________________
(१२४१) हुरुभ
अभिधानराजेन्द्रः। हुरब्भ-हरभ-पुं० । वाद्यविशेषे, उप० २ अ० । ' हुरम्भ- ___ उक्नश्च-"अन्यथाऽनुपपन्नत्वं, हेतोलक्षणमीरितम् । तदप्रवुडसंठाणसंठिए' हुरब्भो वाचविशेषस्तस्य पुटं पुष्कर
सिद्धिसंदेह-विपर्यासैस्तदाभता ॥२॥" इति । प्रागुनश्च हेतु तत्संस्थानेन संस्थितः । उपा०२०।
पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रम्-अयन्तु साध्य प्रत्यम्बया
व्यतिरेकवान् तथाविधष्टान्तस्मृततद्भाव इति । स चैकलहरुडी-देशी-विपादिकायाम् , दे० ना०८ वर्ग ७१ गाथा।
क्षणोऽपि किञ्चिद्विशेषाश्चतुर्दा । तत्र ' जावए ' त्ति इल-ति-धा०। प्रेरणे, “ क्षिपेर्गलस्थाडक्ख-सोल-पेल्ल-गो- यापयति-वादिनः कालयापनां करोति , यथा काचिल-छुह-हुल-परी-घत्ताः ॥ ८।४।१४३ ॥ इति क्षिप्स्थाने दसती एकैकरूपकेण एकैकमुष्टलिण्डं दातव्यमिति दत्तहुलेत्यादेशः । हुलइ । क्षिपति । प्रा०४ पाद।
शिक्षस्य पत्युस्तहिक्रयार्थमुज्जयनीप्रेषणोपायेन बिटसेवायां मृज-धा० । शुद्धी, "मृजेरुग्घुस-नुञ्छ-पुल-पुंस-फुस
कालयापनां कृतवतीति यापकः । उक्तश्च-"उम्भामिया य
महिला , जावगहेउम्मि उट्टलिंडाई॥” इति, इह वृद्धापुस-लुह-हुल-रोसाणाः" ॥८॥४।१०५ ॥ इति मृज्धातो
ख्यातम्-प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हुँलेत्यादेशः । हुलह । मार्टि। प्रा०४ पाद ।
हेतुः कर्तव्यों यथा कालयापना भवति , ततोऽसौ नायगहुलिय-देशी-शीघ्र, प्रश्न०१ श्राश्रद्वार। प्रागौला देना।
च्छति प्रकृतमिति , स चेदृशः संभाव्यते-सचेतना थाहलुब्ध-देशी-प्रसवपरायां स्त्रियाम् ,देख्ना०८ वर्ग ७१ गाथा। यवः अपरप्रेरणे सति तिर्यगनियतत्वाभ्यां गतिमत्त्वात् हुव-भू-धा० । सत्तायाम् ,"भुवहाँ-हुव-हवाः"॥८॥४॥६॥
गोशरीरचदिति । अयं हि हेतुर्विशेषणबहुलतया परस्य दुरइति भूधातोर्तुवादेशः । हुबइ । भवति । प्रा०४ पाद।।
धिगमत्वात् वादिनः कालयापनां करोति, स्वरूपमस्यान
बबुद्धधमानो हि परो न झगित्येवानैकान्तिकत्वादिषणोहुय-हुहुक-नाचतुरशीतिलक्षगुणितेषु हुहुकाङ्गेषु,अनु।
द्भावनाय प्रवर्तितुं शक्नोति , अतो भवत्यस्माद् वादिनः स्था। जी । भ० । जं० । कर्म।
कालयापनेति । अथवा-योऽप्रतीतव्याप्तिकतया व्याप्तिसाधहुहुयंग-हुहुकाङ्ग-न० । चतुरशीतिलक्षगुणिते अववे , स्था० कप्रमाणान्तरसव्यपेक्षत्वान्न झगित्येव साध्यप्रतीर्ति करो२ ठा०४ उ० । चतुरशीतिरववशतसहस्राणि एकं हुहुका
ति, अपि तु कालक्षेपणत्यसौ साध्यप्रतीति प्रति कालयापङ्गम् । जी० ३ प्रति०४ अधि०। भ० । कर्म० । अनु० जं०।
नाकारित्वाद् यापकः । यथा-क्षणिकं वस्विति पक्षे बौद्धस्य हहरु-हहरु-श्रव्य० । शब्दानुकरण, प्रा० । "हुहुरु घुग्घादयः
सत्वादिति हेतुः, नहि सत्वधवणादेव क्षणिकत्वं प्रत्यति पर
इत्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुशब्दचेशानुकरणयोः" ॥८।४।४२३ ॥ अपभ्रंश हुहुर्वादयः
पकमते , तथाहि-सत्त्वं नामार्थक्रियाकारित्वमेव, अन्यथा शब्दानुकरण घुग्घादयश्चेष्टानुकरपे यथासंख्य प्रयोकव्याः । "मई जाणिउँ बुड्डासु हउँ, पम्मद्रहि हुहुरु त्ति।" प्रा०४ पाद ।
बन्ध्यासुतस्यापि सत्वप्रसङ्गः, अर्थक्रिया तु नित्यस्यैकरू
पत्वान्न क्रमेण , नापि योगपद्यन, क्षणान्तरे अकर्तृत्वप्रसहुहुहुहुय-हुहुहुहुक-न० । अणुकरण्यचने, "अप्पेगया
झादित्यतोऽर्थक्रियालक्षण सत्त्वमक्षणिकान्निवर्तमान क्षणिक हुहुहुहुएंति" श्रा० म०१ अ०। रा०।
एवावतिष्ठत इत्येवं क्षेपण साध्यसाधने कालयापनाकारित्वाइअ-भूत-त्रि०।"लेहः" ॥८।४।६४ ॥ भुवःक्ने प्रत्यये हः द् यापकः सत्त्वलक्षणो हेतुरिति १। स्था०४ ठा०३ उ०। श्रादेशः । हूअं । अणुहूअं । जाते , प्रा०४ पाद ।
(द्वितीयस्थापकहेतुवक्तव्याता 'थावय' शब्दे ४ भागे २४०८ हण-हण-पुं०। अनार्यक्षेत्रविशषे, तद्वासिनि जने च । त्रिका
पृष्ठे गता।) (तृतीयव्यंसकहेतुवक्तव्यता 'बंसग' शब्दे
पष्ठ भागे द्रष्टव्या।) तथा लूसए' ति लूषयति-मुष्णाति सूत्र०१ श्रु०५०१ उ०। प्रज्ञा०1
व्यसकापादितमनिष्टमिति लूपको हेतुः, स एव शाकटिका, हीन-त्रि०) "ऊहीनविहीने वा" ॥८।१।१०३॥ इति ईत
यथा-धुर्लान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ ऊत्यम् , हूणो । हीणो । त्यक्ने, रहिते , प्रा०१ पाद । धूर्तः, तर्हि देहि मे तर्पणालोडिकामिति , ततो धूर्ने नोक्ता हम-देशी-लोहकारे, दे० ना०८ वर्ग ७१ गाथा।
स्वभार्या-देह्यस्मै सङ्कनालोड्यति , ताश्च तथा कुर्वती इयच्छी-हृताक्षी-स्त्री० । कन्दविशेषे , उत्त० ३६ अ०। तभार्या गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि-मदीहृयमाण-हृयमान-त्रि०। मयूराकग्रामवासिषु पाखण्डिगृ
येयं तर्पणमिति सक्रूनालोइयतीति तर्पणालोडिकति भव
तैव दत्तत्वादिति । स चायं यदि जीवघटयोरस्तित्ववृत्या हिषु , पञ्चा०७ विव। हे-हे-अव्य-सम्बोधने, पाहाने, असूयादौ च । प्रा०।
एकत्वं सम्भावयसि तदा सर्वभावानामेकत्वं स्यात् , स
चैवष्यस्तित्ववृत्तेरविशेषात् न चैवमिति, इहास्तित्ववृत्तरहाल-देशी-सर्पशिरःसंशेन हस्तेन निषेधे , दे० ना०
विशेषादित्ययं लूपको जीवघटयारेकत्वापादनलक्षणस्याभा. ८वर्ग २७२ गाथा।
यापत्तिलक्षणस्य वाऽनिएस्य परापादितस्यानेन लूषितत्वाहेउ-हेत-पुं० । हिनोति गमयति शेयमिति हेतुः। अन्यथा:
दिति ४ा स्था०४ ठा०३ उ० । अन्वयव्यतिरेकलक्षणे, (अनु। नुपपत्तिलक्षणे , स्था।
सूत्र । श्रा० म०। व्य०) साध्यार्थगमके युक्रिविशषे,विश० । - हेऊ चउबिहे पएणते, तं जहा-जावत १. थावते २, हेऊ अणुगमवइरे-गलक्खणो सज्झवत्थुपज्जाओ। वंसते ., लूमते ४ ।
आहरणं दिटुंतो, कारण मुवपत्तिमेत्ते तु ॥१०७७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org