________________
संलेहणा . अभिधानराजेन्द्रः।
संलेहणास्याद् यथावादमेव कन्दर्यादिकरणमित्याशङ्कयाह- ता धम्माऽपीडाए, देहसमाहिम्मि जमव्वं ॥१६७४॥ कंदप्पाई वाओ, न चेह चरणम्मि सुइ कहं चि । शुभध्यानाद्धर्मादेः धर्मों भवति तच्छुमध्यान देहसमाताए अ सेवणं पि हु, तह वायविराहगं चेव ॥१६६७।। धिसंभवं प्रायो वाहुल्येनास्मद्विधानाम् । यत पर्व तत्तस्माचकन्दविवादो नचहागमे चरणे चारित्रविषयः श्रूयते
उपीडया हेतुभूतया देहसमाधौ-शरीरसमाधाने यतितकचित्कस्मिंश्चित्सूत्रस्थाने, तत्तस्मादेतत्सेवनं कन्दर्पसेव
व्य-प्रयत्नः कार्य इति गाथार्थः। नमपि तद्वादविराधकं चारित्रवादविराधकमेवेति गाथार्थः । इहरहछे यवट्टम्मि य, संघयणे थिरधिईए रहिमस्स । एवं निश्चयनयेनैतदुक्तम्
देहस्स समाहीए, कत्तो सुहमाणभावो त्ति ॥१६७५॥ किंतु असंखिजआई, संजमठाणा जेण चरणे वि। इतरथा छेववर्तिनि संहनने सर्वजघन्य इत्यर्थः । स्थिरभणिया: जाइँ भेया, तेण न दोसो इहं कोइ ॥१६६८॥
धृत्या रहितस्य दुर्बलमनसः देहस्याऽसमाधौ संजाते सति किं त्वसंख्येयानि संयमस्थानानि तारतम्यभेदेन येन च
कुतः शुभध्यानभावो नैवेति गाथार्थः। रणेऽपि-चारित्रेऽपि भणितान्यागमे जातिभेदात्तज्जातिभेदेन
तयभावम्मि असुहा,जायइ लेसा वि तस्स णियमेणं । तेन कारणेन दोषा इह कश्चित्कन्ददौ तथाविधसंयम- तत्तो प परभवम्मि अ,तल्लेसेसुं तु उववाभो ॥१६७६॥ स्थानभावादिति गाथार्थः। ...
तदभावे च-शुभध्यानाभावे च अशुभा जायते लेश्याऽपि - प्रकृतयोजनामाह
तथाविधात्मपरिणामरूपा तस्य नियमेन देहासमाधिमतः एमाण विसेसेणं, तच्चाओ तेण होइ काययो ।
ततश्चाशुभलेश्यातः परभवे-जन्मान्तरेऽपि तल्लेश्यास्वेपुचि तु भाविप्राण वि, पच्छातावाइजोगेणं ॥१६६६॥
वोपपातो महाननर्थ इति गाथार्थः । एतासां भावनानां विशेषेण तत्त्यागो भवति तेन कर्त
तम्हा उ सुहं झाणं, पच्चक्खाणिस्स सव्वजत्तेयं ।। व्यो विवक्षिताऽनशनिना, पूर्वभावितानामपि सतीनां प
संपाडेअव्वं खलु, गीअत्थेणं सुप्राणाए ॥१६७७॥ श्चात्तापादियोगेन भवसारेणेति गाथार्थः।
यस्मादेवं तस्मात् शुभमेव ध्यानं प्रत्याख्यानिनः सर्वयत्ने कयमित्थ पसंगणं, पगयं वोच्च्छामि सव्वणयसुद्धं ।
न कवचज्ञातासंपादयितव्यं खलु नियोगतः गीतार्थेन श्रुतभत्तपरिमाए खलु, विहाणसेसं समासणं ॥१६७०॥
क्षेन-साधुनेति गाथार्थः। कृतमत्र प्रसकेन, प्रकृतं वक्ष्यामि । किंभूतं सर्वनय
सो वि अ अप्पडिबद्धो, दुल्लहलाभस्स विरइभावस्स । विशुद्धम्, किमित्याह-भक्तपरिक्षायाः खलु विधानशेषं यत्रोक्तं अप्पडिपडणत्थं वि अ,तं तं चिट्ठे करावेद ॥ १६७८ ।। तं समासेन-संक्षेपेणेति गाथार्थः। ..
सोऽपि च प्रत्याख्यानी अप्रतिबद्धः सर्वत्र दुर्लभलाभस्य वियडणअब्भुट्ठाणं, उचिअं संलेहणं च काऊण ।
दुर्लभप्राप्तेः विरतिभावस्य-चारित्रस्य अप्रतिपतनार्थमेव
चाशापरतन्त्रः सन् तां तां चेष्टां कारयति कवचादिरूपामिति पच्चक्खाइ ऑहारं, तिविहं चउव्यिहं वाऽवि ॥१६७१।।
गाथार्थः। विकटनां दत्त्वा तदन्वभ्युत्थानं संयमे उचितां संलेखना तह वि तया अद्दीणो,जिणवरवयणम्मि जायबहुमायो । च संहननादः कृत्वा प्रत्याख्यात्याहारं गुरुसमीप त्रिविधं
संसाराउ विरत्तो,जिणेहि पाराहओ भणिो ॥१६७६।। चतुर्विधं चापि यथासमाधाचमिति गाथार्थः। ।
तथापि तदा अदीनः सन् भावेन जिनवरवचने जातउव्वत्तइ परिअत्तह, सयममणावि कारवइ किंचि।
बहुमानः वचनैकनिष्ठः सन् संसाराद्विरक्तः संविग्नो जिजत्थऽसमत्थो नवरं, समाहिजणगं अपडिबद्धो ।१६७२। नैराराधको भणितः परमार्थत इति गाथार्थः। उद्वर्तते परावर्तते स्वयमात्मनैव अन्येनापि कारयति, किं
अत्रोपपत्तिमाहचित् वैयावृत्त्य करणे यत्रासमर्थो नवरं तत्कारयति , स
जंसो सया वि पायं,मणेण संविग्गपक्खिो चेव । माधिजनकं दयात्मनः अप्रतिबद्धः सन् सर्वत्रेति गाथार्थः।
इअरोउ विरइयणं,न लहइ चरमे वि कालम्मि॥१६८०॥ मेत्तादी सत्ताइसु, जिणिंदवयणेण तह य अच्चत्थं ।
यदसावेवंविधः सदापि प्रायः मनसा भावेन संविग्नाभावेइ तिव्वभावो, परमं संवेगमावतो ।। १६७३ ।। ।। क्षिक एवम् इतरस्त्वसंविग्नपाक्षिकः विरतिरत्नं-चारित्रं न मैत्र्यादीनि मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वादिषु स लभते न प्राप्नोति चरमकालेऽपीति गाथार्थः । त्वगुणाधिकस्य मानाविनेयेषु जिनेन्द्रवचनेन हेतुभूतेन तथा संविग्गपक्खिो पुण, अमत्थ पयट्टओ वि कारणं । चात्यर्थ नितरां भावयति तीवभावः सन् परमं संवेगमा
धम्मे चित्र तल्लिच्छो,ददरति स्थिव्य पुरिसम्मिा१६८१॥ पन्नः अतिशयेनान्तःकरण- इति गाथार्थः।
संविग्नपाक्षिकः पुनः शीतलविहारी अन्यत्र प्रवृत्तोऽपि . . देहसमाधौ यतितव्यमित्याह
कायादिभोगे कायेन प्रमादात् धर्म एव तल्लिप्सः तद्गसुहझाणाओ धम्मो, तं देहसमाहिसंभवं पायं ।
तचित्तः दृढरक्तस्त्रीवत् पुरुष । सा यथा कुलजा प्रापितभर्तृ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org