SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ (४४१) समुग्धाय अभिधानराजेन्द्रः। समुग्घाय नेरइयस्स थणियकुमारत्ते, पुढविकाइयत्ते एगुत्तरियाए बहुलत्वात् तेषाम् , उत्कृष्टपदेऽसंख्येया अनन्ता वा,तत्र स. नेतव्वं, एवं० जाव मणुयत्ते, वाणमंतरत्ते जहा असुरकु कृद् दीर्घस्थितावसकृज्जघन्यस्थितिषु वा उत्पत्स्यमानानाम संख्येयाः,अनन्तश उत्पत्स्यमानानामनन्ताः। एवं नैयिकमारते, जोइसियत्ते अतीता अणंता, पुरेक्खडा कस्सइ स्य नागकुमारत्वादिषु स्थानेषु निरन्तरं तावद्वक्तव्यं यावत् भत्थि कस्सइ नत्थि, जस्सत्थि सिय असंखेजा सिय स्तनितकुमारत्वे, तथा चाह--' एवं जावे' त्यादि , पृथिप्रखंता । एवं वेमाणियत्ते वि सिय असंखेजा सिय अणंता, वीकायिकत्वेऽतीतसूत्रं तथैव, पुरस्कृतचिन्तायां तु कस्य चित् सन्ति कस्यचित्र सन्ति , तत्र यो नरकादुद्वत्तो न असुरकुमारस्स नेरइयत्ने अतीता अणंता , पुरेक्खडा पृथिवीकायभवगामी तस्य न सन्ति , योऽपि गन्ता तस्याकस्सइ अस्थि कस्सइ नत्थि जस्सत्थि सिय संखेजा सि पि जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः संख्येया य असंखेजा सिय अणंता । असुरकुमारस्स असुरकुमारत्ते | असंख्येया वा अनन्ता वा, ते चैव--तिर्यपश्चेन्द्रियभवान् प्रतीता अणंता पुरेक्खडा एगुत्तरिया, एवं नागकुमा- मनुष्यभवाद्देवभवादा कषायसमुद्घातसमुद्धतः सन् यरत्तेजाव निरंतरं वेमाणिपत्ते जहा नेरइयस्स भणितं त एकवारं पृथिवीकायिकेषु गन्ता तस्य एको द्वौ वारौ ग न्तुौं, त्रीन् वारान् त्रयः, संख्येयान् वारान् संख्येया, अहेव भाणितव्वं, एवं० जाव थणियकुमारस्स वि चेमाणि-- संख्येयान् वारान् असंख्येया, अनन्तान् वारान् अनन्ताः । यत्ते, नवरं सम्बेसि सहाणे एगुत्तरियाए परहाणे जहेब तथा चाह--'पुढविकायचे पगुत्तरियाए नेयवं' ति-- असुरकुमारस्स, पुढविकाइयस्स नेरइयत्ते. जाव थणियक। तथा-' एवं ताव मसूसत्ते' इति--एवं पृथिवीकायिकगमारते अतीता अणंता, पुरेक्खडा कस्सइ अस्थि क तेनाभिलापप्रकारेण तावद् वक्रव्य यावन्मनुष्यत्वे, तचै वम्--' एगमेगस्स ण भंते. नेरइयस्स अाउकाइयत्ते केवस्मइ नस्थि, जस्सत्थि सिय संखजा सिय असंखेजा झ्या कसायसमुग्घाया अईया?, गोयमा ! अणता, केवइया भर भणता । पुढविकाइयस्स पुढविकाइयत्त० जाव परेक्खडा?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्समणूसत्ते अतीता अणंता पुरेक्खडा कस्सइ अस्थि । स्थि जहएणणं एको (वा) दो वा तिरिण चा उक्कोसणं संखेकस्सइ नत्थि जस्स अत्थि एगुत्तरिया,वाणमंतरत्ते जहा जा असंखज्जा वा अणंता वा' एवं यावन्मनुष्यसूत्रं , त त्राकायादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत् , परइयत्ते । जोइसियवेमाणियत्ते अतीता अणंता,पुरेक्ख द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको द्वौ वा - डा कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि सिय असं- यो वेति सकृत् जघन्यस्थितिकं द्वीन्द्रियभवं प्राप्तुकामस्थखजा सिय अणंता,एवं०जाव मणूसत्ते वि नेयच्वं । वाण- संख्ययान वारान् प्राप्तुकामस्य संख्येया, असंख्येयानसंयेमंतरजोइसियवेमाणिया जहा असुरकुमारा, शवरं सट्ठाणे या, अनन्तान् अनन्ताः । एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि एगुत्तरियाए भाणितव्वे० जाव वेमाणियस्स वेमाणियत्ते, भावनीये, तिर्यक् पश्चेन्द्रियमनुष्यसूत्रविषया त्वेवं भावनाएवं एते चउवीसं चउवीसा दंडगा । (सू० ३३४) सकृत्पश्चेन्द्रियभवं प्राप्तुकामस्य स्वभावत एवाल्पकषा यस्य जघन्यत एको द्वौ त्रयो वा शेषस्य संख्येयान् वारान् “एगमेगस्स ण' मित्यादि, तत्र नैरयिकस्य नैरयिकत्वविषयं तिर्यपञ्चेन्द्रियभवं प्राप्तुकामस्य संख्येया , असंख्येयान् प्रश्नसूत्र सुगमम् पुरस्कृतचिन्तायां तु कस्यचित्सन्ति कस्य वारान् असंख्यया , अनन्तात् वारान् अनन्ताः । मनुष्यसूत्र चित्र सन्ति,तत्र यःक्षीणशेषायुः प्रश्नसमये भवपर्यन्ते वर्त- तु पुरस्कृतविषया भावनेयम्-यो नरकभवादुवृत्तोऽल्पकमानः कषायमुद्घातमप्राप्त एव नरकभवादुदवृत्त्यानन्तरं । पायः सन् मनुष्यभवं प्राप्य कषायसमुद्घातमप्राप्त एव सिपारम्पर्येण वा सेत्स्यति न भूयो नरकवासगामी तस्य द्धिपुरं गन्ता तस्य न सन्ति, शेषस्य सन्ति , तस्यापि पकं नम्ति पुरस्कृता नैरयिकत्वे कषायसमुद्घाताः, शेषस्य तु द्वी त्रीन् वारान् कषायसमुद्घातान् प्राप्य सेत्स्यत एको हो । सन्ति, तस्यापि जघन्यत एको द्वौ वा प्रयो वा, ते च प्रयो वा संख्येयान् भवान् , यदि वा-एकस्मिन्नपि भवे शाखायुःशेषाणां तद्भवभाजामवसेयाः । उत्कर्षतः संख्येया संख्येयान् कषायसमुद्घातान् गन्तुः संख्येया, असंख्येयान असंख्यया वा अनन्ता वा,तत्र संख्येयवर्षायुशेषाणां संख्ये- भवान् प्राप्तुकामस्यासंख्येयाः, अनन्तान् अनन्ताः । 'चाण याः, असंख्येयवर्षायुःशेषाणामसंख्येयाः । यदि वा-सद मंतरत्ते जहा-असुरकुमारत्ते' प्रागुक्तम् । किमुलं भवति ?जघन्यस्थिती उत्पत्स्यमानानां संख्येयाः, असकृत् जघन्य- पुरस्कृतचिन्तायाम् एवं वक्तव्यम्-"जस्सस्थि सिय संखखितौ सदसकृद्दीस्थितावुत्पत्स्यमानानामसंख्येयाः,अ- ज्जा सिय असंखजा सिय अणता वा' इति नत्वकोत्तरिनम्तश उत्पत्स्यमानानामनन्ताः, तथा नैरयिकस्येवासुरकु- का वक्तव्याः , व्यन्तराणामप्यसुरकुमाराणामिव जघन्यस्थिमारत्वविषयेऽतीतसूत्रं, तथैव पुरस्कृतसूत्रे' कस्सर अस्थि तावपि संख्ययानां कषायसमुद्घातनां लभ्यमानत्वात् , श्रकस्सा नत्थि' ति-यो नरकादुद्वत्तोऽसुरकुमारत्वं न प्रा- संख्येयानन्तभावनाऽप्यसुरकुमारवत् , 'जोइसियत्ते' इत्याप्स्यति तस्य न सन्ति पुरस्कृता असुरकुमारत्वविषयाः दि, ज्योतिष्कत्वेऽतीता अनन्ता वक्तव्याः, पुरस्कृतास्तु कषायसमुदाताः । यस्तु प्राप्स्यति तस्य सन्ति, ते कस्यापि सन्ति कस्यापि न सन्ति, एतदांप प्राग्वद् भावव जघन्यपदे संख्येया जघन्यस्थितावप्यसुरकुमाराणां नीयं, यस्यापि सन्ति तस्यापि कस्यचिदसंख्येयाः कस्यसंख्येयानां कषायसमुद्घातानां भावात् , लोभादिकषाय- चिदनन्ताः, नतु स्यात् संख्येयाः इति वक्तव्यम् । कुत इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy