________________
समुग्धाय
चेत् ? उच्यते- ज्योतिष्कारणां जघन्यपदेऽप्यसंख्येयकालायुष्कतया जघन्यतोऽपि असंख्येयानां कषायसमुद्वानानां लभ्यमानत्वात्, अनन्तशस्तत्र जिगमिषूणामनन्ताः, एवं वैमानिकांचेऽपि पुरस्कृतचिन्तायां स्यादसंस्थेयाः स्यादनन्या इति वक्तव्यम् । भावना प्राग्वत् । तदेवं नैरयिकस्य स्वस्थाने परस्थाने च कषायसमुद्वाताश्चिन्तिताः, सम्प्रत्यसुरकुमारेषु तान् चिचिन्तयिपुराह - एगमेगस्स ' मित्यादि, एकैकस्य असुरकुमारस्य नैरयिकत्वं कषायसमुद्धाता श्र तीता अनन्ता भाविनः कस्यचित्सन्ति कस्यचित्र सन्ति, तत्र सुकुमारभयादसो नरकं यास्यति तस्य न सन्ति, यस्तु यास्यति तस्य सन्ति । तस्यापि जघन्यतः संख्येयाः, जघन्यस्थितावपि संख्येयानां कपायसमुद्धातानां नरकेषु भावात् उत्कृर्षतोऽसंख्येयाः अनन्ता वा तत्र जघन्यस्थितिकीयस्थतिषु सदसद्धा जिगर संख्याः अनन्त जिगमिपोरनन्ता, असुरकुमारस्यासुरकुमारत्वे अतीता अनन्ताः । 'पुरेक्खडा एगुत्तरिया इत्यादि. पुरस्कृतास्तु कस्यापि सन्ति कस्यापि न सन्ति तत्र या सुरकुमार पर्यन्तवचन व कषायसमुद्वातं याता नापि तच प्रभूपोऽसुरमारभवं लचा किस्यनन्तरं पारम्पर्येण वा सेत्स्यति तस्य सन्ति, शेषस्य तु न सन्ति । यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः संख्येयाः असंख्येया अनन्ता वा । तत्र एकादयः श्रीयुःशेषाणां तद्भयभाजां भूयस्तवानुत्पत्स्यमानानामवगन्तव्याः, संख्येयादयो नैरयिकत्वे इव भावनीयाः । एवमित्यादि एवम् उक्रेन प्रकारेण नागकुमारत्वे तत ऊ चतुर्विंशतिदण्डक क्रमेण निरन्तरं यावद्वैमानिकत्वे वैमानिकत्वविषयं सूत्रं यथा नैरयिकस्य भणितं तथैव भणितस्पम् । किमुक्कं भवति, नागकुमारत्यादिषु स्तनितकुमार पर्यवसान पुरस्कृतचिन्तायां कलह अस्थि फरसा नत्थि, जस्ल अस्थि सिय संखेजा सिय असंखेजा सिय अता' पृथिवी कायिकत्वादिषु मनुष्यत्वपर्यवसानेषु 'जस्स अस्थि जहएको वा वा निधि या उसे संज्जा वा श्रसंखेज्जा वा अता वा व्यन्तरत्वे जस्स अ स्थिसिय संखेजा सिय असंखेज्जा सिय अंता' ज्योतिकरवे --' जस्स अस्थि सिय असंखेज्जा सिया वैमानिति वक्रस्यमिति एवं जाये' स्यादि एवम् उक्लन प्रकारेण असुरकुमारवन्नागकुमारस्य यावस्तनितकुमारस्य प्रमानिक-वैमानिक विषयं सूत्रं तावद्वक्तव्यम् । अत्रैव विशेषमाह - नवरं सर्वेषां नागकुमारादीनां कुमार पर्यवसानाने नियमतः पुरस्कृता एकोत्तरिकाः परस्थाने यथैवासुकुमारस्य तथैव पय्याः पुढविकाइयस्सरइय वक्तव्याः, इत्यादि पृथिवीकायिकस्य रविक यावत् स्तमितकुमार अतीता अनन्ताः । श्रत्र भावना प्रागिव, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति तत्र यः पृथिवीकाकेच्चसुकुमारं यावत् स्वनकुमारं
८
-
न गमिष्यति किन्तु मनुष्यभवं प्राप्य सिद्धिं गन्ता तस्य न सन्ति, शपस्य तु सन्ति, यस्यापि सन्ति तस्यापि जघन्यतः संख्या अन्यापि नरकादिषु संध
Jain Education International
( ४४२ )
अभियान राजेन्द्रः ।
•
9
6
समुग्धाय यानां कषायसमुद्धातानां भावात् उत्कर्षतोऽसंख्येया अनन्ता वा ते च प्राग्वद् भावयितव्याः पृथिवी कायिकत्वे यायन्मनुष्यत्येऽतीतास्ते तथैव भाविन एकीक एकोतरिकया वक्तव्याः, ते चैवम्- 'कस्सइ अस्थि कस्सइ नत्थि जम्स अस्थ जहर को था दो वा तिथि वा संजा या असंखेज्जा वा श्रता वा' ते च नैरयिकस्य पृथिवीकायिकस्य इस भावनीयाः वामेतर जहा नेरइयसे इति व्यन्तरत्वे यथा नैरयिकत्वे तथा वक्तव्यम् । किमुकं भयति ?- एकोत्तरिका न वक्तव्याः - किन्तु "सिय संजा सिय सखेजा सिय आणता इति वक्तव्यं, ' जाइसिय इत्यादि ज्योति वैमानिक वातीतास्तथैव पुरस्कृता यदि सन्ति ततो जघन्यपदे असंख्येयाः उत्कृष्टपदे अनन्ताः एवमष्कायिकस्य यावन्मनुष्यत्वे नेतव्यं व्यन्तरज्योतिष्कवैमानिकानां यथा असुरकुमारस्य नवरं पुरुस्कृतचिन्तायां सर्वे स्वस्थाने एकोत्तरिकया वक्तव्यम्, परस्थाने यथा असुरकुमारस्य सूत्रम् । सूत्रपर्यन्तं दर्शयति'जाव मास्सिइतिमानस्य वैमानक
,
,
.
.
"
मानक
रागतातुर्विंशतिः चतुर्विंशतितुशिनिक २४ भणितव्याः । तदेवमुक्तश्चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रः कषायसमुद्घातः ।
For Private & Personal Use Only
(६) सम्प्रति चतुर्विंशत्यैव चतुर्विंशतिदण्डकसूत्रैर्मारशान्तिमुपातमाद
,
मारणंतियसमुग्धाओ सट्टाणे वि परट्ठाणे वि एगुत्तरियाए नेयब्वी० जाव वैमाशियस्य वैमाखियते, एवमेते चवीसं चवीसा दंडगा भाणियव्वा । ( प्रज्ञा० ) तेय - मसमुपाए जहा मारतियसमुग्धाए, वरं जस्सस्थि एवं एते विचवीसं चउवीसा दंडगा भाखितव्या । एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया - हारसमुग्धाया अतीता ? गोयमा ! णत्थि, केवइया पुक्खडा, गोषमा रास्थि एवं जात्र माणयते नवरं मणूस अनीता कस्सद्द अस्थि कस्सर नत्थि, जस्सत्थि जहां एक या दो या उसे निम्मि केवइया पुक्खडा, गोषमा कस्स अस्थि कस्सर नरिथ, जस्सत्थि होणं एको वा दोवा तिम्मि वा उफोसे चनारि एवं जाणं मगुस्सा भासिय, मनस्व मरणसने अतीता कस्स अस्थि कस्सइ नरिथ, जस्सन्थिजहमे एको वा दो वा तिमि वा उक्को से च-तारि, एवं पुरक्खडा वि, एवमेते चउवीसं चउवीसा दंडगा जाव मागिन एगमेमस्त भंते! नेयस रहते पश्या केवलिसमुग्धाया अतीता ? गोयमा ! रथ केवड़ा रेखडा १, गोपमा ! नन्थि, एवं० जाव वैमाणियते वरं मणूसत्ते अती-ता नत्थि, पुरेक्खडा कस्सर अन्थि कस्सर नत्थि,
"
,
1
www.jainelibrary.org