________________
समुग्धाय अभिधानराजेन्द्रः।
समुग्थाय गस्यानुभागस्य चानन्ततमभास्य भूयोऽपि बुद्धथा यथाक्रम | समुग्याए, तेयासमुग्धाए आहारसमुग्धाए केवलिसमुग्याए । संख्यया अनन्ताश्च भागाः क्रियन्ते , ततोऽवकाशान्तर
(सू० ३३१ ) संहारसमय स्थितेः संख्येयभागान् हन्ति, एक संख्येय.
'करण' मित्यादि , कति-किंपरिमाणा णमिति वाक्याड भागं शेषीकरोति , अनुभागस्थानन्तान् भागान् हन्ति एकं मुश्चति । एवमन्तषु पञ्चसु दण्डादिसमयेषु प्रत्येक
लंकारे , ' भदन्ते' ति-भगवतो वर्द्धमानस्वामिन आम--
न्त्रणं, भदन्तत्वं च भगवतः घरमकल्याणयोगिन्यात, सामयिकं कराकमुत्कीण , समये समय स्थितिकण्डकानु
यदिवा-भवान्तेति , द्रष्टव्यं , सकलसंसारपर्यन्तवर्तित्वात्, भागकण्डकघातनात् , अतःपर षष्ठसपयादारभ्य स्थितिक,
अथवा-भयान्त ! इहपरलोकादिभेदभिन्नसप्तप्रकारभयविएडकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति , प्रयत्नमन्दीभावात् , षष्ठादिषु च समयेषु कराडकस्य प्र.
नाशकत्वात् . समुद्घाताः-उशब्दार्थाः प्रशप्ताः, भगवातिसमयमेकैकं शकलं तावदुत्किरति यावदन्तर्मुहूर्तचरम
नाह-'गोयमे' त्यादि, गौतम ! सप्त समुद्घाताः प्रसमये सकलमपि तत्कण्डकमुत्कीर्ण भवति । एवमान्त
सप्ताः, तद्यथा-वेदनासमुदघात इत्यादि, वेदनाया: महर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च घातयन्
समुद्रातो बेदनासमुद्घातः , एवं यावदाहारकसमुतावद्वदितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वा
द्धात इति , केवलिसमुद्घात इति-केवलिनः समु
द्धातः केवलिसमुदघातः । सम्प्रति कः समदघातः, किएयपि चामूनि स्थित्यनुभागकण्डकान्यसंख्येयान्यवगन्तव्यानीति कृतं प्रसझेन । प्रकृतं प्रस्तुमः ।
यन्तं कालं यावद्भवतीत्येतन्निरूपणार्थमाह-वेयणे' (२) तत्र संग्रहणिगाथाक्रमर्थ स्पष्टयन् प्रथमतः समु
त्यादि , सुगम , नवरं जावे' त्यादि , एवमुक्तयकारेणा
भिलापेनान्तर्मुहर्त्तप्रमाणतया च समुद्घाताः क्रमेण तावबातसंख्याविषयं प्रश्नसूत्रमाह
द्वाच्याः याचदाहारकसमुद्घातः, एते षडप्याचा प्रान्तकति णं भते ! समुपाया पण्णत्ता,गोयमा सत्त समुग्धा
महर्तिकाः, केवलिसमुद्घातस्त्वष्टसामायिकः, सचानम्तया पसत्ता, तं जहा-वेदणासमुग्धाते १ कसायसमुग्घाते २ रमेव भाषितः , पतानेव समुद्घातान् चतुर्विशतिदराकमारणंतियसमुग्धाते ३ वेउब्धियसमुग्घाते ४ तेयासमुग्याते |
क्रमेण चिचिन्तयिषुराह--' नेरल्याण' मित्यादि, नै५ श्राहारसमुग्धाते ६ केवलिसमुग्धाते ७। वेदणासमुग्घाए
रयिकाणामाचाश्चत्वारः , तेषां तेजोलभ्याऽऽहारकलब्धि
केलिवाभावतः शेषसमुद्घातप्रयासम्भवात् , असुरकुणं भंते ! कति समइए पएणते ?, गोयमा! असंखेजसमइए मारादीनां दशानामपि भवनपतीनां तेजी लेश्यालब्धिभावात् अतोमुहुत्तिते पएणत्ते,एवं०जाव आहारसमुग्धाते। केवलि- श्राद्याः पश्च समुद्घाताः, पृथिवीकायिकाकायिकतैजस्कासमुग्घाए णं भंते ! कति समइए पएणते ?, गोयमा!
यिक वनस्पतिकायिकद्वित्रिचतुरिन्द्रियाणामाद्यास्त्रयः, तेअट्ठ समइए पएणत्ते । नेरइया णं भंते ! कति समुग्धाया
पां वैक्रियादिलब्ध्यभावतः उत्तरेषां चतुर्णामपि समुद्घा
तानामसम्भवात् , वायुकायिकानामाद्याश्चत्वारस्तेषां वैकिपएणत्ता? , गोयमा! चत्तारि समुग्घाया पएणत्ता ,
यलब्धिसंभवेन वैक्रियसमुद्घातस्यापि सम्भवात् , पञ्चेन्द्रितं जहा-वेदणासमुग्घाए कसायसमुग्धाए मारणंतियसमु- यतिर्यग्योनिकानामाद्याः पञ्च, केषांचित्तेषां तेजोलब्धरपि ग्याए उब्वियसमुग्घाए । असुरकुमाराणं भंते ! भावात् , मनुष्याणां सप्त मनुष्येषु सर्वसम्भवात् व्यन्तर
ज्योतिषकवैमानिकानामाद्याः पश्च, वैक्रियतेजोलम्धिभावात् कति समुग्धाया पण्णत्ता ?, गोयमा ! पंच
उत्तरौतु द्वौ न सम्भवतः श्राहारकलब्धिकेवलित्वाऽयोसमुग्धाया पलता, तं जहा-वेदणासमुग्धाए कसायस
गात् । समुग्याए मारणंतियसमुग्घाए वे उब्धियसमुग्घाए तेयासमु- (३) सम्प्रति चतुर्विंशतिदण्डकमधिकृत्य एकैकस्य जीवग्याए एवं जाव थणियकुमारा णं । पुढविकाइयाणं भंते! स्य कति वेदनादयः समुद्घाता, अतीताः कति भाविन इति कति समुग्घाया पण्णत्ता, गोयमा! तिएिण समुग्घाया चिचिन्तयिषुराहपरमत्ता, तं जहा-वेदणासमुग्घाए कसायसमुग्धाए मारणं- | एगमेगस्स णं भंते ! नेरइयस्स केवइया वेदणासतियममुग्याए, एवंजाब चउरिदियाणं, नवरं वाउकाइ- मुग्धाया अतीता ?, गोयमा ! अणंता , केवइया याणं चत्तारि समुग्धाया पम्मत्ता, तं जहा–वेदणासमु- पुरेक्खडा ?, गोयमा ! कस्सइ अस्थि, कस्सइ नत्थि । ग्घाए कसायसमुग्घाए मारणंतियसमुग्याए उब्धिय- जस्सऽत्थि तस्स जहएणणं एक्को वा दो वा तिमि वा समुग्घाए पंचिंदियतिरिक्खजाणियाणं जाव वेमा- उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा एवं णिया णं भंते? कति समुग्घाया पप्पता?, गोयमा! पंच असुरकुमारस्स वि निरंतरंजाब वेमाणियस्स, एवं जासमुग्घाया परमत्ता,तं जहा-वेयणासमुग्घाए कमायममुग्घाए व तेयगममुग्घाए एवमेते पंच चउर्वासा दंडगा। एमारणंतियसमुग्याए उब्धियसमुग्याए तेयासमुग्धाए नवरं गमेगस्स णं भंते ! नेरइयरस केवइया आहारसमुमणुस्साणं सत्सविहे समुग्घाए परमत्ते, तं जहा-वेदणास- । ग्घाया अतीता ?, कस्सइ अस्थि कस्सइ नऽस्थि, मुग्घाए कसायसमुग्घाए मारणंतियसमुग्धाए बेउविय- जस्स अस्थि तस्स जहणणेणं एको वा दो वा उ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org