SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ( २१६ ). अभिधानराजेन्द्रः । संभोगकप करोती बच्छतेय उ विज्जूहा तस्स ॥ एवं भारिए तु, जोगो सव्वस्स चेव गच्छस्स । aisai दितो, गते इत्थं इमो होति ।। जह गयकुलसंभृश्रो, गिरिकंदरसिमकडगडुगे । परिवहति परिततो, निययसरीरोगते दंते ॥ तह पत्रयणभत्तिगतो, साहम्मियवच्छलो असढभावो । परिवहति अपरिततो, खेत्तविसमकालदुग्गेसु ॥ जदि एक भायजिमिता, गिहियो वि यदीदमेतिया होंति । जिरावणमहिम्भूता, धम्मं मं श्रयाता ॥ किं पुण जगजीवसुहा-वहेण संभुंजिऊण समणें । सक्का हु एकमेको, यिओ वि वरिक्खितुं देहो || फेरिस वा वित्- संभुंजे ति वावि भवति । उग्गमसुद्ध गुंजे, तहा मसुद्धं ख जेजा । बोंदे महारादि, उग्गममाई असुद्ध मा भुंजे । जं पुण अपेहणादी, कालादीहिं उवहयं तु । सुद्धोवहिया, मासमयं एकदि तु बंधेजा । सर्वं तस्स तु, उवघातो मा हु सुद्धस्स ॥ सुद्धस्स जदी संघासेयं तु होति उवघातो । भसुद्धस्स वि, पावति सुद्धी तबमएणं ॥ उवघातोति मतं, संफासेण तु मता विसोही उ। - इच्छमेत सिद्धी । Jain Education International म आहारस्य करणं संभोगस्तस्य प्रत्याययामेन उत्कृत्वेन पृथगाहारकरणेन जीवः किं फलं जनयति है, तब गुवाह हे शिष्य संभोगप्रत्यायामेन आलम्बनपामी स्मरोग्यस्मि इत्यादि कथनानि पयति धीरो मयति इत्यर्थः । निरालम्बनस्य च प्रायतार्था योगा भवन्ति । आयतो मोक्षः स एतादृशा ये योगा मनोवाक्षापयोगाः भवति भ सन्तुष्यति, परस्य लाभ न आस्वादयति न चाभ्यति । ततश्च परस्य लाभाच तर्कयति मां दास्यतीति मनला न विकल्पयति, मो पति-परसा भावस्पां प्रकटीकरोति । पुनः परस्य सान प्रार्थयति मह्यं देहीति न पाचते। पत ह म अभि लपति परस्य लालसापूर्व पाति साथ परस्य सार्थ अणासापमाणे ' अनास्वादयन् अतर्कयन अभीमानः अप्रार्थमानः अनभिलषम् द्वितीय दुलरायानुपपच बि इरति अपरेभ्यः साया एथ उपाधीहत्य प्रवर्तते। पारशी स्थान हो प्रतिपद्य विहरति । अत्र हि पते या पक्षाची प्रतिपादिताः तत अनेकदेशीयशिष्याणां प्रतिबोधनार्थ पर्यापत्येन प्रतिपादिता । उत्त० २६ अ० । 1 पसत्थे तु परिणामस्स अह रक्खणडाए । संभोगविही गमोते गमा गच्छे ।। रंगतं । पं० भा० ४ कल्प | पं० ० । चाण- संभोगप्रत्याख्यान - न० । खपरलाभमीलगः संम्भोगः, एकमण्डलीभोक्तृत्वमिति यो प्रत्याख्यानं जनकल्पादिप्रतिपस्या परिहा तार्थावस्थायां जिनकल्पाचा रग्रहणेन परिहा 6 - संभोगवतिया सम्भोगप्रत्यया-श्री सम्भोगनिमकर्मसम्बन्धे मि भागे दर्शिता ) संमजग- सम्मजक- पुं० । उम्मज्जनस्यैचालयेन येनान्ति तेषु वानप्रस्थेषु भ० ११ ० ६ ० । तो वि विसोही, णत्थि अजीवस्स भावतो एसो । संमजण - सम्मार्जन- म० । पप्रच्छादिना (अनु० ) जलेन वा शोधने, भ० ११ श० ६ उ० । सम्मार्जन्या कचवरापनयने वसति प्रतिकर्मणि, व्य०४३० । संमजणी - सम्मार्जनी-स्त्री० । कचवरापनयनकारिकायाम्, तो विसोही या परिणामवसेय जीवस्स || व्य० ४ उ० । समजिभ - सम्मानित भि० प्रमार्जनिकादिना (२०८ ०३३ उ० । ) अपहृतकत्रवरे, प्रज्ञा० १ पद। कल्प० । ज्ञा० । जी० । कचवरशोधिते, श्रा० म० १ ० । जी० । वस्त्रादिनाईतामपनयनीये, आचा० २ ० १ ० १ ० ४ उ० | संमजिया-सम्मार्जिका स्त्री० । गृहस्यान्तर्बहिश्च बहुकरिकावाहिकायाम्, शा० १ ० ७ अ० । संमह संमृष्ट भि० कचरापनयनेन ०१०१० औ०) प्रमार्जित अधि० भूमिकर्मादिना संस्कृते, ० १ ३० । एतत्फलम् - । खाणं भंते! जीवे किं जणयइ १, सम्भोगपच्च लंबाई खरे, निरालम्बणस्स य आयतभवन्ति । सएणं लाभेणं संतुस्सह, परलाभं इ नो तह नो पीहे नो पत्थेइ नो । आचा० २ श्रु० १ सू० २ - । “प्रादेर्मीलेः । " संमि (इल सम्मील- था० सङ्गमे, “प्रादेः ॥४॥ २३२ ॥ अनेन प्रादेः परस्य मीलेरम्यस्य वा द्वित्त्वम् । संमि लइ । संमिला। सम्मीलति । प्रा० ४ पाद । परस्त्र लाभं अणासाएमाणे अतकेमाणे संमुह-संमुचि- पुं० । जम्बूद्वीपे श्रागामिन्यामुत्सर्पिण्यां भविप्रणभिलसमाणे दोचं सुहसि उबसम्परह ।। २२ ।। यति पंष्ठ कुलकरे, स्था० १० ठा० ३ उ० । मुमिमरस- सम्मूमिमनुष्य पुं० मनुष्यदे, प्रज्ञा० १ पद । ( व्याख्या 'मनुस्स' शब्दे षष्ठे भागे द्रष्टव्या । ) - भोगप्रत्याख्यानेन एकमयां स्थित्या For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy