________________
सद्दणय अभिधानराजेन्द्रः।
सहणय ऋजुसूत्राद्विशेषमस्य स्पष्टयति
मनीषोन्मेषः यद्यप्यर्थपर्यायाश्रिता सप्तभङ्गी संग्रहव्यवहार . ऋजुसूत्राद्विशेषोऽस्य, भावमात्राभिमानतः ।
सूत्रैर्व्यञ्जनगर्यायाश्रिता शब्दसमभिरूदेवभूतैः " सम्मती " सप्तभङ्गथर्पणाल्लिङ्ग-भेदादेर्वाऽर्थभेदतः ॥३५॥
(ग्रन्थे ) सूचिता तथाऽप्यतत्प्रकारद्वयाभिधानमर्थव्यजन
साधारण पर्यायसामान्याश्रितसप्तभङ्ग्या अनुपलक्षणम् , ऋजुसूत्रादिति-अस्य-शब्दनयस्य ऋजुसूत्राद्विशेषः-उत्कपों भावमात्रस्याभिमानात् ,अयं हि पृथुवुनोदराद्याकारक
सा च स्वपरपर्यायाणां क्रमयुगपद्विवक्षावशानयद्वयेन शुद्धलितं मृन्मय जलाहरणादिक्रियाक्षम प्रसिद्धं भावघटमेवेच्छ
शुद्धतरपर्यायविवक्षया च नयत्रयेणापि संभवतीति ऋजुसूति, शब्दार्थप्रधानत्वात् , 'घट' चेष्टायामिति शब्दार्थस्य भा
त्रशब्दप्रयुक्तसप्तभङ्ग्यां द्वितीयादिना व्यवहारर्जुसूत्रप्रयुक्ताघघट एव योगानतु नामस्थापनाद्रव्यरूपांत्रीस्तत्रालार्थयो
यां च तस्यां तृतीयादिना भङ्गेनर्जुसूत्राच्छब्दस्य विशेषिततगात्।
रार्थत्वं युक्तम् । नचैवम्-ऋजुसूत्रकृत्सवापेक्षया सतायातथा चैतत्संवाद्याह भाष्यकार:
हिणो व्यवहारस्यापि ततो विशेषिततरार्थत्वप्रसङ्गदूषणानु"णामादयो ण कुंभा, तक्कजा करणी पडाइ ब्व । द्धारः संप्रदायाविरुद्धभङ्गविषयीभूतेनार्थेन विशषिततरत्वपच्चक्खविरोहाओ, तल्लिंगाभावी वाऽवि ॥१॥" स्याभिधित्सितत्वात् , संप्रदायश्चोत्तरोत्तरभङ्गप्रवृत्तावुत्तरोनामस्थापनाद्व्यघटाः घटत्वेन न व्यवहर्त्तव्याः, घटार्थ- त्तरनयावलम्बननैव दृष्टो नान्यथेति न कश्चिद्दोष इति । वाक्रियाकारित्वाभावादघटत्वेन प्रतीयमानत्वात् , घटव्यव- अथवा-लिङ्गभेदादरर्थभेदाश्रयणादस्य-शब्दनयस्य ऋजुसूस्थापकधर्माभावाचेत्येतदर्थः । यद्वा-सप्तभङ्गयर्पणादस्य त्राद्विशेषः, तथाहि-(तटः तटी तटम् इत्यादौ ) अन्यलिङ्गविशेषः, ऋजुसूत्रस्य हि प्रत्युत्पन्नोऽविशेषित एव कुम्भोऽ- वृत्तिशब्दस्य नान्यलिङ्गभेदलक्षणेन गुरुः गुरव इत्यादौ च भिप्रतः, शब्दनयस्य तु (स एव सद्भावादिभिर्विशषिततरोड वचनभेदलक्षणेन वैधयेणार्थभेदः स्पष्ट एवानुभवात् , पवभिमतइत्येवमनयोर्भेदः, तथाहि-स्वपर्यायैः पर (विशेषा व- मन्यकारकयुक्तं यत्तदेवास्य मतेऽपरकारकसम्बन्धं नानुभवश्यकवृत्तितः) पर्यायैरुभयैर्वाऽर्पितोऽयं कुम्भाकुम्भावक्त- ति इत्यधिकरणत्वाद् ग्रामोऽधिकरणाभिधानविभक्तिवाच्य व्याभयरूपादिभेदेन सप्तभङ्गी प्रतिपद्यत इति । यद्भाष्यम्- एव न कर्माभिधानविभक्त्यभिधेय इति, ग्राममधिशत इति "अहवा पच्चुप्परागो, उजुसुत्तस्साविसेसिश्रो चेव । प्रयोगाऽनुपपन्नः । तथा पुरुषभेदऽपि नैकं घस्त्विति , पहि कुंभो बिसेसिअतरो, सम्भावादीहि सहस्स ॥१॥ मन्ये रथन यास्यसि नहि यास्यसि यातस्ते पितति च प्रसम्भावासम्भावो-भयप्पिा सपरपजवाभययो । योगो न युक्तोऽपि त्वहि मत्यसे यथाहं रथेन यास्यामीत्येवं कुंभाकुंभावत्त-व्योभयरूवाइभेवा सो ॥२॥" ति।
परभावेनैतन्निईष्टव्यम् , एवमुपग्रहणभेदोऽपि विरमतीत्याइह "कुभाकुंभे" त्यादि । गाथापश्चाद्धेन षड् भङ्गाः सा- दिर्न युक्त आत्मार्थतया हि विरमत इत्यस्यैव प्रयोगस्य संक्षादुपाताः सप्तमस्त्वादिशब्दात् , तद्यथा-कुम्भः १ अ- गतेन चैवं लोकशास्त्रविलोपः सर्वत्रैव नयमते तल्लोपस्य सकुम्भः श्रवक्तव्यः ३ 'उभय' त्ति संश्चाऽसश्चत्युभयम् ४ मानत्वादिति सम्मतिवृत्ती व्यवस्थितम् , यद्यपि ग्राममधिसन्नवक्तव्य इत्युभयं ५ तथाऽसन्नवक्तव्य इत्युभयम् ६ श्रा- शेत इत्यादी ग्रामोत्तद्वितीयादिपदादधिकरणत्वादिप्रकारदिशब्दसंगृहातस्तु सप्तमः सन्नसन्नवक्तव्य इति ७, अत्रोभ
कप्रतीत्यर्थमधिकरणत्वादिविशिष्ट लक्षणव स्वीकार्या नाम्नि यपदस्य समभिव्याहृतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तावपि समभिव्याहारत्रैविध्यात् श्रावृत्त्या त्रिवि
तन्निरूढत्वसमानार्थमेवं च विशेषानुशासमिति चक्रं शक्यते,
तथाप्युक्तविपरीतप्रयोगप्रामाण्याय-' उपपदविभक्तः कारकधोभयबाध इति न्यायमार्गः । सामान्यशक्तावप्युभयपदादेकदेव, समभिव्याहारविशषमहिम्ना त्रिविधविशेषप्र
विभक्तिबलीयसी' इत्यादिन्यायसाम्राज्यवानयं विशेष दर्शत
दिग्। कारको बोध इत्यनुभवमार्गः, तदेवं स्याद्वाददृष्टसप्तभेद उक्तयुक्त्या यथा अनेन जसूत्रमतं दृष्यते । घटादिकमर्थ यथाविवक्षितमेकेन केनापि भङ्गकेन वि
तथाऽऽहशपित्ततरमसौ शब्दनयः प्रतिपद्यते, नयत्वादजुसूत्राद्वि- सामानाधिकरण्यं चे-न विकारापरार्थयोः । शेषिततरवस्तुग्राहित्वाच्च । स्याद्वादिनस्तु संपूर्णसप्तभ
भिन्नलिङ्गवचासंख्या-रूपशब्देषु तत्कथम् ॥ ३५॥ यात्मकमपि प्रतिपद्यन्त इति विशेषावश्यकवृत्तावुक्रम् ।
सामानाधिकरण्यमिति चेत्-यदि विकारापरार्थयोः विकातत्रायं विचारावकाशः-किमियं सप्तभङ्गी अर्थनयाश्रिता,उत शब्दनयाश्रिता ?। श्राये तंदकतरभङ्गविशेषणे कथमृजुसूत्रा
राविकारार्थकशब्दयोः पलाल दहतीत्यादौ सामानाधिकरण्य
मेकार्थान्वयजननयोग्यत्वं नेतृमृजुसूत्रनये चत् ? तर्हि भिन्नाच्छब्दस्य विशेपिततरत्वम् अर्थतयाऽऽश्रितभङ्गस्य शब्दस्य नयाविशेषकत्वादुभयेषां विषयविभागस्य दूरान्तरत्वात् ।
नि लिङ्गवचःसंख्यारूपाणि येषां तादृशेषु तटस्तटी तटं गुद्वितीयविकल्पे च जुसूत्राभिमतार्थपर्यायाविषयत्वेनाशुद्ध
रुः गुरुवः स च त्वं च यास्यथः कुरुते करोति इत्यादिषु व्यञ्जनपर्यायग्राहिणः कुतः शब्दस्य विशेषिततरार्थत्वम् ,
कथं सामानाधिकरण्यं; न कथंचिदित्यर्थः । यथाहि-' त्वनहि तदविषयविषयकत्वं विशषितशब्दार्थः, किंतु-तद्विष
याऽग्निष्टामयाजी पुत्रोऽस्य जनिता' इत्युक्तं स्वीक्रियते कायताव्याप्यविषयकत्वमिति । नच ऋजुसूत्राभिमतसत्त्वमुप- लभदात् तथा लिङ्गादिभेदादर्थभदः सुतरां स्वीकर्तव्य इमृद्यासवाण्यद्वितीयभङ्गोत्थापनाच्छन्दस्यर्जुसूत्राद्विशषित- त्युपदेशः । नयो० । स्या। तरत्वं चक्रं यतम् ,एवं सति ऋजुसूत्राभिमतं सत्त्वमुपमृद्या'सत्वग्रहणव्यावृत्तस्य व्यवहारस्यापि ततो विशेषिततरार्थ
सवणं सपइ स तेणं, व सप्पर वत्थू तो सहो । त्वापत्तर्विशेष्यकभङ्गानिर्धारकवचनापत्तेश्चेति, तत्रायमस्माकं तस्सत्थपरिग्गहो,नओ वि सहो त्ति हेउ व्य॥२२२७॥
शब्दनयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org