________________
समुदय
समुइय-समुन्नयित - त्रि० । गर्वित, पिं० ।
समुत्तजालाकुलाभिराम - समुक्तजाला कुलाभिराम-पुं० । मुक्लाफलयुक्तं यज्जालं गवाक्षस्तेन श्राकुलो व्याप्तोऽभिरामव । तस्मिन् कल्प० १ अधि० ३ क्षए ।
( ४५८ ) अभिधान राजेन्द्रः ।
समुत्थ- समुत्थ- त्रि० । उद्भूते श्राव० ४ श्र० । समुत्थिय- समुत्थित त्रि०। सम्यगुत्थितः समुत्थितः । चारित्रस्थे, पं० चू० १ कल्प |
समुदय समुदय- पुं० । उदयवर्त्तितत्वे, प्रश्न० ३ ० द्वार समुदाय पुं० परिवारोदितसमुदाये, श्री० पौराहिमीलने [झा०] [१०] [१] [अ०] समूहे ०४५ सम० दिमेलके, ज्यो० २ पाहु० भ० । विशे० । समुदाय समुदानन० प्रयोगक्रियेकरूपतया गृहीतानां कर्मवर्गणानां सम्यक प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च आदानं खीकरणं समुदानं निपातनात्साधुः । स्था॰ ३ ठा० ३ उ० । स्पृष्टनिधन्तनिका चितावस्थया स्वीकरणे, आचा०१श्रु०२ श्र०१३० । श्राव० । भिक्षाटने, नि०१०३ वर्ग ४० उच्चावचकुलेषु भिक्षाचरणे ०१०२० भिक्षासमूहे. सूत्र० २ श्रु० १ ० । वृ० । श्रणु० । श्राचा० । भिक्षायाम्, सूत्र० २ श्रु० १ ० । समुदायकम्म-समुदानकर्मन् न स्पृष्टनिस निकाचितावस्थ
या स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, संपूर्वादापांच दाधातोंडातृषोदरादियान आकारस्योकारावेशेन रूपम् । कर्मभेदे, श्राचा० १ ० २ ० १ उ० । समुदाय किरिया समुदानक्रिया- खी० कमपादाने कियाभेदे, स्था० । ( 'किरिया' शब्दे तृतीयभागे ५३३ पृष्ठे वक्तव्यता ता सम्ममुपादानं समुदा समुदा-अ कम्माणि उपादा असा समुना किरिया, सा दुविधा दे सोपधाया समुदायकिरिया सम्योपधाया समुदाय फिरिया श्राव० ४ अ० । समुदानक्रिया तु यत्कर्मप्रयोगगृहीतं समुदायावस्थे सत्यकृतिस्थित्यनुनापप्रदेशरूपतया यया यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्यादृष्टेरारभ्य सूक्षमसंपरायं यावद्भवति । सूत्र० २ श्रु० २ ० । समुदाणचरग--समुदानचरक - पुं० । समुदानेन शिक्षया तथाविधाभिग्रहग्रहले साधी, सूत्र० २ ० २ अ० । समुदागिय सामुदानिक-पुं० समुदानं नाम-उच्चावचकुलेषु निशा तत्र सम्धः समुदानिक अध्यात्मादिभ्य इक रण || ६ | ३ | ७८ ॥ (सू० सि० ) इति इकण् प्रत्ययः । बृ०१ उ० २ प्रक्र० प्र० चू० । भैक्षगे-याञ्चायां भवः सामुदानिकः स्था० ४ ठा० २ उ० । इतस्ततो भिक्षाग्रहणे, भ० ७ श० १ उ० । समुदाय समुदाय पुं० | स्वामियोग्यादिसमस्त परिवारे, रा० समूहे, श्रा० चू० १ ० । स्था० । इतस्ततो मिक्षायाम्, भ्र० ७ ० १ ३० ।
Jain Education International
"
समुद्द
समुदापार समुदाचार--पुं० पत्निनुष्ठाने, विपा० १ ० ३ श्र० । ज्ञा० । सूत्र० । श्रौ० ।
-- न० । सम्यगुदयं प्राप्ते, व्य० ६ उ० ।
समुदिएण समुदीर्णविशे० ।
4
समुद्द- समुद्र - पुं० | सह मुद्रया मर्यादया वर्तते इति समुद्रः । अनु० | स०| "देरो न वा" || ८ |२| ८० ॥ अस्य पाक्षिकत्वादत्र रेफस्य लोपनिषेधो न । प्रा० लवणादिके सागरे, को०] स० प्रशा० । जी० । सूत्र० । जलधौ, उत्त० ७ श्र० । जलराशी । अनु० ।
समुद्रद्विस्थानकमाह
चतुरा | अंतोमणुस्खेत्तस्स दो समुद्दा पाता, तं जहालपये चैव कालदे चेव (सू० १११) खा० २ ठा० ४ उ०
1
त्रयः समुद्राः-
तय समुद्दा पराईए उदगरसेणं पण्णत्ता, तं जहा-कालोदे पुक्खरोदे सयंभुरमणे । तत्रो समुद्दा बहुमच्छकच्छभाऽऽइना पण्णत्ता, तं जहा - लवणे कालोदे सयंभुरमणे | (पू० १४६ )
"
प्रकृत्या स्वभावेनोकरसेन युद्धा इति क्रमेण येते द्वितीपतृतीयान्तमाः प्रथमद्वितीयान्तमाः समुद्रा बहुरा अन्ये स्वल्पजलचरा इति । उक्तं च-
"ल उमर व महोरया मा भणिया अप्पा सेसेसु भये, न य ते निम्मच्छया भणिया ॥ १ ॥ "
अन्यच्च-
"सपकाल मुद्दे सर्वभुमसे यति मच्छाओ श्रवसेससमुद्देसुं न हुंति मच्छा य मयग वा ॥ १ ॥ नस्थिति पउरभाव, पहुश्च न उ सव्वमच्छ्पडिसेहो । अप्पा सेसेसु भवे, न य ते निम्मच्छया भणिया ॥ २ ॥” इति । स्था० ३ ठा० १ उ० ।
चत्वारः समुद्राः-
चत्तारि समुद्दा पत्तेयरसा पण्णत्ता, तं जहा लत्रणोदए १ वारुणोदे २ खीरोदे २ प्रदे ४० ३८४ )
3
9
समुद्रसूयतं नरं एकमेकं प्रति भो रसो येषां ते प्रकरसाः अतुल्यरसा इत्यर्थः सरसोकल्याणः । पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदः, निपातनादिति प्रथमः । वारुणी सुरा तया समानं वारुणं वारुणमुदकं यस्मिन् स वारुणोदः चतुर्थः, क्षीरवत्तथा घृतवदुद पत्र सशीनरो पञ्चमः प्रतोदः पशुः कालोक दस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति । उक्तश्च
वारुणिवरवीरवरो पर वो य होति पया। कालो पुखरउदही, सयंभुरमणौ य उद्गरसा ॥ १ ॥ " इति । स्था० ४ ठा० ४ उ० ।
सप्त समुद्राः
गंदीसरवरस्स णं दीवस्स तो सत समुद्दा पत्ता,
For Private & Personal Use Only
www.jainelibrary.org