________________
( ३६६) अभिधानराजेन्द्रः।
सद्दणय 'छउमत्थे णमि' त्यादि 'श्राउडिजमाणाई 'ति-जुड ब- धिसहते । श्राचा०१ ध्रु० अ०२ उ० । सूत्र०। प्रशा० । न्धने इति वचनात् श्राजोड्यमानेभ्यः-श्रासम्बन्ध्यमाने- प्रसिद्धौ, शा० १ थु०१०। एकदिग्व्यापिनि वर्णे, स्था० भ्यो मुखहस्तदण्डादिना सह शङ्खपटहझल्लर्यादिभ्यो वा १० ठा०३ उ० । शब्द्यते-प्रतिपाद्यते वस्त्वनेनेति शब्दः, धविशषेभ्यः पाकुटयमानेभ्यो वा एभ्य एष ये जाताः शब्दस्य यो बाच्योऽर्थः स एव येन तत्त्वतो गम्यते स शब्दास्ते आजोड्यमाना पाकुटयमाना एव वा नय उपचारात् शब्दः इत्युच्यते । नयभेदे, विशे० । उच्यन्ते अतस्तानाजोज्यमानानाकुट्यमानावा शब्दान् (शब्दनयमतमिहैवानुपदं ' सद्दणय ' शब्दे वक्ष्यते ।) शृणोति । इह च प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्दे- शाब्दमपि न सर्व प्रमाणम्, किं तर्हि ? प्राप्तप्रणीतस्यैवागशः । अथवा-'आउडिजमारणाई' ति-पाकुट्यमानानि मस्य प्रामाण्यात् । न चाहद्व्यतिरेकेण अपरस्याप्तता युक्ति परस्परेणाभिहन्यमानानि, 'सद्दाई' ति-शब्दानि-श- युक्ता । सूत्र० १ श्रु० १२ १०। ब्दव्याणि शङ्खादयः प्रतीताः नवरं ' सखिय 'त्ति-महसण-सहर्शन-न। शोभनं दर्शनं सद्दर्शनम् । सम्यग्दर्शशखिका इस्खः शरः' खरमुहि' त्ति-काहला पोया-महती काहला, ' पिरिपिरिय ' त्ति-कोलिकपुटकाय
ने, दर्श०२ तत्त्व। नद्धमुत्रो वाद्यविशयः । ' पणव' ति-भाण्डपटही लघु- सद्दकर-शब्दकर-पुं० रात्री महसा शब्देनोल्लापे, स्वाध्यापटहो वा तदन्यस्तु पटह इति, भंभ' त्ति-ढक्का, 'होरं- यादिकारके गृहस्थभाषाभाषके, असमाधिस्थानप्राप्ते च । भ' ति-रूढिगम्या, 'भेरि' त्ति-महादका, झलार'ति
स०२० सम० । प्रा० चूल सदं करोति असंखडसई करेति । वलयाकारो वाद्यविशेषः, 'दुंदुहि ' ति-देववाद्यविशेषः।
श्राव०४ १०॥ अथालानुक्कसंग्रह द्वारेखाह- तताणि बे' त्यादि ततानि-बीखादियाचानि तजनितशब्दा अपि तताः, एय
सद्दकरण-शब्दकरण-न० । शब्दः क्रियते यस्मिन् तत् शमन्यदपि पदत्रय, नवरमयं विशेषस्ततादीनाम्-“ततं वी
ब्दकरणम् । श्रा० म० ११० । उदात्ताऽऽदिस्वरविशेष, णादिकं ज्ञयं, विततं पटहादिकम् । घनं तु कांस्यतालादि,
विशे० । सहकरण नाम-जं सद्देहिं पगडत्थं कीरति न पुण बंशादि शुधिरं मतम्" ॥ १॥ इति 'पुढाई सुगड' इत्यादि
गोवितं संकेतिगं, तं जधा-उप्पराण त्ति वा भूते त्ति वा तु प्रथमशते आहाराधिकारयदवसेयमिति 'भारगयाई'
विगत त्ति वा परिणांत त्ति वा । उदात्ता अनुदाताश्च । ति-बाराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः, 'पार
पिसीई पच्छराणगोवितसंकेतितं । श्रा० चू० १ ० । गयाई' ति-इन्द्रियविषयात्परतोऽवस्थितानिति, 'सव्व
प्रा० म० । शब्दः क्रियत यस्मिन् तत्-शब्दकरदूरमूलमणतियं ' ति--सर्वथा दूरं विप्रकृष्ट मूल च
णम् । उक्तं च- उत्ती उ सहकरणं, पगासपाढं व निकट सदरमूले तद्योगाच्छब्दोऽपि सर्वदृरमूलोऽतस्त
सरविससो वा । तं निशीथं ति निशीथं भवति । इयमत्र म् । अत्यर्थ दूरवर्तिनमत्यन्तासनं चेत्यर्थः । श्रन्तिकम्-श्रा
भावना-यत् उत्पादाद्यर्थप्रतिपादकः । तथा मद्दताऽपि
शब्देन प्रतिपाद्यं तत् प्रकाशपाठात् प्रकाशापंदशाच शब्दसनं तनिषेधादनन्तिकम् , नमोऽल्पार्थत्वात् नात्यन्तमन्ति
करणं नाम । श्रा० म०१०। कम्-अदूरासनमित्यर्थः, तधागाच्छब्दोऽप्यनन्तिकोऽतस्तम् अथवा-'सव्व' त्ति, अनेन 'सव्यश्रो समंता' इत्युपलक्षितम् , सद्दऽज्झयण-शब्दाध्ययन-न० । शब्दशक्तिप्रतिपादके श्रा'दृग्मूलं' ति-अनादिकमिति हृदयम् 'श्रणतिय ' ति-अन- चारानाध्ययनस्य द्वितीयश्रुतस्कन्धस्य चतुर्थसप्तककाध्ययन्तिकमित्यर्थः' 'मियं पि' सि-परिमाणवत् । गर्भजमनुष्य- ने, प्राचा०२७०२ चू०४ अ० । श्राव० । जीवद्रव्यादि, 'श्रमियं पि'त्ति-अनन्तमसंख्येयं वा, वनस्पतिपृथिवीजीवद्रव्यादि । 'सव्वं जाणई' इत्यादि । द्रव्याद्यपे
सद्दणय-शब्दनय-पुं०। शप् श्राक्रोशे, शष्या अवधीयते वक्षयानम् । श्रथ कस्मात् सर्व जानाति केवलीत्याधुच्यते । स्त्वनेनति शब्दः । तमेव गुणीभूतार्थमुख्यतया यो मन्यते इत्यत श्राह-'अणते' त्यादि,अनन्तं शानमनन्तार्थविषयत्वात्, स नयोऽप्युपचाराच्छब्दः, स चासौ नयश्च । अनु० । शतथा-'निम्बुडे नाणे केवलिस्स' त्ति-निवृत-निरावरण शानं | पनं शपति वा असौ शप्यते वा तेन बस्त्विति शब्दः, तस्याकेवलिनः क्षायिकत्वाच्छुद्धमित्यर्थः, वाचनान्तरे तु-'निठवडे | थपरिग्रहादभदोपचारात् नयोऽपि शब्द एव । स्था० ७ ठा० वितिमिरे विसुद्ध 'ति-विशेषणत्रयं शानदर्शनयोरभिधीयते, ३ उ० । सप्तसु नयेषु अन्यतम नये, नं० । तत्र च-निवृत-निष्ठागतं वितिमिरं-क्षीणावरणमत एव वि.
शब्दनयं लक्षयतिशुजमिति । भ०५ श०४ उ०। ( वागद्रव्याणामादानम् , उत्सों या 'भासा' शब्दे पश्चमभागे चिरतो गतम्।) विशेषिततरः शब्दः, प्रत्युत्पन्नाश्रयो नयः । • आउद्देमाण संदण घोसेण ' श्रायन अयोधनघात- तरप्रत्ययनिर्देशा-द्विशषिततमे गतिः ।। ३३ ।। प्रभवेण ध्वनिना पुरुषहुकृति रूपेण वा तस्यैवानुनादेन ।
'विशषिततर' इति-विशेषिततरः प्रत्युत्पन्नाश्रयजुसूत्राभ०६ श०१ उ०।
भिमतग्राही नयः शब्द इत्याण्यायंत,यत्सूत्रम्-'इच्छर बिसेसदाइं अणेगरूवाई अहिश्रासए । (सू०४)
सियतरं पच्चुप्पराण णो सदो' त्ति । अत्र तरप्रत्ययनिहेशब्दा अनेकरूपाः-वीणावेणुमृदङ्गादिजनिताः । तथा क्रमे- शाद्विशषिततमाधावत्तिविषयत्वलाभाधिरोषिततमे समभिकारमितायुत्स्थापितास्तांश्चाविकृतमना अध्यासयति-अ- रूढे एवंभूते वा गतिनातिव्याप्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org