________________
सामएपबिसेस
अभिधामराजेन्द्र।। बामायन । न नायं न्यायपः प्रसक्तः इत्यादरऐचिरोधा- भवाविरोधात । एवम् 'अयोजयबत्पति 'पप्पसायन
। अयोगिज्ञानाविषयत्व हएविरोधः, योगिज्ञानाविषयत्वे | मेव,मादान्तरमधिकृत्यायोचयतोऽपि प्रत्ती, साइकिपाभ्युपगमबिरोध इति भावः । दोषान्तरमाह-भिन्नसंस्था
रिकम वक्तबद्योग एवं 'इत्यायातमाध्यमशेषस्थ जगतः' नबुद्धयसिद्धेः अणुसमुदायाविशेषेण घटशरावादिबुद्ध्यसि. रित्यर्थः । अमुमेवार्थ स्पश्यत्राह-तस्वतः परमार्थेन, अ
इत्युक्तिमात्रम् ,विवचिताभिधेयार्थशून्यत्वात् ,उसवत्तदयोंसमुदायाधिशेषतः कारणात् , सनयोयाद भिवसंस्थाना- गादिति ।
.. योगेन तबुद्ध्ययोगात् । यदि नामेवं ततः किमिल्याह- एवं प्रासनिकमाभिधाय प्रकृतमुपकमत-श्रत इत्यादिना । अस्याश्च भिन्नसस्थानबुद्धेः , अनुभवसिद्धत्वात् , अत एव अनोऽनेकलमाये वस्तुन्युनमात्या व्यवस्थिते,शोपशमानुप्रतिक्षेपायोगात् , प्रयोगश्च सयंत्रानाश्वासप्रसङ्गात् , रूषप्रतिपत्ती सत्याम् , उक्लवद् यथोक तथा, अन्तर्जाकाअनुभवप्रतिक्षेपे सति । म चासावभवमानविषय इत्याह- रबोधसिद्धेः कारमात , अभिधानविशेषस्तत्व योगोऽसाधक विशेषत्वभावात् अनुभयस्यासमवायमात्राखम्बनत्वेन । एव ,स्मृतेरेवान्तर्जल्पाकारबोधतयाऽवृत्तिप्रसावित्ति सर्वत्रानाश्चासे च तत्त्वव्यवस्थानुपपत्तेसिंवादिबोधाश- हृदयम् । दोषान्तरपरिजिहीर्षयाह-सपिकचिद् वाच्योपक्या , इति-एवं , वाद्यालम्बनवादिना सर्वेष, एकानेक- लब्धा सत्या, तद्वाचविशेषास्मरण किमिदमित्यादि सास्वभावमेव तदालम्बनम् , अजीकर्तव्यमित्याह-वत्रापि मान्यवाचकप्रवृत्तावेव, तदप्यनेकवाचकवाच्यत्वेऽस्य वस्तुपर्यभूत बालम्बने, अनुपप्लुतप्रमात्रविमानसंवेचा. स्व- नः, तथाविधावरणमावाद्-वाचकविशेषस्मरलारसभावात् भावा धर्माः , वस्तुसन्तः-परमार्थसम्तः, इन्द्रमीलादी स्थ
विकल्पबोधवत एव-अस्मृतिपूर्वकशब्दसंपृक्तबोधवत एवेन. गदिधर्मवत्, तदन्ये पुनर्न-उपप्लुतप्रमावृविगानसंवेद्या दी.
र्थः । कुत इत्याह-अभिलापाद्यससबोधेन मादिशम्दापमण्डलादिवदिति । कुत एतदेवमित्याह-तथालोकानुभ- विशिष्टमनःपरिग्रहः, अननुस्मरणात् कारणात् । अननुम्मयसिद्धेः कारणात् । अन्यथैवमनभ्युपगमे , तद्वाधया-लो- रणं च तथाप्रतीतेः, न ह्यवग्रहमात्रात् स्मृतिः, एवं च कृत्वा कानुभवबाधया , सर्वमेवासमासम् । कुत इत्याह-अनि- सति बर्थदर्शने-अर्थसनिधी रष्टे शम्चे ततः स्मृातेः स्यादग्निबन्धनत्वाद् नियामकाभावात् । इत्येवमयुक्तकान्ततः शुष्कत. धूमवदिति पूर्वपक्षोदितम् , नैकान्तसुन्दरम् । कुत इत्याहकानुसारिणी जातिवादप्रधाना, सूक्ष्मेक्षिका । किमित्ययुक्त
तदर्थस्य-शब्दार्थस्य,अभिलापासंसृष्टबाधेनादर्शनात् । अवस्याह-नया यस्माच्छुकतर्कानुसारिण्या सूचमेक्षिकया , र्शनं च तथास्वभावत्वात्-अभिलापाससृष्टबाधेनादर्शनस्वभाभवदध्यक्षलक्षणमपि-भवतोऽध्यक्षलक्षणं "प्रत्यक्ष कल्पना- चत्वात् । शब्दान्तरस्मृतौ च-वाचकविशेषस्मृतौ च उक्नवद पोढम्" इत्याद्यपि, असंभव्येयेति यच्यामः ।
यथोक्तम्-तथाविधावरणभावादित्यादि तथा, प्रदोषात् ।
एवं च कृत्वा न चायमशब्दमर्थ पश्यतीत्येतत् सर्वपक्षोदितं अतोऽनेकस्वभावे वस्तुनि क्षयोपशमानुरूपप्रतिपत्तावु
विचारणीयम् । किमुक्तं भवति-भशब्दमिति !,यदि शम्दानावदन्तर्जल्पाकारबोधसिद्धेरभिधानविशेषस्मृत्ययोगोऽवा- स्कन्दितमिति । तदसिद्धम् । कुत इत्याह-केवलस्यैव तच्छधक एव । यदपि क्वचिद् वाच्योपलब्धौ तद्बाचकविशे- दानास्कन्दितस्य,दर्शनात् । प्रथाविकल्पकानेनाशब्दमर्थ पपास्मरणं तदप्यनेकवाचकवाच्यत्वेऽस्य तथाविधावरण
श्यति । एतदाशक्याह-ततः सिद्ध साध्यता । कुत इन्या
शब्दार्थस्य तेन अनिकपमानेनाऽदर्शनात् । ततश्च विकाफभावाद् विकल्पबोधक्त एव , अभिलापाद्यसंसृष्टबोधे
शानन सशब्दमर्थ पर तीति भवति । अयमेव च शब्दार्थ नाननुस्मरणात् तथाप्रतीतेरिति । एवं च सति पर्थ
इति भावः। एवं चापश्यंश्च न शब्दविशेषमनुस्मरतीत्येतददर्शनऽर्थसन्निधौ दृष्ट शब्दे ततः स्मृतिः स्यात् , अनि- पि पूर्वपक्षोपन्यस्तं, विचारास्पदमेव । कि.मुक्तं भवति-न भारतिकान्तमन्दाय . तदर्थम्याभिलापासमतो- शब्दविशेषमनुस्मरति ?. यदि येनैव शन्द्रविशेषेण संस्परवि
शानः प्रमाता मेव शब्दविशेष नानुस्मरतीति,पूर्व सिद्धसाधेनादर्शनात् , तथास्वभावत्वात् , शब्दान्तरस्मृतौ चोक
भ्यता । कृत स्न्यान-तस्य शब्दविशषस्य,तदा तेनैव जानेबददोषात । एवं च न चायमशब्दमर्थ पश्यति इति
न, रामानत्वात् तद्बोधाविनिर्भागेर । जय तत्प्रतिबमविचारणीयम् । यदि शब्दानास्कन्दितमिति । तदसिद्धम् , पक्रमाद्दश्यवस्तुप्रतिबद्धं सदान्तरम् , न सम्पविशेषमनुकेवलस्यैव दर्शनात् । अथाविकम्पज्ञानेन ततः सिद्ध- स्मरतीति । एतदधिकृत्याह-तसिद्धम् । तस्य-रावान्तरसाध्यता, शब्दार्थस्य तेनादर्शनात् । एवं च ' अपश्यंश्च स्य, सति क्षयोपशमे तज्वनावरणकर्मणः, तदर्शनाद्न शब्दविशेषमनुस्मरति' इत्येतदपि विचारास्पदमव ।
म्यायप्रापितशम्दार्थदर्शनात् , स्मरणोपपत्तेः-स्मरणसंभ
यात् । एवमननुस्मरन्न योजयतीत्यपि पूर्वपक्षोतम् - यदि येनव संसृष्टविज्ञानस्तमेव नानुस्मरतीति सिद्धसाध्यता
युक्रम् । कुत इत्याह-तविमानसंसरस्य-शवस्येति तस्य तदा तेनैव वद्यमानत्वात् । अथ तत्प्रतिबद्धं शब्दा- प्रक्रमः । ता-मायकत्वेन, योजनात . तिरस्यापि
तत्प्रतिबद्धशब्दान्तरस्य नत्संभवाविरोधा-योजनामंशन्तरमिति । वदसिद्धम् , तस्य सति बयोपशमे तदर्शनात
खाविरोधात् । ' एवमयोजयन् न प्रत्येतीत्यपि ' पर्वतस्मरणोपपत्तेः । एवम् 'अननुस्मरअयाजमति' इ.५पषु
पचः,असांप्रतमेव-अशोभनमेव । कुत इत्याह-शम्दान्तरमक्रम. तद्विजानस पृष्टस्य तथा याजनात् , इतरस्यापि तत्सं- शिल्य वन्शनिबम, प्रयोजनोऽपि प्रनीतः, प्रमाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org