________________
समुद्दपाल अभिधानराजेन्द्रः।
'समुद्दपाल एडनक्रीडनाङ्का धाध्यः उदधिनामा उदधिसमानार्थसमुद्रप
सीयंति जत्था बहुकायरा नरा। दोपलक्षिताभिधानः समुद्रपालनामेति यावत् ' जोव्वणम
से तत्थ पत्ते न वहिज भिक्खू , फुरण त्ति-मकारोऽलाक्षणिकः जातः प्रियदर्शनोऽधिकमित्यतिशयन सविशेषलाबरायहेतुत्वाद् यौवनस्य चतु
संगामसीसे इव नागराया ॥ १७॥ षष्टिगुणा अश्वशिक्षादिकलाटकरहिताः कला एव विज्ञा- सीयोसिया दंसमसगा य फासा , नापरनामिका उच्यन्ते, भवनपुण्डरीक-भवनप्रधाने पुराड -
आतंका विविहा फुसंति देहं । रीकशब्दस्यह प्रशंसावचनत्वात् वध्यं पश्यन्तीति शेषः। 'नीगिजंतं ' ति-नीयमानं ' अमिजंतं ' ति-अन्वीय
अकुक्कुप्रो तत्थ हि आसएज्जा, मानम्-अनुगम्यमानं जनशतैरविवेकिभिरिति गम्यते, प
स्याइ खेवेज पुरा कडाई ॥ १८ ॥ ठन्ति च-' वज्झ नीणिजंतं, पेच्छति तो सो जणवएहिं ' ति पहाय रागं च तहेब दोसं, स्पष्टम् संशी-सम्यग्दृष्टिः स चासौ ज्ञानी च संशिज्ञानी
___ मोहं च भिक्खू सययं वियरवणे । भीतस्त्रस्तः सन् संसारिकेभ्यो दुःखभ्य इति आपत्याच्च सुब्ब्यत्ययः , किं भणति , इत्याह-नीचानां-निकृष्टानां ,
मेरु व्य वाएण अकंपमाणे, पापकर्मणां-पापहेत्वनुष्ठानानां चौर्यादीनां 'हा' इति खेदे परीसहे आयगुत्ते सहेजा ॥१६॥ यथा पापकं फलमिति गम्यते, 'इणमा' त्ति-द-प्रत्य- अणुन्नए नावणए महेसी, तम् , किमुक्तं भर्यात-यथाऽस्य चोरस्यानि, फलं पापकर्म
नेया वि पूर्य गरहं च संजए । णां तथाऽस्मादेशामपीति नियुक्तिगाथैकादशकार्थः ।
से उज्जुभावं पडिबञ्ज संजए, प्रवज्य च यदसौ कृतबाँस्तदाह सूत्रकृत्
णिव्याणमग्गं विरए उवेइ ।। २०॥ जहाय सङ्गत्थमहाकिलेसं,
अरइरइसहे पहीणसंथवे, महंतमोहं कसिणं भयाणगं।
विरए प्रायहिए पहाणवं । परियायधम्मं च भिरोयएज्जा,
परमट्ठपहे हि चिट्ठइ, वयाइँ सीलाई परिस्सहे य ।। ११ ॥
छिम्मसोए अममे अकिंचणे ॥ २१ ॥ अहिसं सच्चं च अतेणगं च,
विवित्तलगणाइँ भइज्जताई, तत्तो अबंभं अपरिग्गहं च ।
निरोवलेवाइँ असंथडाई। परिवजिया पंच महब्वयाई,
इसीहि चिरणाइँ महाजसेहि, चरिज धम्म जिणदेसियं विऊ ॥ १२ ॥
काएण फासेज परीसहाई ॥२२॥ सव्वेहि भूएहिं दयाणुकंपे,
सरणाणणाणोवगए महेसी, खतिक्खमे संजय बंभचारी।
अणुत्तरं चरिउं धम्मसंचयं । सावजजोगं परिवजयंतो,
अणुत्तरे णाणधरे जसंसी, __ चरिज भिक्खू सुसमाहि इंदिए ॥ १३ ॥
ओहावई सूरिए बंतलिक्खे ।। २३ ॥ कालेण कालं विहरिज रहे,
त्रयोदश सूत्राणि प्रायः सुगमान्येव , नवरं हित्वा-त्यक्त्व। बलाबलं जाणिय अप्पणो य ।
संश्चासौ ग्रन्थश्च सद्ग्रन्थः प्राकृतत्वाद् बिन्दुलोपस्तं , पठ सीहो व सद्देण ण संतसज्जा,
न्ति च-'जहित्तु संगं च' त्ति 'जहाय संगं च' तिचा उभयत्र वयजोग सोचा ण असब्भमाहु ।। १४ ॥ हित्वा सङ्गं स्वजनादिप्रतिबन्धं चः पूरणे निपातः, महान् उवेहमाणो उ परिव्वएज्जा,
क्लशो यस्माद्यस्मिन् वा तं महाक्लेशम् ' महंतमोहं' तिपियमप्पियं सव्वं तितिक्खएज्जा ।
माहान्मोहः-अभिष्वङ्गो यस्मिन् यतो वा तं तथाविध कसिणं
ति-कृत्स्नं कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वेन भयानक ण सव्य सव्वत्थ ऽभिरोयएजा,
महाक्लेशादिरूपत्वादेव विवेकिनां भयावहम् । 'परियाय' त्तिन यावि पूर्य गरिहं च संजए ॥ १५ ॥
प्रक्रमात्प्रवज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, चशब्दः पादअणेगळंदा मिहमाणवेहिं,
पूरण, 'अभिरोयएज्ज' त्ति-श्रापवाद ह्यस्तन्यर्थ सप्तमीजे भावो से पकरेति भिक्खू ।
तताऽभ्यरोचत-अभिरुचितवाँस्तदनुष्ठानविषयां प्रीति कृ. भय भेरवा तत्थ उविति भीमा,
तवान उपदेशरूपतां च तन्त्र न्यायेन ख्यापयितुमित्थं प्रयोगः
यद्वा-श्रात्मानमवायमनुशास्ति यथा हे श्रात्मन् ! सनं त्य__ दिव्या मणुस्सा अदुधा तिरिच्छा ।। १६ ।।
फवा प्रवाज्याधर्ममभिराचयेद् भवानेवमुत्तरक्रियास्वपि यपरिम्महा दुब्बिसहा अणेगे,
। थासम्भवं भावनीयम् । प्रवयापर्यायधर्ममेव विशेषत पाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org