________________
समुग्घाय अभिधानराजेन्द्रः।
समुट्टिय इलें यावदवतिष्ठते,तस्मिंश्चान्तमूहर्ने प्रभूतासातवेदनीयकर्म- समुच्छेयवाइ-समुच्छेदवादिन-पुं०। समुच्छेदं प्रतिक्षण निपुद्गलपरिशातं करोति, कषायसमुद्धातसमुद्धतः कषायाख्य- रन्वयनाशं वदति यः स समुच्छेदवादी। प्रक्रियावादिभेदे , चारित्रमोहनीयकर्मपुद्गलपरिशातं करोति। तथाहि-कषायो. स्था० । तथाहि-वस्तुनः सत्त्वं कार्यकारित्वं कार्याकारिणोऽपि दयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैर्यदनोदरादिर.
वस्तुत्वे स्वरविषाणस्यापि सत्त्वप्रसङ्गात् , कार्य च नित्य वन्ध्राणि कर्णरन्ध्राद्यन्तरालानि चापूर्यायामविस्तराभ्यां देहमा
स्तु क्रमेण न करोवि नित्यस्यै कस्वभावतया कालान्तरभाप्रक्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतकषायकर्मपुरलप- विसकलकार्यभावप्रसङ्गात् ,न चे देव प्रतिक्षणं स्वभावान्तरोरिशातं करोति , एवं मरणसमुद्घातगत आयुःकर्मपुद्गलप- त्पत्त्या नित्यत्वहानिरिति । यौगपद्येनापि न करोति अध्यरिशातं करोति । वैक्रियसमुद्घातगतः पुनर्जीव. खप्रदेशान् | क्षसिद्धत्वाद्योगपद्याकरणस्य । तस्मात् क्षणिकमेव वस्तु का. शरीराद्वहिनिष्काश्य शरीरविष्कम्भवाहल्यमानमायामतः । ये करोतीति । एवं च-अर्थक्रियाकारित्वात्क्षणिक वस्त्विति । संख्येययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थू- प्रक्रियावादी चायमित्थमवसेयः, निरन्वयनाशाभ्युपगमे हि लान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वद्धान् शातयति । परलोकाभावः प्रसजति, फलार्थिनां च क्रियास्वप्रवृत्तिरिति, तथा चोक्तम्-" घेउब्बियसमग्यापणं समोहणइ समोहणि- तथा सकलक्रियासु प्रवर्तकस्यासंख्येयसमयसंभव्यनेसा संखिज्जाई जायणाइ वंडं निसिख, निसिरिता अहावा- कवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वे एकाभियरे पुग्गले परिसाडे" इति, तैजसाहारकसमुदाती चैक्रिय- |
सम्धिप्रत्ययाभावात् सकलव्यवहारोच्छेदः स्यात् , अत एवे. समुद्धातबदवसातव्यो, केवलं तैजससमुद्घातगतस्तैजसश
कान्तक्षणिकात्कुलालादेः सकाशादर्थक्रिया न घटत इति । गरनामकर्मपुदलपरिशातं करोति, श्राहारकसमुद्घातगत तस्मात्पर्यायतो वस्तुसमुच्छेदयत् द्रव्यतस्तु न तथेति । आहारकशरीरनामकर्मपुद्गलपरिशातं करोति , केवलिसमु- स्था०८ ठा० ३ उ० । स०। यातसमुद्धतस्तु केवली सदसवेंदनीयशुभाशुभनामोच्चनीचत्रकर्मपुद्गलपरिशातं (करोति), केवलिसमुद्घात
समुञ्जलण-समुज्वलन-न०। कापानिप्रकटने, प्रा०म०११० घर्जाः शेषाः षडपि समुद्घाताः प्रत्येकमान्समौ हर्तिकाः, के- समुज्जाय-समुद्यात-त्रि०। निर्गते , विशे०। सम्यक च पुवलिसमद्घातः । पुनरष्टसामयिकः, उक्तं च प्रशापनायाम्- नरावृत्त्या ऊर्ध्व याते, कल्प० १ अधि० ६ क्षण । ज० । "बेयणासमुग्धापणं कइसमइए पएणते ?, गोयमा ! श्र
समुट्ठाइ(न)-समुत्थायिन्-पुं० । सम्यगुत्थातुमभ्युचन्तुं , संखेजसमइए अंतमुहत्त, एवं जाव पाहारगसमुग्घाए । केलसमुग्घाए णभत ! कइसमइए पराणते ?, गोयमा !
शीलमस्येति समुत्थायी। सम्यगुद्यते, प्राचा०१ २०२०
१उ०। अट्टसमइए पराणत्ते।" इति , तदेवमनेकसमुद्घातसम्भवे सूक्ष्मपृथिवीकायिकानां. तान् पृच्छति-'तेसि ग भंते !, समुट्ठाण-समुत्थान-न०। सम्यक् संगतं चोत्तिष्ठते ऽस्माइत्यादि सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घाता- दिति समुत्थानम् । निमित्ते, विश०। समुट्ठाणं नाम-समं भावो वैक्रियादिलब्ध्यभावात् । जी०१ प्रतिका विशेष भ०। उहाण सममाचार्यादीनामुपस्थापनम् । प्रा० चू० १ ० । समुग्धायकम्म-समुद्धातकर्मन्-न० । समुद्घात एव कर्म समुपस्थापने भूयस्तत्रैवाऽऽवासने, नं। समुद्घातकर्म । समुद्घातरूपक्रियायाम् , विशे। | समुट्ठाणसुय-समुत्थानश्रुत-न०। सम्यगुस्थानं समुत्थानसमुच्चय-समुच्चय-पुं० । द्वयोः कोटथोरेकत्रान्वये, " अयं न | समुपस्थापनं भूयस्तत्रैवाऽऽवासनं तद्धेतुः श्रुतमुपस्थापनसंशयः कोटे-रैक्यान्न च समुच्चयः।" नयो।
श्रुतम् । समुत्थानहेती श्रुतभेदे , पा० । नं० । ततः कार्य
निष्पन्ने समुत्थानश्रुते परावत्यैमान ते कुलग्रामदेशादयः समुच्चयबंध-समुच्चयबन्ध-पुं० । संगत उच्चयापेक्षया वि
स्वस्थीभूय पुनर्निविशन्ते । व्य० १० उ० । शिष्टतर उश्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः। अल्लि
समुट्ठाय-समुत्थाय-अव्य० । सम्यक्-संयमानुष्ठानेनोत्थाकापनबन्धभेदे, भ०८ श० उ०।
येत्ययें , श्राचा०१ श्रु०६ अ. ४ उ० । अभ्युपगम्येत्यर्थे, समुच्छलिय-समुच्छलित-त्रि०। ऊर्ध्वमुत्थिते, प्रा० म०
श्राचा०१७०१ १०४ उ०। १०रा०।
समुट्ठिय-समुत्थित-त्रिका प्राश्रिते, जं०४वक्षः । रा०। उत्पन्न, समुच्छिन्न-समुच्छिन्न-त्रि० । क्षीणे , स्था०४ ठा०१ उ० ।।
स्था० ३ ठा० ३ उ० । सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुच्छिन्नकिरिय-समुच्छिन्नक्रिय-त्रि०। समुच्छिन्ना-क्षीणा समुत्थिताः । ससाधुषु उद्युक्तविहारिषु, सूत्र० १५० क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मि
१४ अ०। सम्यगारम्भपरित्यागेनोस्थिते,सूत्र०१७०२ १० स्तत्तथा । तथाविध शैलशीकरण, स्था०४ ठा० १ उ० ।
२ उ०। अनुष्ठिते , सूत्र० १ ध्रु०२१०२ उ० । प्रशा० ।
प्राप्ते, सूत्र०१५०३ १०२ उ०।संयमक्रियानुष्ठानं प्रत्युद्यत, ग०भ०।
उत्त०१६ अ०। आचा० । सम्यक-सततं संगतं वा संयसमुच्छेय-समुच्छेद-पुं० । उत्पत्त्यनन्तरं स-सामस्त्येन
मानुष्ठाननोस्थितः। नानाविधशास्त्रकर्मसमारम्भोपरते, श्राउत्-प्राबल्यन प्रकर्षण छेदो-विनाशः समुच्छेदः। सर्वथा, चा० १ श्रु० २ १०५ उ० । सम्यग्योगत्रिकेणास्थिते, विनाशे, आ० म०१०।
प्राचा०१ श्रृ०३ अ०२ उ०।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org