________________
सामण्यविस
सामरविसेस
स्वभावः अपितु तथा िकअमातृभिरवसायः तथाहि यदि य एव तत्स्वभाव एका
वसायस्य निमित्तं स एवापरावसायस्य, ततस्तयोरैक्यं सर्वनिमिचत्यात् इतरेतरस्वात्मवत् तदभेदेऽपि तदव-मेंदे, तदेकस्वभावतापत्तिः, तदन्यकार्याणामपि तत्तधातयाऽविशेषादिति । अत्रोच्यते- एकान्तवादिन एवायं दोषः नानेकान्तवादिनः; तस्य ह्यचित्रमेवैकम् । न चानेककार्यजननैकस्वभावतां विहाय ततोऽमेकं भवति, अनेककार्यजनने व नाचित्रमेकवं तद्भावेऽपि कायेनकेन तग्रहात् तदपरावसाहप्रसङ्गः तस्य तञ्जननस्वतस्वस्याऽन्यथा ग्रहणायोगात्, तत्सावधिकत्वात् न मिरवधिकं ग्रहणं तद्ग्रहणमिति भावनीयम् । मलसामर्थ्यातु तदग्रहणं तदग्रयमेव सर्वचैकत्वात् अन्यथाऽस्व
-
पूर्वजन्ममयपरिणामी
नस्वभावो ऽपि जलाभिधानस्वभावोऽपि । कुत इत्याह-तथा तत्प्रतीतेः तथाविवम्बितादित्वेन जलप्रतीतेरिति । तद्वैचित्र्येण प्रमादन लशब्दस्वभाववैविध्ये, दोषाभावान् पूर्वकत्यर्थः क्षयोपशमवेचितः कारक तथाप्रवृत्तेः अन्यत्रैम में, अहेतुकत्वेन तदभावप्रसङ्गात् तथा प्रभावप्रसङ्गादितेि । एतेनाऽनन्तरादितेन तथानुभवसिद्धेनोलनीत्या, समयाऽप्यनतशब्दात् प्रतीतिभावः संसि डेन शब्दार्थक्षयोपशमानां स्वभाववैचित्र्येण, किमित्याहएतदपि प्रत्युक्तम् । यदुक्तं परैः, किं तदित्याह - शब्देन्द्रियार्थयोः शब्दचेन्द्रियवशतयो
,
9
--
3
तयोर्वेद एव कुत इत्याह-व्यावृतेन्द्रियस्य पुंसः - न्याय-अन्यस्मादवामा इन्द्रियार्थावि भावनात् - इन्द्रियार्थी उदर्शनाद्, विभावनं दर्शनं, तथाहिप्रतीतमेतत् न शन्ददेव पश्यतीति । तथेन्द्रियादेव च सकाशात् शब्दार्थाप्रतीतेर्नहि पनसं पश्यन्नष्यकृत समयो चाह्लीकः पनसमित्यवैतीत्यादि । श्रादिशब्दात्--: अन्यदेवे. न्द्रियग्राह्य-- मन्यः शब्दस्य गोवरः । शब्दात् प्रत्येति भिन्नाक्षों, न तु प्रत्यक्षमीक्षते " ॥ २ ॥ इत्याद्येतत् समानं गृहांत इत्येतदपि प्रत्युक्तम् । यथा प्रत्युक्तम्, तथा मन्दमतिहिताय मनापादन] पित्थदिना न खलु-नैव श्रव्याप्तेन्द्रियोऽपि पुमान् । किं विशिष्ट इपाहतयोपशमयुक्तः प्रक्रमात इन्द्रियज्ञानावरणयोपशमयुक्तः, अन्यवाङ्मात्रेण हेतुना, न विभावअत्येव न पश्यत्येव मत्याभोगेनेन्द्रियार्थम् " प्रतिधौ प्रकृतमर्थे गमयतः इति कृत्वा किं तु विभावयये कुत इत्याह-मानचिह्नादिनिश्वितन्द्रि यार्थस्य वर्णः कृष्णादिः, मानं--प्रमाखं महदल्पादि चिह्न खण्डादि, आदिशब्दात् मसृणत्वादिग्रहः, एतन्निश्चितेः । तथादि कृष्णं महान्तं खर्ड मणमपूर्वमपरका घट मानयेत्युक्ते वज्ञानावरणक्षयोपशमयुक्रः पुमानभ्यमियमत्या तथैव प्रतिपद्यते । कथमेतदेवम् ? इत्याह-तदन्यतुल्यजातीयमध्येऽपि तदाऽऽनयनाय तं प्रति भेदेन प्रवर्त्तनात् । न ह्यसौ तथा भोगशून्यः प्रवर्त्तत इति भावनीयम् । तथा कचित् प्रतिबन्धाभावे, तत्प्राप्तेः प्रक्रमात् तस्यान्यचामात्रोकस्य प्रांत तथा निवेदनात् तथाऽन्यवादमा योधननिवेदन विभावयति इन्द्रियार्थ मिति । तथाऽस्पष्टं तु तद्विभावनम् साक्षात्कारेणाऽशव्यापारवैकल्यात्, नत्वेतद्विषयत्वेन-न पुनरिन्द्रियार्थावि पयत्वेन, प्रणिधानव्यापारेण तत्रेन्द्रियव्यापारादिति । एवमिन्द्रियादपि सकाशात् कचित् न सर्वत्र तथाविधज्ञयोपशमनाय सङ्केताना विमानफलक्षयोपशमभाये, सङ्कतमन्तरेणाऽपि किमित्याह - भवति शब्दार्थविभावनम् कुत इत्याह तथा ल्पाका किमिदमित्यालोचयतस्तदिदं समिति बोधसरित्यर्थः सिद्धि लोकानुभयप्रामाण्यादिति । स्यादेतत् इत्थमनेकस्वभावत्वे वस्तुनोऽनेकस्यैवाने
3
१६७
Jain Education International
( ६६५ ) अभिधराजेन्द्र
,
,
1
"
"
ग्रहणाग्रहणप्रसङ्गः तथा च सत्यस्मन्मतानुवाद एव गृयमाणागृयमाणयोरेकत्वविरोधादिति । तत्रिकथंचित् तद्ग्रहणादेकस्याप्यनेकप्रमातृभिरवसायः, नान्यथा, इत्युक्तदोषानतिवृत्तेरित्यलं प्रसङ्गेन ।
5
"
स्यादेतत् इन्धम् उक्लनील्याउनेकस्वभावये वस्तुनः इन्द्र याथादेः कथाऽनेकधमातृभिरवसायः । एतदेव भावयति तथायादिना। तथाहि यदि य एवाय-यस्तुस्वभावः कावसायस्येति एकरूप प्रमारित प्रक्रमः अ बसाय एकावसायस्तस्य निमित्तं स एवाऽपराऽवसायस्य प्रमान्तरासापस्य ततस्तयवसायययम्। कुल - त्याह-सर्चचैकनिमित्तत्यात् अधिकृत वस्तुखभावेनतरेतरस्वात्मयदिति निदर्शनम्। एतच्च यतः खभावतो जातमेकम् ' इत्यादिना त्वयाऽव्युक्तमेव । तदभेदेऽपि तत्स्वभायाभेदपि तदवसायदे - एका ऽपरप्रमत्रयसाथभेदे त देकखभावतापत्तिः तस्य वस्तुनः एकस्वभावतापत्तिः । कुत इत्याह- तद्यकार्याणामपि तस्मादविवक्षितावादन्ये तदन्ये स्वभावा इति प्रक्रमः, तेषां कार्याणिदादिविज्ञानादीनि तत्कार्याणि तेषामपि तस्तथा तथा-तस्य वस्तुनः तथाता एकजातीयविज्ञानापेक्षया एकस्वभावा अनेककार्यजनकस्वभावता तया सामान्येनाऽप्येकस्वभावापेक्षया सदाद्यनेकविज्ञानादिकार्य जननै कस्वभावतया विरोधात् तदेकस्वभावनापतिरिति तदाइषोच्यते एकान्तयादिन एवायमनन्तरोदित:-' वतस्तयोरैक्यम्' इत्यादिलक्षणो दोषः नानेकान्तवादिनः । कुत एतदित्याह तस्येत्यादि । तस्य एकान्तवादिनः यस्मा
1-स
,
. विषमेकमेकान्तेकरूपम्। यदि नामेव ततः किमित्याह-न चानेककार्यजननैकस्वभावतां विहाय तत एकस्मात् प्रक्रमे अधिकृतैकस्वभावात् कापविधानादि । यदि नाम तक किमित्याह-कार्यजनने या नाऽचित्रमेकत्वम् । श्रनेकमैकत्वस्य सर्वथैकत्वविरोधात् दोषान्तरमाद-सद्भावेऽपीत्यादिना । तद्भावे पि- अयिकस्वभावेऽपि सामश्येन, एकेन प्र
For Private & Personal Use Only
,
3.
"
www.jainelibrary.org