________________
( ४५२) अभिधान राजेन्द्रः ।
समुग्धाय
'एएसि ण' मित्यादि, एतेषां भदन्त ! जीवानां क्रोधसमुद्धाते न मानसमुद्घातेन मायासमुद्घातेन लोभसमुद्घातेन च समवहतानाम् अकषायेणेति - कषायव्यतिरेकेण शेषेण समुद्धातेन समवहतानामसमवहतानां च कतरे कतरेभ्यः श्र ल्पा वा बहवो वा ?, 'अर्थवाद्विभक्पिरिणाम' इति न्यायाल् पञ्चम्याः स्थाने तृतीयापरिणामनान्तु कतरे कतरैस्तु ल्या वा, तथा कतरे कतरेभ्यो विशेषाधिकाः, एवं गौतमेन पृष्ठे भगवानाह -- गौतम ! सर्व स्तोका जीवा श्रकपा
यसमुद्घातेन कषायव्यतिरिक्लेन शेषवेदनादिसमुद्धात पट्टे - न समवहताः, कपायव्यतिरिक्तसमुद्धातमुद्धता हि कचित् कदाचित् केचिदेव प्रतिनियता लभ्यन्ते ते चोकर्षपदेऽपि कषायमुद्रातसमवद्दतापेक्षया श्रनन्तभागे वर्तन्ते, ततः स्तोकाः, तेभ्यो मानसमुद्धातसमवद्दता अनन्तगुणाः, अनन्तानां वनस्पतिजीवानां पूर्वभवसंस्कारानुवृत्तितो मानसमुद्धाते वर्त्तमानानां प्राप्यमाणत्वात्, तेभ्यः क्रोधसमुद्धतेन समवद्दता विशेषाधिकाः, मानापेक्षया क्रोधि नां प्रचुरत्वात्, तेभ्यो मायामुद्धतेिन समवद्दता विशेषाधिकाः, क्रोध्यपेक्षया मायाधिनां प्रचुरत्वात्, तेभ्योऽपि लोभसमुद्घातेन समवद्दता विशेषाधिकाः, मायाविभ्यो लोभवतामतिप्रभूतत्वात् तम्पोऽपि केनाप्यसमवद्दताः संयेयगुणाः, चतसृष्वपि गतिषु प्रत्येकं समवदतेभ्योऽसमहतानां सदा संख्येयगुणतया प्राप्यमाणत्वात् । सिद्धाइत्येकेन्द्रियापेक्षयाऽनन्तभागवर्त्तिन इति ते सन्तोऽपि न विवक्षिताः । एतदेवाल्पबहुत्वं चतुर्विंशतिदण्डक क्रमेण चिन्तयन्नाह - - ' एपसि णमित्यादि सुगमं, नवरं सर्वस्तोका नैरयिका लोभसमुद्घातेन समवहता इति नैरयिकाणामि
संयोगाभावात् प्रायो लोभसमुद्धातस्तावनोपपद्यते, येषामपि च केषाञ्चिद्भयति ते कतिपया इति शेषसमुद्धातसमवहनापेक्षया सर्व स्तोकाः, असुरकुमारविषयाल्पबहुत्वचिन्तायां सर्व स्तोकाः क्रोधसमुद्रातसमुद्धता इति, देवा हि स्वभावती लोभबहुलास्ततोऽल्पतरा मानादिमन्तः, ततोऽपि कदा चिकतिपयेोधवन्त इति शेषसमुद्धात समवहतापेक्षया सर्वस्तोकाः, 'एवं सम्यदेवा०जाव बेमारिया' इति, एवम् श्र सुरकुमारगतेनाल्पबहुत्वप्रकारेण सर्वे देवा नागकुमारादयस्तावकन्या यावद्वैमानिकाः । पृथिवीकायिक चिन्तायां सामान्यतो जीवपदे इव भावना भावनीया, समानत्वात् । 'एवं जावे' त्यादि, एवं पृथिवीकायिकांक्लेन प्रकारेण ताव
व्यं यावत् तिर्यकूपञ्चेन्द्रियाः, मनुष्या यथा जीवाः, नवरमक पायसमुद्धात समवहतापेक्षया मानसमुद्घातेन समयदता असंख्येयगुणा वक्लव्याः । (छाद्मस्थिकसमुद्धातवक्लव्यता 'छाउमत्थियसमुग्धाय' शब्दे तृतीयभागे १३५४ पृष्टे गता । ) (११) सम्प्रति यस्मिन् समुद्धाते वर्तमानो यावत् क्षेत्रं समुद्धातवशतस्तैस्तैः पुद्गलैर्व्यामाति तदेननिरूपयति
जी दासमुग्धाएणं समोहते समोहणित्ता जे पोग्गले निच्छुभति तेहिं णं भंते ! पोग्गलेहिं केवइए फुले केवतिते खेते फुडे १, गोयमा ! सरीरप्पमासमेत विक्संभवाहल्लेणं नियमा छद्दिसि एवतित खेत्ते
Jain Education International
समुग्धाय असे एवनिते खेत्ते फुडे । से गं भंते ! खेत्ते केवतिकालस्स अफुडे केवइए फुडे १, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकाल - स्स अफुरणे एवइयकालस्स फुडे । ते णं भंते ! पोग्गले केवइकालस्स निच्छुभति ?, गोयमा ! जहसेणं श्रतो मुहुत्तस्स उक्कोसेणं वि तोमुहुत्तं । ते णं भंते ! पोग्गला निच्छूढा समाणा जातिं तत्थ पाणातिं भूयातिं जीवति सत्तातिं अभियंति वर्त्तेति लेसेंति संघाएंति संघद्वेति परितायेंति किला मेंति उद्यवेंति तेहितो णं भंते ! से जीवे कतिकिरिए ? गोयमा ! सिय तिकिरिए सिय चउPaire for पंचकरिए। ते गं भंते ! जीवा तातो जीवाश्र कति किरिया, गोयमा ! सिय तिकिरिया सिय चउकिरिया सिय पंच किरिया । से णं भंते ! जीवे ते य जीवा श्रसेसिं जीवाणं परंपराघाएयं कतिकिरिया १, गोयमा ! तिकिरिया करिया वि पंचकिरिया बि । नेरइए णं भंते ! वेदणासमुग्धाएणं समोहते, एवं जहेब जीवे, वरं रइयाभिलावो, एवं निरवसेसं जाव वेमाखिते एवं कसायसमुग्धा व भाणितब्वो । जीवे गं भंते ! मारणंतियसमुग्धारणं समोहगड समोहणित्ता जे पोग्गले खिच्छुभति तेहिं णं भंते ! पोग्गलेहिं केवतित खेत्ते अफु केतिते खेत्ते फुडे !, गोयमा ! सरीरप्पमाणमेते विक्खंभबाहल्लेणं आयामेणं जहरणेणं अंगुलस्स - संखेजहभागं उक्कोसेणं असंखेज्जाई जोगाई एगदिसिं एवति खेत्ते अफुले एवतिते खेत्ते फुडे । से भंते ! खेत्ते केवडकालस्स असे केवइकालस्स फुडे 2, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण Terrar faग्गहेणं एवतिकालस्स फुले एवतिकालस्स फुडे, सेसं तं चैव ०जाव पंचकिरियाओ । एवं नेरइए वि, वरं श्रायामेणं । जहमेणं साइरेगं जtयणसहस्सं उक्कणं असंखेज्जाई जोगाई, एगदिसिं एवतिते खेत्ते अफुले एवतिते खित्ते फुडे । विगहें एगसमइए वा दुसमइएण वा तिसमइएण वा चउसमइएण वा भन्नति, सेसं तं चेत्र० जाव पंच किरिया
। असुरकुमारस्स जहा जीवपदे, गवरं विग्गहो तिसमड़ओ जहा नेरइयस्स, सेसं तं चैव जहा असुरकुमारे एवं० जाव मागिए, गवरं एगिदिए जहा जीवे निरवसेसं । ( सू० ३४२ )
' जीवं भंते !' इत्यादि, जीवो समिति वाक्यालङ्कारे, वेदनासमुद्राते वर्त्तमानः तस्मिन् समवहतो भवति, समवहत्य च यान् पुगलान् वेदनायोग्यान् स्वशरीरान्तर्गतान
For Private & Personal Use Only
www.jainelibrary.org