________________
संभोग
तासां तिसृणामपि स्वयं प्रने भनदोषा भवन्ति ब भणिताः पूर्व करपाश्यपने प्रथमादेशक बा
तासां स्वयं प्रच्छने त्रिषु स्थानेषु भरडनम् । तानि च प्रीति स्थानाम्यमृति-भ्रात्मनो ही गड़ीतपश्य तृतीयोऽन्याचार्या संपता संपत्वश्च एषो वा वर्गों गण्यत । भण्डनं पुनरेवं जायते ताः संयत्यः परकीयरूपाः पृष्टाः सत्यो युर्यथा जानीम पेन दुःखापिता । इहलोकसहायया विजया एवम संपतस्ताभिः सह कलहं कुर्युः संयतीनामपि परस्परं रडाराटिर्भयति । तथा अपर्तिनः साधयः पराचा समं परसंयते समं परसंमतीभिश्व समं रार्टि विभ्युः । चत एवं दोषास्तस्मात् द्वावपि तौ संयतीवर्गावात्मनः श्रात्मन आचार्यस्य स्वयमेव विष्यक कथयतः । यदि पुनस्ताः संयत्यः संभोगं कुर्वन्ति तदा तासां प्रायश्चित्तं चत्वारो गुरुकाः । कस्मादिति चेदत आह- चापल्यतः - चपलता दोषेण कलहः परस्परं भूयादिति हेतोः ।
( २१५ ). अभिधानराजेन्द्रः ।
"
पतेयं भूषत्थं, दोयहं पिय गणइरो तुलेऊ । मिलिउं तक्खणदोसे, परिक्खितुं सुतनिद्देसो ॥ ६५ ॥ यत एवं दोषास्तस्मादात्मन आचार्यस्य कथनीयम् तो चरणधरो द्वयोरपि संयतीवर्गयोः प्रत्येकं भूतार्थ तुलत्वा सम्यग्विशाय तत एकत्र मिलित्वा तयोर्द्वयोरपि संयतीयगुणदोषान्परीचय निर्देशः कर्त्तव्यः स चार्य यदि नानुतपति ततस्तत्रय पत्र मिलिताः सं यतीनां परोक्ष विसंभोगं कुर्वन्ति । प्रत्यक्ष संयतीनां विसंभोगकरणे तुच्छतया कलहभावात् । व्य० ७ उ० । तओन कप्पति जिनए पंढए कीवर वाइए । (सू०-४X) बृ० ४ उ० ।
(' पचज्जा' शब्दे पश्चमभागे ७७२ पृष्ठे व्याख्यातमिदं सूत्रम् । ) - ( गणान्तरं संभोगप्रतिक्षयोपसंपद्यविहरणम् उपसंपया शब्दे द्वितीयभांग २०१६ पृष्ठे प्रतिपादितम्) - ( उपस्थापनाचामकृतायां संभोगे दोषाः ' जडु' शब्देऽर्थतो ४ भागे दर्शिताः । ) निर्ग्रन्थ्याः क्षताचारायाः प्रायश्चित्तमदस्या संभोगो न कर्त्तव्य इति ' खया'यार' शब्दे तृतीयभागे ७१७ पृठे उक्क्रम् ) ( श्रार्थसुहस्तिनो विसम्भोगः संप शब्देऽपि भांग उक्तः) (मिभिः स्थानैः साम्भोगिकं कुर्वन्नातिक्रामति इत्युक्तं ' विसंभोदय ' शब्द षष्ठे भागे ) (अम्यधिक सह सम्योगो न कार्य इति 'अण्णउत्थिय' शब्दे प्रथमभागे ४७७ पृष्ठे उक्तम् । ) तीर्थखान भोज्यम् स्वयूथ्यैश्च पार्श्वयादि भिः सदाऽसांभोग सही दवा मुजानानामर्थ विधिः । तद्यथा - 'से तत्थ भुंजमाणे' इत्यादि सुगमम्, इति वृत्तिलेशः । ध० ३ अधि० । ज्ञानादिसद्भाव हि द्वादशविधसभोगपरिहारों नोपपद्यते । यत श्राह भगवान् भद्रवा - हुलामी "अहाइहि दीयो दद्दीदि ज कम्मभूमिगा साहू । एगम्मि हीलियम्मी, ते सब्बे हीलिया होति ॥ १॥" दर्श०५ तत्त्व | संभोगकप्प-संभोगकल्प- पुं० । एकमण्डल्यां सह भोजनाचार पं० भा० ।
Jain Education International
"
संभोग कंप संभोगकप्पमेतो, वोच्छामि श्रहं समासेणं ॥ पुण्यभवितो विभागों, संभोगविहीर दोहि अरोहिं । दोसु विपसंगदोसा, सेसे अतिरेग पहवए || दसविहसन्तविहेहिं पुत्ते तेहि दोहि ठाणेहिं । दोसु विपसंगदोसा, व भुंजए अहसंभोई ॥ जम्हा तु ण णअंती, उग्गममादी उ जे भवें दोसा । एतेण अपरिभोगो, अमणुन्ने होति बोधव्व ॥ दारं
जं तत्थ तंतु, तस्थ ह वोच्छामि एतमतिरेगं । जे तु गुणा संभोग, ते क्ले ऽहं समासेणं ॥ अणुकंपा संग चेव, लाभालाभे वि दाता । दावदुवे गेलो, कंतारे चिए गुरू ॥ दारं । बालाशुकंपगडा अस अतरंतसंगडाट । दारं । asia. सलद्धि अलद्धी, तेसिं साहिएहयट्ठाए । दारं ।
उप्पर अहिगरणे, काहिंति वि ओसणं तु श्रविदाहि । गच्छे बहिभावे, उप्परधो हूं ति परिभूतो ॥ दारं ।
मज्यं अणेकभाणे, ति काउमाएस पेच्छती पुवि । जत्थ उ फुले महछे, लम्भति भिक्खा महली तु ॥ तम्हा उ दवदवस्स, पुवि गच्छामहं तु तं गेहूं । एते तु परिहरता, दोसा हु भवंति संभोगे । गेल गए तस्स हिंमंतू आणि तु अपरोहिं । भोक्खति य साहुवन्गो, कंतारे आखिर्य तु साहूहि ।
।
दारं ।
एमेव चिएवी, (दारं) गुरू वि एहति तु अन्नमन्नस्स । एको पुण परितम्मति, बाहिरभावं च गच्छेजा ॥ एते उ एवमादी, संभोगम्मि गुणा भवन्ती उ तम्हा खलु कायव्वो, संभोगगुणन्निएण सगं ॥ एताई ठाणाई, जो तु सहू होति उ पमादि ति । अति चि पे जे च तं वेति ।
सवाल खड्डा, तो तं उम्मंडलि करेंती तु । जदि उद्धृति वञ्जति, ताहे मेलेजति पुणे वि ॥ अह पुराचीती बहुसो खाउट्टए उसे दोर्स सतिलाभलद्धिजुत्तो, गिज्जूहंती तु तं ताहे ॥ यह मंदलाभली - जो तं गिज्जूहति अहत्थामं । सो वि सरंटेऊ, मेलिञ्जति मंडलीय तु ।। किं कारणं निज्जुहणा, जं साहूणं गुणुत्तरधराणं ।
For Private & Personal Use Only
www.jainelibrary.org