________________
(२३५) अभिधानराजेन्द्रः ।
म् । एतचाभिमानाभिनिवेशादित्यभिमानतीयतया व्याकृतं सदा सुरीं भावनां करोति तद्भावाभ्यासरूपत्वादिति गाथार्थः ।
निष्कृपमाह दारं
कमाईसतो, सुखिकिवो थावराइसत्तेसु ।
काउं च तप्पर, एरिसमो सिकियो हो । १६५३।। चङ्क्रमणादि - गमनासनादि तत्र सक्तः सन् कचित्सुनिष्कृपः सुष्ठु गतघृणः स्थावरादिसत्वेषु करोत्यजीवप्रतिपया कृत्या या धमणादिनानुतप्यते केनचिनोदितः सनेतारो निष्कृपो भवति, लिङ्गमेतदस्येति गाथार्थः । निरनुकम्पमाह दारं
जो उ परं कंपतं दण न कंपए करिणभावो । एसो रिपो पातो बीम रामेहिं ।। १६५४ ।। यस्तु परं कम्पमानं दृष्ट्रा कुतधिवेतुतः न कम्पते कठि नभावः सन् क्रूरतया एष पुनः निरनुकम्पो जीवः प्रज्ञप्तो वीतरागैरा तैरिति गाथार्थः । उक्ता आसुरी भावना ।
सांप्रतं संमोहनीमाइ दारंउम्मग्गदेसम-ग्गदूसओ मग्गविप्पडीवत्ती ।
मोहेण य मोहिता, संमोहणि भावणं कुणई ।। १६५५ ॥ उन्मार्गदेशकः वक्ष्यमाणः, एवं मार्गदूषकः एवं मार्गविप्रतिपत्तिः तथा मोहेन स्वगतेन तथा मोहयित्वा परं संमोहिनी भावनां करोति सद्भावाभ्यासरूपत्वादिति गाथार्थः ।
उम्मार्गदेशकमाद
नागा दुसतो, तब्बिवरी तु उद्दिसह मम्गं । उम्मग्गदेओ एस होइ अहिओ अ सपरेसिं ॥। १६५६ ॥ ज्ञानादीनि पयन्पारमार्थिकानि तद्विपरीतं तु पारमार्थि कचानविपरीतमवोद्दिशति मार्ग धम्मंसंबन्धिनमुन्मादेशक एष एवंभूतः भवत्यहितः, एवं परमार्थेन स्वपरयोईयोरपीति गायार्थः पं० ० ४ द्वार ( मार्गदूषकन्याख्या ' मग्गदूसग ' शब्दे षष्ठभागे ५८ पृष्ठे गता । )
●
मार्गविप्रतिपत्तिमाद
जो पुखतमेव सगं दूसिताऽपंडियो सतकाए । उम्मग्गं पडिवजह, विप्पडिवत्तेस मग्गस्स ।। १६५८ ।।
यः पुनस्तमेव मार्ग -- ज्ञानादि दूषयित्वा अपण्डितः सन् स्वतर्कया जातिरूपया देशे उन्मार्ग प्रतिपद्यते एष एव मार्गविप्रतिपत्तिरिति गाथार्थः ।
मोहमाह
तह तह उपहपमओ, मुज्झर गाणचरणंतरालेसु ।
हड्डी बहुविहा, दई जत्तो उ मोहो य ।। १६५६ ॥ तथा तथा चित्ररूपतया उपहतमतिः सन् मुह्यति ज्ञानचर. शान्तरालेषु मद्दनेषु ऋद्धीश्च बहुविधा दृष्ट्रा परतीर्थिकानां यतो मुह्यत्यासी मोद इति गाथार्थः ।
५७
Jain Education International
मोहयत्वेति व्याचिख्यासुराद्द
जो पुण मोहेइ परं, सम्भावेणं च करभवेणं वा । समयंतरम्मि सो पुरा, मोहिला पेप्पर अयेणं ।। १६६० ।। यः पुनमति परमस्यं प्राणिने सद्भावेन वा ध्येय कैतवेन वा परिकल्पितेन समयान्तरे-परसमये मोहयतिख पुनरेवंभूतः प्राणी अनेन द्वाराथावयवेनेति गाथार्थः ।
6
आसां भावनानां फलमाह
हा
,
श्याम भारणाओ, भाविता देवदुगई जंति । तत्तो वि चुत्र संता, पडिति भवसागर मयंतं ॥ १६६१ ।। एता भावना भावयित्वा श्रवश्यं देवदुर्गतिं यान्ति प्राणिनः, ततस्तस्या अपि च्युताः सन्तः देवदुर्गतेः पर्यटन्ति भवसागरं - संसारसमुद्रमनन्तमिति गाथार्थः ।
प्रकृतोपयोगमाह-
एयाओं विसेसेणं, परिहरई चरणविग्घभूआओ | एभिरोह चिअ सम्मं चरणं पि पावे ।। १६६२॥ एता भावना विशेषेण परिहरति चरणविघ्नभूताः । एता इति एतनिरोधादेव कारणात्सम्यक्करणमपि प्राप्नोति प्रस्तुतानशनीति गाथार्थः ।
ह य चरणविरुद्धा, एचओ एत्थ चैव जं भणिश्रो । जो संजो वि भो, चरण विहणो अ इच्चाई | १६६३ । आह न चरणविरुद्धाः पता भावनाः, अषैष यद् भणितं अन्धे यः संयतेऽप्येतास्थित्यादि तथा मान्यश्चरपदीनश्वेत्यादि प्राणिति गाथार्थः ।
अत्रोत्तरम् -
वारणा चरणं एषासुं जं अकिलिट्टो वि । कोई कंदप्पाई, सेवइ उ खिच्छऍग एसुं || १६६४॥ व्यवहारनयाच्चरणम् एतासु भावनासु यदसंक्लिष्टोऽपि प्राणी कश्चित्कन्दर्पादीन् सेवते न तु निश्चयेन तेन वरणमेतास्थिति गाथार्थः ।
5
एतदेवाह - अखंड गुणट्ठाणं, इटुं एअस्स गियमंत्री चैव । सह उचिपचिनीए सुने जिओ इमं भणियं ।। १६६५ ।। अखण्डं गुणस्थानं निरतिचारमिष्टमेतस्यां नियमत एव निश्चययन यस्य सीचित्यप्रवृत्त्या हेतुभूतया सूत्रेऽपि यत इदं भणितं वज्रयमाणमिति गाथार्थः ।
For Private & Personal Use Only
"
किं तदित्याहजो जहवार्य न कुवर, मिच्छादिट्ठी तथ्यो को छो इ वट्टे अ मिच्छनं, परस्स संकं जमायो ।। १६६६ ।। यो यथावादं यथाऽऽगमं न करोति विद्दितं मिध्यादृष्टिस्तत एवंभूतोऽन्यः स श्वाशाविराधनादि विवर्जयति ब मिथ्यात्ववशादात्मनः परस्य शङ्कां जनयन्सदनुष्ठानविषयामिति गाथार्थः ।
"
www.jainelibrary.org