्यत्थमप्रवृत्तेः कारणात् अप्रवृत्तिश्च ज्ञेयनज्ज्ञानक्षयोपशमानां त्रयाणामपि तथाम्वभावत्वात् चित्रतया सर्वधर्मयनया निश्चयनिवन्धनम्यत्वात् इत्यं प्रायेोक्रम् केबलिनां तु क्षीणसकलावरणानां, तथानिश्चयः-सकलध
J
नवनिश्वयः प्रमाणान्तराभावथ केवलिनामनुमा नाद्यभावश्चेति । न कश्चिद् दोषः । श्राह--एवमपि केवलनां तु तथानिश्वयेऽपि सति अनेकान वस्तुनः तानिया-ममानेकस्वभावानात् एकस्वभावयविकल्पादित्यर्थः । कथमनन्तानां प्रमातृ केवलिनां वृषभादीनाम्, तद्विकलात्मकग्राहकज्ञानभावः तस्वानेकस्वभावतया तथानियनस्य वस्तुविकल आत्मा ग्राहकज्ञानोपास्ततः कथम् , नवेत्यर्थः । कथं नेत्याह-एकत्रेत्यादि । एकत्र - ऋषभादिज्ञाने, कात्योपयोगित्वेन हेतुना, तत्तज्जननस्वभावत्वात्-अधिकतवस्तुन ऋषभादिज्ञानजननस्वभावत्वात्, नान्यथा ततस्तथा तदुत्पाद इति भावनीयम् । यदि नामैवं ततः किमित्याह अपररूपाणि वर्तमानादिशास्यःऋषभादिपतेः कमिाहत्यविशेषादिति। - प्रभादिज्ञानजननस्वभावं हाधिकृतं वस्तु तद्धेतुस्ततस्तस्याऽपि तद्वत्तद्भावापत्ते, अतो न ततोऽनन्तानां तदविकलात्मग्राहकज्ञानभाव इति । उक्तं च यतः भोजन इत्यादि असता या सर्वेषामयां
स्व
तिवस्तुनोऽनुत्पतितस्तदनधिगमादिति पराभियायः । एतदाशङ्कयाह - नेत्यादि । नन-नैतदेवम्, यदभ्यधायि परेण, कुत इत्याह- हेत्वविशेषासिद्धेः । कथमसिद्धिरित्याह - ज्ञानिनोऽन्यत्वाद् वर्द्धमानादेः द्वयमिह - ज्ञानहेतुः - जीवः, अधिकृतवस्तु च । न चैतदप्येकरूपमे
वाह अधिकृतवस्तुनश्व अनेकस्वभावतया तथानिय तस्य विनित्वात् । ततः किमित्याह तत्तज्ज्ञाम्यंपक्षया- ऋषभवर्द्धमानादिशान्यपेक्षया, तत्र तत्र सिद्धाथवनऋजुपालिकातीरादौ क्षेत्रे, तदा तदा सुप्रमदुःषमादुःषमसुषमान्तादौ काले, अविकलात्मग्राहकज्ञानादिज्ञाने भूतेनात्मना एकत्र ऋषभाकायगत्वात् सामोपोनित्वा दितिन दिन चैवम् उक्तप्रकारेण अय
For Private & Personal Use Only
3
www.jainelibrary.org