________________
(४०५ ) अभिधानराजेन्द्रः ।
सम
:
सम्यग्दर्शनं सा एषामस्तीति संज्ञिनः संज्ञिनो भूता-याताः संभूताः संशित्यं प्राप्ताः ते महानाय हि यथावस्थितं पूर्वकृतकर्म्मविपाकमनुस्मरतामहो महद्दुःखसंकटमिदमस्माकमापतितं न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयंकरोऽतिविषमविषय विषपरिभोगविप्रलुब्धचेतोभिर्धर्म इत्येवं महद्दुःखं मनस्युपजायते, ततो महा वेदनाः, अधिनस्तु मिध्यादृष्टयः ते तु स्वतस्फ लमिदमित्येवं न जानते, अजानानाश्चानुपतप्तमानसा अल्पवेदना इति । अधुना समकिरिया इत्यधिकारं विभावयिषुराह नेरइयां भेत ! सव्वे समकिरिया ' इत्यादि, समाःतुल्याः क्रियाः - कर्म्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः ' चत्तारि किरिया कज्जति ' इति क्रियन्ते इति कर्मकर्त्तरि प्रयोगः तेन भवन्तीत्यर्थः, आरम्भःपृथिव्यापम प्रयोजनं कारणं यस्याः सा आरम्भिक परिमायिक परिग्रहो - धम्मोपकरणवर्जवस्तुस्वीकारः, धम्मपकरणमूर्द्धा या स च प्रयोजनं यस्याः सा पारिग्रहिकी 'मायावनिया' इति माया बनार्जवमुपलक्षणत्वात् क्रोधादिरपि स च प्रत्ययः कारणं यस्यास्सा मायाप्रत्यया 'पश्चखाकिरिया' इति श्रप्रत्याख्यानेन - निवृत्त्यभा सेन किया-कर्मबन्धकारणम् अप्रत्याख्यानक्रियेति, निय श्याओ' इति नेतिया: नियता इत्यर्थः अवश्यंभावित्वात् सम्यग्रष्टीनां नियताः संयतादिषु व्यभिचारात् 'मिच्हाईसरायलिय सि-मिथ्यादर्शनं प्रत्यय-कारणं यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिपाययोगाः कथम्यहेतव इति प्रसिजि ह आरम्भयादयस्तेऽभिहिता इति कथं न विरोधः उच्यते-रहारम्भपरिषदां योगः परिगृहीतो. योगानां
-
"
पापात् शेषस्तु शेषा वन्त इत्यदोषः सत्ये स माउ' इत्यादेः प्रश्नस्य या निर्वचनचतुर्भङ्गी तद्भावना क्रियते निबद्धदशवर्षसहस्रप्रमाणायुषो युगपच्चोत्पन्ना इति प्रथमो भङ्गः तेषु एवं दशवर्षसहस्रस्थितिषु नरकेषु एके प्रथमतरमुत्पन्नाः अपरे पश्चादिति द्वितीयः, अन्यैर्विषममायुर्निबद्धं कैश्चिदशवर्षसहस्रस्थितिषु कैश्विश्च पञ्चदशवर्षसहस्रस्थितिषु, उत्पत्तिः पुनर्युगपदिति तृतीयः केचित् सागरोपमस्थितया केचिदशवर्षसहस्रस्थित
विषमेव चोपन्ना इति चतुर्थः संप्रति असुरकुमारादिषु श्राहारादिपदकं विभावविपुरिदमाह-सुरकुमारा ं भंते! सव्वे समाहारा इत्यादि, तत्रास्मिन् सूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिरूपते असुरकुमाराणामपशरीरत्वं भवचारणीयशरीरापेक्षा जघन्यतोऽकुलासंख्ययमागमानायं महाशरीरत्वं कर्पतः सप्तहस्तप्रमाणत्वम् उत्तरसैकियापेक्षा अ पशरीरत्वं जघन्यतोऽङ्गुल संख्येय भागमा नत्वम् उत्कर्षतो महाशरीरत्वं योजनलक्षमानत्वमिति । तत्रैते महाशयेरा बहुतरान् पुलानाहारयन्ति मनोभा रापेक्षया देवानां हि असौ संभवति, प्रधानश्च । प्रधानापेक्षया च शास्त्र निर्देशो वस्तूनां ततोऽल्पशरीरग्राह्याहारपुङ्गलापेक्षया ये पुद्गला बहुतरास्ते तानाहारयन्ति बहुतरान्परिणामयन्तीत्यादिपापानं प्राग्पत्त
"
3
१०२
Jain Education International
9
सम
9
थाऽभीक्ष्णमाहारयन्ति श्रभीक्ष्णमुच्छ्रसन्ति, अत्र मे चतुथांदेरुपर्याहारयन्ति स्तोकसप्तकादेखायुंच्सन्ति तानाश्रित्याभीक्ष्णमुच्यते, ये सातिरेकवर्षसहस्रस्योपर्याहारयम्ति सातिरेकपक्षस्य चोपर्युच्छ्रसन्ति तानङ्गीकृत्यैतेषामल्पकालीनाहारोच्छ्रासत्वेन पुनः रूपकालीनादाराच्छ्रासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशयत्यात् तथाऽल्पशरीरा अल्पतरान् पुङ्गलानाहारयन्ति उसन्ति व अल्पशरीरत्वादेव यत्पुनस्तेपां] कादाचित्कल्पमाहाराष्ट्रासपोस्त महाशरीरादाराच्छासान्तरालापेक्षया बहुतमान्तरालत्वात् तत्र हि अन्तरा ले ते आहारादि न कुर्च्चन्ति तदन्यत्र ते कुर्वन्तीत्येवं विवक्षणान्महाशरीराणामप्याहारोच्छ्वासयोरन्तरालमस्ति किं तु तदल्पमित्यविवक्षितत्वादभीक्ष्णमित्युक्तं, सिद्धं च महाशरीरावां तेषामाहारोच्हा सपोररूपान्तरत्वम् अपरीराणां तु महान्तरत्वं यथा सोधर्मानसप्तहस्त मानतया महाशरीराणां तयोरन्तरं वर्षसहस्र वर्ष च अनुत्तरसुराणां च हस्तमानतयाऽल्पशरीराणां त्रयस्त्रिंशवर्षसहस्राणि शिंदेवच पक्षा इति एषां महारा
9
"
माच्छासाभिधानमाहपस्थितिकयमसीयते इतरेषां तु विपर्ययः वैमानिकवदेवेति श्रथवा-लोमाहारापेक्षया अनुसमयमाहारयन्ति महाशरीराः पर्या सकायस्थायामुासस्तु यथाक्रमानेनापि भवन् परिपू पेक्षा पुनः पुनरित्युच्यते, अपशकायस्थायांपरीरा लोमाहारतो नाहारयन्ति श्रोजा ( जत्रा ) हारत एदाहरणात् ततस्ते कदाचिदाहारयन्तीत्युच्यत अपर्याप्तकावस्थायां च मोच्खन्ति अन्यक्ष तुरन्त तत उयंत आसतीति कर्मसूत्रमा असुरकुमाराणं भंते ! सव्वे समकम्मा' इत्यादि, अत्र नैरयिकसूत्रापक्षाविरका हि अल्पकमांण उक्ला इतरे तु महाकर्माणः असुरकुमारास्तु ये
पू
पन्नास्तं महाकर्माणः इतरेऽल्पकर्माणः, कथमिति चंद्, उच्यते - इद्दासुकुमाराः स्वभावादुद्वृत्तास्तिर्यतूपयन्मनुष्येषु च सिपद्यमानाः केचिदेकेन्द्रियेषु पृथिव्य वनस्पतिषूत्पद्यन्ते केचित् पञ्चेन्द्रियेषु मनुष्येध्वपि चोत्पद्यमानाः कर्मभूमिकगर्भव्युत्क्रान्तिकमनुष्येपयन्तेन शेष परमासावशेषायुपश्च सन्तः पारम विकमायुर्वघ्नन्ति पारभविकायुर्वन्धकाले च या एकान्ततिर्यग्योनिकयोग्या एकान्तमनुष्ययोग्या वा प्रकृतयस्ता उपनिन्यन्ति ततः पूर्वोत्ना महाकर्मतराः ये तु पश्चादुत्पन्ना नाद्यापि पारभविकमा नापि तिर्यग्मनुष्ययोग्याः प्रकृतीरुपचिन्वन्ति ततस्तेऽल्पकर्म्मतराम सूत्रे समानस्थितिकसमानभव परिमितासुरकुमाविषथमवसेयं पुरपक्षका अपि पार वायुः पाना अपि अपारविायुषः सीकालान्तरिता प्राह्याः अन्यथा निर्यगमनुष्य योग्यप्रकृतितिर्यगमनुष्ययोग्यप्रकृतिबन्धेऽपि पूर्वोत्पन्नकात् पश्चादुत्पन्न उत्कृष्टस्थितिकोऽभिनवोत्पन्नोऽनन्त संसारिकश्च महाकम्मैतर एव भवति । वर्णसूत्रे ये ते पूर्वोत्पन्नकास्ते श्रविशुद्धवर्णतराः, कथमिति दुष्यंततः स्नानभस्तीवानुभाग उदयः स च पूर्वोत्पन्नानां प्रभूतः दाय
9
"
For Private & Personal Use Only
,
www.jainelibrary.org