________________
सवण
;
सम्प्रति श्रवणविधिप्रतिपादनार्थमाहनिद्दाविंगहापरिव-जिएहि गुतेहि पंजलिउडेहि । भतिवहुमाखपुष्यं, उपउचेहिं सुखे । ७०७ ॥ अभिकंतेहि सुभा - सियाइँ वयणाइँ अत्थसाराई । विहियमुहि हरिसा - गएहि हरिसं जणंतेहिं । ७०८ || निद्रायिक पापरिवर्जितैः परिवर्जितनिद्वायिक चैरिस्यर्थः, गुप्तैः - मनोव काय गुप्तैः पंजलिउडेद्दि' इति निष्ठान्तस्य प्राकृतपतिमा यथोषिता बाह्या प्रतिपत्तिर्बहुमानम् - आन्तरः प्रीतिविशेषस्तत्पूर्वम् उपयुक्तैः अनि गुरुमुखाद्विनिर्गतानि वचनानि सुभा पितानि शब्दार्थदोषरहितानि तथा अर्थसाराणि विपुलासमन्वितानि अभिकाङ्गिरपूर्वा पूर्वश्रवणतो हर्षागतैरा गतरित्यर्थः हर्षोत्कर्षवशादेव विस्मितमुखस्तथा अम्बेसंवेगकरणादिना इर्ष जनपङ्गिः श्रोतम्यम् एवं तैः गुरोरतीय परितोषप्रकारेण प्रकृष्टेन आपाचते । ततः किमित्याह-
( ५६४ ) अभिधानराजेन्द्रः ।
गुरुपरितोसगए, गुरुभनीए तदेव विग
इच्छितस्थाणं, खिष्यं पारं समुचयति ।। ७०६ ॥ गुरुपरितोषगतेन गुरुरितोषकारेण धन गुरुपात येत्यर्थः सोऽपि कथमित्याह- गुरुमपा - आन्तमति विशेषरूपया तथैव विनयेन च देशकालाद्यपेक्षया यथोचितप्रतिपत्तिकरणलक्षणॆन किमित्याह-सभ्य सद्भावप्ररूपढ्या इंतिसूत्रार्थयोः शिशी पारं समुपयान्ति प्रा० म० १ ० । स्था० । पं० व० । विशे० । श्रवणविधिमाह
,
सूर्य हुंकारं वा वादकारपडिपुच्छवीमंसा । तत्तोपसंगपारायणं च परिणिसत्तमए || ५६५ ॥ मूकमिति मूकं शृणुयात् । इदमुक्तं भवति प्रथमवाराश्रवऐ सवनगात्रः सन् तृष्णमाथितः सर्वधारयेत् द्वितीय पारा तुहुंकारं दद्यादन्दनं कुदित्यर्थः तृतीये अप याकारं कुर्यादेवमेतान्यथति यादित्यर्थः 'तु पराभिप्राय मनाप्रति
"
तू ? इति पञ्चमं तु मीमांसां विदध्यात्तत्र मातुमिच्छा मीमासामाजिज्ञासेति पावत् ततः पठे तदुतरोतर गुरुय सङ्गः पारगमनं चाऽस्य भवति, सप्तमे श्रवणे परिनिष्ठा भवति । एतदुकं भवति गुरुवन्दनभावत एव सप्तमवारायामिति । तदयं शिष्यगतः श्रवणविधिरुक्तः । विशे० न० चं० प्र०। जिनवचनथवणस्य सारतामुपदर्शयन्नाहनवितं करे देहो, ण य सयणो णेय वित्तसंघाओ। जिवराजगिया, जे संवेगाइया लोए ॥ ४ ॥ नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः जिनवचनांना यादीला कुन्ति तथा शाश्वतः प्रतिशोकापासार किसे गमन स्वजनः श्रनिष्ठितायासध्यवसायास्पदं च वित्तसंघात इत्यसारता तीर्थकर भाषिनाकर्णनाद्भवाच संवेगादयो जातिजरामरागेगश कानहितापवर्गव इति सारता, अतः श्रोतव्यं जिनवचनमिति
Jain Education International
9
सवहसाविय
अथवा
होइ दर्द भराओ, जिससे परमनिम्बुकर म्मि सबणाई गोयरो तह, सम्मद्दिस्ति जीवस्स ॥ ५ ॥ यज्ञा- किमनेन निर्गतः एव भवति जायते एवम् प्रत्यर्थमनुरागः- प्रीतिविशेषः के ? जनवचन तीर्थकरभाषिते किंविशिष्टे परमनिर्वृत्तिकरे - उत्कृष्टसमाधिकरणशीले किं गोचरोऽनुरागो भवति इत्यत्राह - भावणादिगोवरः - श्रवणश्रद्धानानुष्ठानविषय इत्यर्थः तथा तेन प्रकारे कस्येत्याहसम्यग्रदृष्टेः जीवस्य प्रक्रान्तत्वात् भावकस्येत्यर्थः, अतोऽसौ भवणे प्रवर्त्तत एव ततश्च शृणोति इति भाबक इति युक्रमिति गाथाभिप्रायः । भ्रा० श्र० । दशा० । श्राचा० 4 सवणे नाएफले प्रव० २ द्वार । कर्णे, श्रोत्रोपलब्धिरूपे निर्वृत्तिरूपे च शब्दग्रहणेन्द्रिये, २०३ अधि० औ० । स्वनामस्याने विष्णुदेवताके (नु० ) त्रितारे नक्षत्रभेदे, स्था० ३ ठा० ४ उ० । ज्यो० | सुत्र० । जं० । स० । सू० प्र० ।
सवन - न० | कर्मसु प्रेरणे, 'पू' प्रेरणे इति वचनात् । सू० प्र० १० पाहु० ।
सवयया-श्रवणता श्रीभूयते मेमेति सामयिक सामान्यार्थावग्रह रूपोऽर्थाषमहरूपो बोध परिणामलभाष* श्रवणता । श्रवणभावे, श्रवणार्थे, भ० ६ ० ३१ ३० । स्था० । श्री० । सवणसंवच्छर-सवनसंवरसर- १० नं कर्मप्रेरण प्रेरणे इति वचनात् । तत्प्रधानः संवत्सरः सवन संवत्सरः । कर्मसंवत्सरापरनामके संवत्सरभेदे, कम्मो ति साँवलो सि य, उउ सि य तस्स नामाणि | सू० प्र० १० पाहुο'
,
95
सवष्य--सवर्ण त्रि० । सदृशे, स्था० १० ठा० ३ उ० । सवती सपत्नी स्त्री० समानः साधारणः पतिरस्याः सां पत्नी स्वपस्युर्द्वितीयभार्यायाम् स्था० ४ ठा० ३ ० सबध- सपथ ५० इदमित्यमेव करिष्यामि इति निश्चितबाक्ये, प्रा० ४ पाद ।
,
-
सवययखिराकप-स्वचननिराकृत त्रि० । आत्मीयवचनैरेव खण्डिते वाक्ये यथा यदह वच्मि तन्मिथ्येति । स्थान १० ठा० ३ उ० ।
,
सबस-स्ववश- त्रि० । स्वतन्त्रे, प्रश्न० १ अाश्र० द्वार । सवसयण - शवशयन- न० । श्मशाने, नि० बूं०' १२ उ० । सबह - शपथ-- पुं० । "पो बः ॥ ८ । १ । २३२ ॥ इति पस्य वः। प्रा० । “नावर्णात्पः ॥८९॥१७६॥ इति पस्थ लुक न भवति । सवहो । प्रा० । वाक्यविशषे, शा० १ ० १ ० । सहसाविय - शपथ था (शा) पित-शि० रुपधानो हिका भविष्यसि यदि विकल्प नाक्यासीत्यादिकान् पा दर्याविशेषान् श्रापिता श्रोत्रेन्द्रियोपसमभिहिताः, शपथैर्या आपिता शपथापिताः शपथथापिता वा रामेषु आकुठेपु. ० १ ० १ ० ।
For Private & Personal Use Only
www.jainelibrary.org