________________
समुग्धाय अभिधानराजेन्द्रः।
समुग्धाय निकलुभइ' इति-विक्षिपति आत्मविश्लिषान् करोतीत्यर्थः, | बिसमयन या विग्रहेणाऽपूर्ण स्पृष्यं च लभ्यते इति वाक्य'तेहि णमिति-तैः पुनलैः कियत् क्षेत्रमापूर्णम् , मापूर्णत्व- शत्रः, तत एतावता उत्कर्षता--त्रिसमयप्रमाणस्य कालस्य मपान्तराले कियदाकाशप्रदेशाः संस्पर्शनेऽपि व्यवहारत सम्बन्धि यथोक्लप्रमाणं क्षेत्र वेदनाजननयोग्यः पुद्गलैराप उच्यते, तत माह-कियत् क्षेत्र स्पृष्ट-प्रतिप्रदेशापूरपेन णमतावता कालस्य सम्बन्धि स्पृष्टमिति ॥ सम्प्रति यावन्तं ग्यासम् , एवं गौतमेन प्रश्ने कूते सति भगवानाह- काल वेदनाजननयोग्यान पुद्गलान् विक्षिपति तावत्कालप्र'सरीरे' त्यादि नियमात्-नियमेन 'छहिसि ति-पदिशो माषप्रतिपादनार्थमाह- ते ण भंते !' इत्यादि, तान् घेदनायत्रापूरण स्पर्शने वा पदिक तद्यथा भवति एष विष्क- जननयोग्यान पुद्गलान् , णमिति वाक्यालङ्कारे, भदन्त ! पम्भतो-विस्तरण बाहल्यतः-पिण्डतः शरीरप्रमाणमात्रं, रमकल्याणयोगिन् ! परमसुखयोगिन् ! वा पुद्गलान कियतः यावत्प्रमाणः स्वशरीरस्य विष्कम्भो यावत् प्रमाण च बा- कालस्य सम्बान्धनो विक्षिपति?, कियत्काल वेदनाजननहल्यम् एतावन्मात्रमापूर्ण स्पृष्टं चेति वाक्यशेषः , तदेव योग्यान् विक्षिपतीति भावः। भगवानाह-जघन्यनाप्यनिगमनद्वारणाह-'एवइए खत्त अफुराणों एवइए खत्ते फुट' न्तर्मुहर्तस्य सम्बन्धिन उत्कर्षतोऽप्यन्तर्मुहूर्तस्य, केवल इति,इह वेदनासमुद्धातो वेदनातिशयात् , बदनातिशयश्च लो. मनाक वृहत्तरस्य सम्बन्धिनः विक्षिपति । किमुक्तं भवतिकनिष्कुटेषु जीवानां न भवति,निरुपद्रवस्थानवर्तित्वात् तेषा, य पुद्गला जघन्यत उत्कर्षतश्चान्समुहर्स यावद्धदनाजननकिन्तु-प्रसनाड्या अन्तः, तत्र परोदीरणसम्भवात् , तत्र च
समर्थाः तान् तथा तथा बदनानः सन् स्वशरीरगतान्-स्वपइदिकसम्भव इति नियमाच्छद्दिसिमित्युक्तम् , अन्यथा शरीरादहिरात्मप्रदेशेभ्योऽपि विश्लिष्टान विक्षिपति, यथाऽ. 'सिय तिदिसिसिय चउदिसि सिथ पचदिसिमित्याधुच्यत। त्यन्तदाहज्वरपीडित: सन् सूक्ष्मपुदलान् , प्रत्यक्षसिद्धं चअथ स्वशरीरप्रमाविष्कम्भबाहल्यमेव क्षेत्रमापूर्ण स्पृष्टं च तदिति, 'तणं मंते !' इत्यादि, ते गमिति पूर्ववत् ,भवान्त ! विग्रहगतौ जीवस्य गतिमधिकृत्य कियदृरं यावद्भर्वात पुद्गला विक्षिप्ताः सन्तः शरीरसम्बद्धा असम्बद्धा या ' जाई कियन्तं च कालमित्येतन्निरूपणार्थमाह-'से ण भंते !' - तत्थे' त्यादि प्रातत्वात् पुंस्त्वेऽपि नपुंसकता, यान् तत्र त्यादि, नपुंसकत्वे पुंस्वं प्राकृतत्वात् , तत्-अनन्तरीक्त- वेदनासमुद्धातंगतपुरुषसंस्पृष्ट क्षेत्र प्राणाम्-द्वित्रिचतुरिन्द्रिप्रमाणं णमिति प्राग्वद् , भदन्त ! क्षेत्र कालस्य इति-प्राकृ- यान शकीटिकामक्षिकादीन् भूनान् वनस्पतीन् जीवानतत्वात् तृतीया) षष्ठी, कियता कालन पूर्ण कियता का- पञ्चन्द्रियान् गृहेगाधिकासंपादीन् सत्वान्-शेषपृथिवीकालेन स्पृष्टम् । किमुक्तं भवति?,-कियन्तं कालं यावत् स्व- यिकादीन् अभिनन्ति-अभिमुखमागच्छन्ता नन्ति वर्तग्नि शरीरप्रमाणविष्कम्भबाहल्यं क्षेत्र निरन्तर विग्रहगती जीव- आवर्त्तपतितान् कुर्वन्ति लशान्त---मनाक स्पृशान्त स्य गतिमधिकृत्यापूर्ण स्पृष्टं च लभ्यते इति ?, भगवानाह- सजातयन्ति-परस्परं तान् संघातमापनान् कुर्वन्ति सहगौतम! एकसमयेन चा द्विसमयेन वा त्रिसमयेन वा विग्रहेण । दृयन्ति-अतीव सातविशवमायादितान कुर्वन्ति परितापकिमुक्तं भवति?-एकसमयेन वा द्विसमयेन वा त्रिसमयेन यन्ति-पीडयन्ति कलमयन्ति-मूच्छापत्रान् कुर्वन्ति अपद्राया विग्रहण यावग्मात्र क्षेत्रं व्याप्यते यददरं यावत् स्वशरी- वयन्ति-जीवितात व्यपरोपान्त तेभ्यः पद्गलेभ्यः तयां प्रमाणविष्कम्भबाहल्यं क्षेत्र वेदनाजननयोग्यैः पुद्गलैरापर्ण- प्राणादीनां विषये भदन्त ! सा-अधिकृतो बदनासमभृतं जीवस्य गतिमधिकृत्यावाप्यते,तत एतद्गतमुत्कृष्टतस्त्रि- द्वातगतो जीवः कतिक्रियः प्रक्षप्तः ? , भगवानाह-गीसामयिकेन विग्रहेण यावन्मात्रं क्षेत्रमभिव्याप्यते एतावदा- तम !' सिय तिकिरिए' इति , स्यात् शब्दः कथञ्चित्मविश्लिऐर्वेदनाजननयोग्यैः पुद्गलैरापूर्ण लभ्यते । इह चतुः- त्पर्यायः , कथञ्चित् कदाचित् काँश्चिच्च जीवानधिकृत्यसामयिकः पञ्चसामयिकश्च विग्रहो यद्यपि सम्भवति तथापि त्यर्थः त्रिक्रियः । किमुक्तं भवति ?-यदा न केषाञ्चित् बदनासमुद्धातः प्रायः परोदीरितवेदनावशत उपजायते सर्वथा परितापनं जीविताद व्यपरोपणं वा कराति तपरोदीरिता च वेदना प्रसनाड्यां व्यवस्थितस्य न बहिः,। दा सर्वथा विकिय एव, यदापि केपाश्चित्परितापं मरप्रसनाडीव्यवस्थितस्य च विग्रह उत्कर्षतोऽपि त्रिसामयिक ण वा श्रापादयति तदापि येषां नाबाधामुत्पादयति तइति उत्कर्षतोऽपि त्रिसामयिकेन विग्रहेणेत्युक्तं,न चतुःसाम- दपेक्षया त्रिक्रियः, 'सिय चउकिरिए.' इनि-कपांचियिकेन पञ्चसामयिकेन चेति । उपसंहारवाक्यमाह-'एव- त्पग्तिापकरण तदपक्षया चष्क्रिय इति, कषांचिदपद्राइयकालस्स अफुरण पवइयकालस्स फुडे' एतावता उ- वणे तदपेक्षया पञ्चक्रिय इति ॥ सम्प्रति तमेवाधिकृत स्कर्षतोऽपि त्रिसमयप्रमाणेनेत्यर्थः, कालेनापूर्णमेतावता- वेदनासमुद्घातगतं जीवमधिकृत्य तेषां बेदनासमुद्धातगकालेन स्पृष्टम् । किमुक्नं भवति ?-विग्रहगतावुत्कर्षतः त्रीन् तपुरुषपुद्गलस्पृष्टानां जीवानां क्रिया निरूपयति-ते से समयान यावत् त्रिभिश्च समयैः यावन्मात्रं व्याप्यते, इय- भंत !' इत्यादि . ते-बदनामुद्धातगतपुद्गलस्पृष्टा गर्माित न्ती सीमामभिव्याप्य स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्र पूर्ववद , भदन्त ! जीवास्ततो-बदनाममुद्धातपरिगतान् वेदनाजननयोग्यैः पुद्गलैरापूर्ण भृतं च जीवस्य गतिमधि- जीवान् अत्र 'स्थानियपः कर्माधारयाः' इति स्थाकृत्य ब्याण्यते । अथवा-'केवइयकालस्स' ति-पण्येव निनं यपमधिकृत्य पञ्चमीयम् , अयमर्थः-तं घेदनासव्याख्येया, ततः स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्रं वेद- मधातपरिगत जीवमधिकृत्य कतिक्रियाः प्रज्ञप्ताः ? , भनाजननयोग्यैः पुरलैरापूर्ण भृतं च जीवस्य विग्रहगति- गवानाह-गौतम ! स्यात् त्रिक्रियाः, यदा न काश्चित्तस्यामधिकृत्य कियतः कालस्य सम्बन्धि , कियन्तं कालं या- बाधामापादयितुं प्रभविष्यावः, स्थाचतुष्क्रियाः, यदा तंवदवाप्यते इत्यर्थः । भगवानाह-एकसमयन द्विसमयन। परितापयन्ति । दृश्यन्सें शरीरेण स्पृश्यमानाः पतिाप
१.१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org